ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [6]    Samanantarapaccayoti    cakkhuviññāṇadhātu   taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   samanantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapacyena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena
Paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ   samanantarapaccayena   paccayo   purimā   purimā   kusalā  dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    samanantarapaccayena
paccayo
     {6.6}   purimā   purimā   akusalā   dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ    dhammānaṃ    samanantarapaccayena    paccayo    purimā   purimā
akusalā     dhammā    pacchimānaṃ    pacchimānaṃ    abyākatānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    samanantarapaccayena   paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ         dhammānaṃ         samanantarapaccayena         paccayo
Yesaṃ  yesaṃ  dhammānaṃ  samanantarā  ye  ye dhammā uppajjanti cittacetasikā
dhammā   te   te   dhammā   tesaṃ   tesaṃ   dhammānaṃ  samanantarapaccayena
paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 4-6. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=6&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=6&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=6&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=6&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=6              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9438              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9438              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :