ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [530]  Abyākato  dhammo  abyākatassa  dhammassa aññamaññapaccayena
paccayo      vipākābyākato     kiriyābyākato     eko     khandho
tiṇṇannaṃ     khandhānaṃ    aññamaññapaccayena    paccayo    tayo    khandhā
ekassa     khandhassa    aññamaññapaccayena    paccayo    dve    khandhā
Dvinnaṃ     khandhānaṃ     aññamaññapaccayena     paccayo     paṭisandhikkhaṇe
vipākābyākato    eko    khandho   tiṇṇannaṃ   khandhānaṃ   vatthussa   ca
aññamaññapaccayena     paccayo    tayo    khandhā    ekassa    khandhassa
vatthussa    ca    aññamaññapaccayena    paccayo   dve   khandhā   dvinnaṃ
khandhānaṃ vatthussa ca aññamaññapaccayena paccayo
     {530.1}   khandhā   vatthussa   aññamaññapaccayena   paccayo  vatthu
khandhānaṃ    aññamaññapaccayena    paccayo    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ
mahābhūtānaṃ    aññamaññapaccayena    paccayo   tayo   mahābhūtā   ekassa
mahābhūtassa    aññamaññapaccayena    paccayo    dve   mahābhūtā   dvinnaṃ
mahābhūtānaṃ   aññamaññapaccayena   paccayo   bāhiraṃ  ...  āhārasamuṭṭhānaṃ
...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ
aññamaññapaccayena    paccayo    tayo   mahābhūtā   ekassa   mahābhūtassa
aññamaññapaccayena    paccayo    dve    mahābhūtā   dvinnaṃ   mahābhūtānaṃ
aññamaññapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 168-169. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=530&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=530&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=530&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=530&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=530              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :