Abhidhammapiṭake paṭṭhānaṃ
dutiyo bhāgo
anulomatikapaṭṭhānaṃ pacchimaṃ
--------
namo tassa bhagavato arahato sammāsambuddhassa.
Vitakkattikaṃ
paṭiccavāro
[1] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati
hetupaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe
paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe
savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve
khandhā.
{1.1} Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo
uppajjati hetupaccayā savitakkasavicāre khandhe paṭicca vitakko
paṭisandhikkhaṇe savitakkasavicāre khandhe paṭicca vitakko . savitakka-
savicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā
savitakkasavicāre khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
savitakkasavicāre khandhe paṭicca kaṭattārūpaṃ.
[2] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
Avicāro ca dhammā uppajjanti hetupaccayā savitakkasavicāraṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe savitakkasavicāraṃ
ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca
dve khandhā kaṭattā ca rūpaṃ.
{2.1} Savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro ca dhammā uppajjanti hetupaccayā savitakkasavicāre
khandhe paṭicca vitakko cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe
savitakkasavicāre khandhe paṭicca vitakko kaṭattā ca rūpaṃ . savitakka-
savicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāramatto
ca dhammā uppajjanti hetupaccayā savitakkasavicāraṃ ekaṃ khandhaṃ
paṭicca tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā
vitakko ca paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca
tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca.
[3] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
vicāramatto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā
savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā vitakko ca
cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhaṃ
paṭicca tayo khandhā vitakko ca kaṭattā ca rūpaṃ dve khandhe paṭicca
dve khandhā vitakko ca kaṭattā ca rūpaṃ.
[4] Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo
uppajjati hetupaccayā avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā. Avitakkavicāra-
mattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā vitakkaṃ
paṭicca savitakkasavicārā khandhā paṭisandhikkhaṇe vitakkaṃ paṭicca savitakka-
savicārā khandhā . Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati hetupaccayā avitakkavicāramatte khandhe paṭicca vicāro citta-
samuṭṭhānañca rūpaṃ vitakkaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
avitakkavicāramatte khandhe paṭicca vicāro kaṭattā ca rūpaṃ paṭisandhikkhaṇe
vitakkaṃ paṭicca kaṭattārūpaṃ.
[5] Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
ca dhammā uppajjanti hetupaccayā vitakkaṃ paṭicca savitakkasavicārā khandhā
cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vitakkaṃ paṭicca savitakkasavicārā khandhā
kaṭattā ca rūpaṃ . avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro ca dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ
Ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca kaṭattā ca rūpaṃ dve khandhe paṭicca
dve khandhā vicāro ca kaṭattā ca rūpaṃ.
[6] Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati
hetupaccayā avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta-
samuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe avitakkaavicāraṃ
ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve
khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vicāraṃ paṭicca kaṭattārūpaṃ khandhe
paṭicca vatthu vatthuṃ paṭicca khandhā vicāraṃ paṭicca vatthu vatthuṃ paṭicca vicāro
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
{6.1} Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati
hetupaccayā paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā .
Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati
hetupaccayā vicāraṃ paṭicca avitakkavicāramattā khandhā paṭisandhikkhaṇe
vicāraṃ paṭicca avitakkavicāramattā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca
avitakkavicāramattā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca vitakko.
[7] Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
avicāro ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vatthuṃ
Paṭicca savitakkasavicārā khandhā mahābhūte paṭicca kaṭattārūpaṃ .
Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro
ca dhammā uppajjanti hetupaccayā vicāraṃ paṭicca avitakkavicāramattā
khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vicāraṃ paṭicca
avitakkavicāramattā khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vatthuṃ
paṭicca avitakkavicāramattā khandhā mahābhūte paṭicca kaṭattārūpaṃ
paṭisandhikkhaṇe vatthuṃ paṭicca vitakko mahābhūte paṭicca kaṭattārūpaṃ
paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā ca vicāro
ca . avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāra-
matto ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vatthuṃ
paṭicca savitakkasavicārā khandhā ca vitakko ca.
[8] Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkavicāra-
matto ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā
paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca
mahābhūte paṭicca kaṭattārūpaṃ.
[9] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro dhammo uppajjati hetupaccayā paṭisandhikkhaṇe savitakka-
savicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā . savitakkasavicārañca avitakkaavicārañca
dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā
Paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko .
Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro
dhammo uppajjati hetupaccayā savitakkasavicāre khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakkasavicāre khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
[10] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā
paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo
khandhā dve khandhe ca vatthuñca paṭicca dve khandhā savitakkasavicāre
khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
{10.1} Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
avitakkavicāramatto ca avitakkaavicāro ca dhammā uppajjanti
hetupaccayā paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca
paṭicca vitakko savitakkasavicāre khandhe ca mahābhūte ca paṭicca
kaṭattārūpaṃ . savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti
hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca
paṭicca tayo khandhā vitakko ca dve khandhe ca vatthuñca paṭicca dve
khandhā vitakko ca.
[11] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā
Uppajjanti hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca
vatthuñca paṭicca tayo khandhā vitakko ca dve khandhe ca vatthuñca
paṭicca dve khandhā vitakko ca savitakkasavicāre khandhe ca mahābhūte ca
paṭicca kaṭattārūpaṃ.
[12] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro dhammo uppajjati hetupaccayā paṭisandhikkhaṇe
vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā . avitakka-
vicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto
dhammo uppajjati hetupaccayā avitakkavicāramattaṃ ekaṃ khandhañca
vicārañca paṭicca tayo khandhā dve khandhe ca vicārañca paṭicca
dve khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca
vicārañca paṭicca tayo khandhā dve khandhe ca vicārañca paṭicca dve
khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca
paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā.
{12.1} Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
avitakkaavicāro dhammo uppajjati hetupaccayā avitakkavicāramatte
khandhe ca vicārañca paṭicca cittasamuṭṭhānaṃ rūpaṃ avitakkavicāramatte
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vitakkañca mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe avitakkavicāramatte
khandhe ca vicārañca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe
Avitakkavicāramatte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe avitakkavicāramatte
khandhe ca vatthuñca paṭicca vicāro.
[13] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā
paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ . avitakkavicāramattañca
avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto ca avitakkaavicāro
ca dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ khandhañca
vicārañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ca
vicārañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe
avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā kaṭattā
ca rūpaṃ dve khandhe ca vicārañca paṭicca dve khandhā kaṭattā ca rūpaṃ
paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca
tayo khandhā vicāro ca dve khandhe ca vatthuñca paṭicca dve khandhā
vicāro ca.
[14] Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca
savitakkasavicāro dhammo uppajjati hetupaccayā savitakkasavicāraṃ
ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ca
vitakkañca paṭicca dve khandhā paṭisandhikkhaṇe savitakkasavicāraṃ
Ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ca vitakkañca
paṭicca dve khandhā . savitakkasavicārañca avitakkavicāramattañca dhammaṃ
paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā savitakkasavicāre
khandhe ca vitakkañca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakka-
savicāre khandhe ca vitakkañca paṭicca kaṭattārūpaṃ.
[15] Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca savitakka-
savicāro ca avitakkaavicāro ca dhammā uppajjanti hetupaccayā
savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ca vitakkañca paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca
vitakkañca paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ca vitakkañca
paṭicca dve khandhā kaṭattā ca rūpaṃ.
[16] Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca
dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā
paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca
paṭicca tayo khandhā dve khandhe ca vitakkañca vatthuñca paṭicca
dve khandhā . savitakkasavicārañca avitakkavicāramattañca avitakka-
avicārañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati
hetupaccayā savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca
Cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe savitakkasavicāre khandhe ca
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
[17] Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca
dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti
hetupaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vitakkañca
vatthuñca paṭicca tayo khandhā tayo khandhe ca vitakkañca vatthuñca paṭicca
eko khandho dve khandhe ca vitakkañca vatthuñca paṭicca dve khandhā
savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
[18] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo
uppajjati ārammaṇapaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo
khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe .... Savitakka-
savicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati
ārammaṇapaccayā savitakkasavicāre khandhe paṭicca vitakko paṭisandhik-
khaṇe ....
[19] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca
avitakkavicāramatto ca dhammā uppajjanti ārammaṇapaccayā
savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko . dve
khandhe paṭicca dve khandhā vitakko ca paṭisandhikkhaṇe ....
[20] Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo
Uppajjati ārammaṇapaccayā avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe ....
Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati
ārammaṇapaccayā vitakkaṃ paṭicca savitakkasavicārā khandhā paṭisandhikkhaṇe
... . avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati ārammaṇapaccayā avitakkavicāramatte khandhe paṭicca
vicāro paṭisandhikkhaṇe ....
[21] Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro ca dhammā uppajjanti ārammaṇapaccayā avitakka-
vicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca dve khandhe
paṭicca dve khandhā vicāro ca paṭisandhikkhaṇe ....
[22] Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati ārammaṇapaccayā avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe
avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve
khandhā paṭisandhikkhaṇe vatthuṃ paṭicca khandhā vatthuṃ paṭicca vicāro .
Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati
ārammaṇapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā
khandhā . avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo
uppajjati ārammaṇapaccayā vicāraṃ paṭicca avitakkavicāramattā
Khandhā paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā
paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā paṭisandhikkhaṇe
vatthuṃ paṭicca vitakko.
[23] Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro ca dhammā uppajjanti ārammaṇapaccayā
paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā vicāro
ca . avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
vicāramatto ca dhammā uppajjanti ārammaṇapaccayā paṭisandhik-
khaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca.
[24] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro dhammo uppajjati ārammaṇapaccayā paṭisandhikkhaṇe
savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe
ca vatthuñca paṭicca dve khandhā . savitakkasavicārañca avitakkaavicārañca
dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati ārammaṇapaccayā
paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko.
[25] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro ca avitakkavicāramatto ca dhammā uppajjanti
ārammaṇapaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca
vatthuñca paṭicca tayo khandhā vitakko ca dve khandhe ca vatthuñca
paṭicca dve khandhā vitakko ca.
[26] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro dhammo uppajjati ārammaṇapaccayā paṭisandhikkhaṇe vitakkañca
vatthuñca paṭicca savitakkasavicārā khandhā . avitakkavicāramattañca
avitakkaavicārañca dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati
ārammaṇapaccayā avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca
tayo khandhā dve khandhe ca vicārañca paṭicca dve khandhā paṭisandhikkhaṇe
avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca tayo khandhā dve
khandhe ca vicārañca paṭicca dve khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca
dve khandhā . avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
avitakkaavicāro dhammo uppajjati ārammaṇapaccayā paṭisandhikkhaṇe
avitakkavicāramatte khandhe ca vatthuñca paṭicca vicāro.
[27] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakka-
vicāramatto ca avitakkaavicāro ca dhammā uppajjanti ārammaṇapaccayā
paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo
khandhā vicāro ca dve khandhe ca vatthuñca paṭicca dve khandhā vicāro ca.
[28] Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca
savitakkasavicāro dhammo uppajjati ārammaṇapaccayā savitakkasavicāraṃ
Ekaṃ khandhañca vitakkañca paṭicca tayo khandhā dve khandhe ca vitakkañca
paṭicca dve khandhā paṭisandhikkhaṇe ... . Savitakkasavicārañca avitakka-
vicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakkasavicāro
dhammo uppajjati ārammaṇapaccayā paṭisandhikkhaṇe savitakkasavicāraṃ
ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vitakkañca vatthuñca paṭicca dve khandhā.
Dve paccayā sajjhāyamaggena vibhattā
evaṃ avasesā vīsati paccayā vibhajitabbā.
[29] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo
uppajjati vippayuttapaccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo
khandhā vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ
khandhaṃ paṭicca tayo khandhā vatthuṃ vippayuttapaccayā . savitakkasavicāraṃ
dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati vippayuttapaccayā
savitakkasavicāre khandhe paṭicca vitakko vatthuṃ vippayuttapaccayā
paṭisandhikkhaṇe ... . savitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro
dhammo uppajjati vippayuttapaccayā savitakkasavicāre khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
[30] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
avicāro ca dhammā uppajjanti vippayuttapaccayā savitakkasavicāraṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ
Vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā
paṭisandhikkhaṇe ... . savitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāra-
matto ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā
savitakkasavicāre khandhe paṭicca vitakko ca cittasamuṭṭhānañca rūpaṃ
vitakko vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayutta-
paccayā paṭisandhikkhaṇe ... . savitakkasavicāraṃ dhammaṃ paṭicca savitakka-
savicāro ca avitakkavicāramatto ca dhammā uppajjanti vippayutta-
paccayā savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca
dve khandhe paṭicca dve khandhā vitakko ca vatthuṃ vippayuttapaccayā
paṭisandhikkhaṇe ....
[31] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
vicāramatto ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā
savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca dve khandhā vitakko ca cittasamuṭṭhānañca rūpaṃ
khandhā ca vitakko ca vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe
vippayuttapaccayā paṭisandhikkhaṇe ....
[32] Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo
uppajjati .pe. avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... Vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe ... . Avitakka-
vicāramattaṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati vippayutta-
paccayā vitakkaṃ paṭicca savitakkasavicārā khandhā vatthuṃ vippayuttapaccayā
Paṭisandhikkhaṇe ... . avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro
dhammo uppajjati vippayuttapaccayā avitakkavicāramatte khandhe paṭicca
vicāro ca cittasamuṭṭhānañca rūpaṃ vicāro vatthuṃ vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā vitakkaṃ paṭicca citta-
samuṭṭhānaṃ rūpaṃ vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe ....
[33] Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca
avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā vitakkaṃ
paṭicca savitakkasavicārā khandhā cittasamuṭṭhānaṃ rūpaṃ khandhā vatthuṃ
vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ vitakkaṃ vippayuttapaccayā
paṭisandhikkhaṇe ... . avitakkavicāramattaṃ dhammaṃ paṭicca avitakka-
vicāramatto ca avitakkaavicāro ca dhammā uppajjanti vippayutta-
paccayā avitakkavicāramattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vicāro ca
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā ca vicāro ca
cittasamuṭṭhānañca rūpaṃ khandhā ca vicāro ca vatthuṃ vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
[34] Avitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati vippayuttapaccayā avitakkaavicāraṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... khandhā vatthuṃ
vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā
Vicāraṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ vicāraṃ vippayuttapaccayā
paṭisandhikkhaṇe vicāraṃ paṭicca kaṭattārūpaṃ vicāraṃ vippayuttapaccayā
khandhe paṭicca vatthu vatthuṃ paṭicca khandhā khandhā vatthuṃ vippayutta-
paccayā vatthu khandhe vippayuttapaccayā vicāraṃ paṭicca vatthu
vatthuṃ paṭicca vicāro vicāro vatthuṃ vippayuttapaccayā vatthu vicāraṃ
vippayuttapaccayā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe
vippayuttapaccayā.
{34.1} Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo
uppajjati vippayuttapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca savitakka-
savicārā khandhā vatthuṃ vippayuttapaccayā . avitakkaavicāraṃ dhammaṃ
paṭicca avitakkavicāramatto dhammo uppajjati vippayuttapaccayā
vicāraṃ paṭicca avitakkavicāramattā khandhā vatthuṃ vippayuttapaccayā
paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā vatthuṃ
vippayuttapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā
khandhā vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vitakko
vatthuṃ vippayuttapaccayā.
[35] Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
avicāro ca dhammā uppajjanti vippayuttapaccayā paṭisandhikkhaṇe
vatthuṃ paṭicca savitakkasavicārā khandhā mahābhūte paṭicca kaṭattārūpaṃ
khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
{35.1} Avitakkaavicāraṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā vicāraṃ
paṭicca avitakkavicāramattā khandhā ca cittasamuṭṭhānañca rūpaṃ khandhā
vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ vicāraṃ vippayuttapaccayā
paṭisandhikkhaṇe vicāraṃ paṭicca avitakkavicāramattā khandhā ca kaṭattā
ca rūpaṃ khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ vicāraṃ vippayuttapaccayā
paṭisandhikkhaṇe vatthuṃ paṭicca avitakkavicāramattā khandhā mahābhūte
paṭicca kaṭattārūpaṃ khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe
vippayuttapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vitakko mahābhūte
paṭicca kaṭattārūpaṃ vitakko vatthuṃ vippayuttapaccayā kaṭattārūpaṃ
khandhe vippayuttapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca avitakka-
vicāramattā khandhā ca vicāro ca vatthuṃ vippayuttapaccayā.
{35.2} Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca
avitakkavicāramatto ca dhammā uppajjanti vippayuttapaccayā
paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca
vatthuṃ vippayuttapaccayā.
[36] Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakka-
vicāramatto ca avitakkaavicāro ca dhammā uppajjanti vippayutta-
paccayā paṭisandhikkhaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca
vitakko ca mahābhūte paṭicca kaṭattārūpaṃ khandhā ca vitakko ca
vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
[37] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro dhammo uppajjati vippayuttapaccayā paṭisandhikkhaṇe
savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vatthuṃ
vippayuttapaccayā . savitakkasavicārañca avitakkaavicārañca dhammaṃ
paṭicca avitakkavicāramatto dhammo ... paṭisandhikkhaṇe savitakkasavicāre
khandhe ca vatthuñca paṭicca vitakko vatthuṃ vippayuttapaccayā . Savitakka-
savicārañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro dhammo
... savitakkasavicāre khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ
khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
[38] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro ca avitakkaavicāro ca dhammā .pe. paṭisandhikkhaṇe
savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve
khandhe ca vatthuñca paṭicca dve khandhā savitakkasavicāre khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ khandhā vatthuṃ vippayuttapaccayā
kaṭattārūpaṃ khandhe vippayuttapaccayā.
{38.1} Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca avitakka-
vicāramatto ca avitakkaavicāro ca dhammā ... Paṭisandhikkhaṇe savitakka-
savicāre khandhe ca vatthuñca paṭicca vitakko savitakkasavicāre khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ vitakko vatthuṃ vippayuttapaccayā kaṭattārūpaṃ
khandhe vippayuttapaccayā . Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
Savitakkasavicāro ca avitakkavicāramatto ca dhammā ... paṭisandhikkhaṇe
savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca
dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca vatthuṃ vippayuttapaccayā.
[39] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro ca avitakkavicāramatto ca avitakkaavicāro ca dhammā ...
Paṭisandhikkhaṇe savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paṭicca tayo
khandhā vitakko ca dve khandhe ca vatthuñca paṭicca dve khandhā vitakko
ca savitakkasavicāre khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ khandhā ca
vitakko ca vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
[40] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
savitakkasavicāro dhammo ... paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca
savitakkasavicārā khandhā vatthuṃ vippayuttapaccayā.
{40.1} Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
avitakkavicāramatto dhammo ... avitakkavicāramattaṃ ekaṃ khandhañca
vicārañca paṭicca tayo khandhā dve khandhe ca vatthuṃ vippayuttapaccayā
paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paṭicca
tayo khandhā dve khandhe ca vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe
avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā
Dve khandhe ca vatthuñca vippayuttapaccayā.
{40.2} Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
avitakkaavicāro dhammo ... avitakkavicāramatte khandhe ca vicārañca
paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe ca vicārañca vippayuttapaccayā
avitakkavicāramatte khandhe ca vicārañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā vitakkañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe avitakkavicāramatte khandhe
ca vicārañca paṭicca kaṭattārūpaṃ khandhe ca vicārañca vippayuttapaccayā
paṭisandhikkhaṇe avitakkavicāramatte khandhe ca mahābhūte ca paṭicca
kaṭattārūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe vitakkañca mahābhūte
ca paṭicca kaṭattārūpaṃ vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe avitakka-
vicāramatte khandhe ca vatthuñca paṭicca vicāro vatthuṃ vippayuttapaccayā.
[41] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro ca avitakkaavicāro ca dhammā uppajjanti vippayuttapaccayā
paṭisandhikkhaṇe vitakkañca vatthuñca paṭicca savitakkasavicārā khandhā
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ khandhā vatthuṃ vippayuttapaccayā
kaṭattārūpaṃ vitakkaṃ vippayuttapaccayā.
{41.1} Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca
avitakkavicāramatto ca avitakkaavicāro ca dhammā ... Avitakkavicāramattaṃ
Ekaṃ khandhañca vicārañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ
khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe ca vicārañca
vippayuttapaccayā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca
vicārañca paṭicca tayo khandhā kaṭattā ca rūpaṃ khandhā vatthuṃ vippayutta-
paccayā kaṭattārūpaṃ khandhe ca vicārañca vippayuttapaccayā paṭisandhikkhaṇe
avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve
khandhe ca avitakkavicāramatte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ
khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā
paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paṭicca tayo
khandhā vicāro ca dve khandhe ca ... Vatthuṃ vippayuttapaccayā.
[42] Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca
savitakkasavicāro dhammo uppajjati ... savitakkasavicāraṃ ekaṃ khandhañca
vitakkañca paṭicca tayo khandhā dve khandhe ca vatthuñca vippayuttapaccayā
paṭisandhikkhaṇe vatthuṃ vippayuttapaccayā . savitakkasavicārañca avitakka-
vicāramattañca dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati ...
Savitakkasavicāre khandhe ca vitakkañca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe
ca vitakkañca vippayuttapaccayā paṭisandhikkhaṇe khandhe ca vitakkañca
vippayuttapaccayā.
[43] Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca
Savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti ...
Savitakkasavicāraṃ ekaṃ khandhañca vitakkañca paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... khandhā vatthuṃ vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe ca vitakkañca vippayuttapaccayā
paṭisandhikkhaṇe khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe ca
vitakkañca vippayuttapaccayā.
[44] Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca
dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati ... paṭisandhikkhaṇe
savitakkasavicāraṃ ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā
dve khandhe ... khandhā vatthuṃ vippayuttapaccayā . Savitakkasavicārañca
avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca avitakkaavicāro
dhammo uppajjati ... savitakkasavicāre khandhe ca vitakkañca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe ca vitakkañca vippayuttapaccayā
paṭisandhikkhaṇe khandhe ca vitakkañca vippayuttapaccayā.
[45] Savitakkasavicārañca avitakkavicāramattañca avitakka-
avicārañca dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro ca
dhammā uppajjanti vippayuttapaccayā paṭisandhikkhaṇe savitakkasavicāraṃ
ekaṃ khandhañca vitakkañca vatthuñca paṭicca tayo khandhā dve
khandhe ca savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca
Kaṭattārūpaṃ khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe ca
vitakkañca vippayuttapaccayā.
[46] Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo
uppajjati atthipaccayā . saṅkhittaṃ . natthipaccayā vigatapaccayā
avigatapaccayā.
[47] Hetuyā sattattiṃsa ārammaṇe ekavīsa adhipatiyā
tevīsa anantare ekavīsa samanantare ekavīsa sahajāte sattattiṃsa
aññamaññe aṭṭhavīsa nissaye sattattiṃsa upanissaye ekavīsa
purejāte ekādasa āsevane ekādasa kamme sattattiṃsa vipāke
sattattiṃsa āhāre indriye jhāne magge sattattiṃsa sampayutte
ekavīsa vippayutte sattattiṃsa atthiyā sattattiṃsa natthiyā
ekavīsa vigate ekavīsa avigate sattattiṃsa.
Hetupaccayā ārammaṇe ekavīsa. Saṅkhittaṃ .
Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ.
Anulomaṃ.
The Pali Tipitaka in Roman Character Volume 41 page 1-24.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1&items=47
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1&items=47&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1&items=47
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1&items=47
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=41&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12713
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12713
Contents of The Tipitaka Volume 41
http://84000.org/tipitaka/read/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]