ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [1072]  Ācayagāmiṃ  dhammaṃ  saṃsaṭṭho  ācayagāmi  dhammo  uppajjati
hetupaccayā  ācayagāmiṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve khandhe
saṃsaṭṭhā.
     [1073]  Apacayagāmiṃ  dhammaṃ  saṃsaṭṭho  apacayagāmi  dhammo  uppajjati
hetupaccayā apacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ....
     [1074]   Nevācayagāmināpacayagāmiṃ  dhammaṃ  saṃsaṭṭho  nevācayagāmi-
nāpacayagāmi  dhammo  ...  nevācayagāmināpacayagāmiṃ  ekaṃ  khandhaṃ saṃsaṭṭhā
tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ....
     [1075]  Ācayagāmiṃ  dhammaṃ  saṃsaṭṭho  ācayagāmi  dhammo  uppajjati
ārammaṇapaccayā     adhipatipaccayā     anantarapaccayā    samanantarapaccayā
sahajātapaccayā     aññamaññapaccayā     nissayapaccayā    upanissayapaccayā
purejātapaccayā      āsevanapaccayā     kammapaccayā     vipākapaccayā
āhārapaccayā  indriyapaccayā  jhānapaccayā  maggapaccayā  sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [1076]    Hetuyā    tīṇi    ārammaṇe   adhipatiyā   anantare
samanantare    sahajāte   aññamaññe   nissaye   upanissaye   purejāte
āsevane   kamme   sabbattha   tīṇi   .  vipāke  ekaṃ  āhāre  tīṇi
indriye   jhāne   magge   sampayutte   vippayutte   atthiyā  natthiyā
vigate avigate tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1077]  Ācayagāmiṃ  dhammaṃ  saṃsaṭṭho  ācayagāmi  dhammo  uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    saṃsaṭṭho
vicikicchāsahagato uddhaccasahagato moho.
     [1078]       Nevācayagāmināpacayagāmiṃ      dhammaṃ      saṃsaṭṭho
Nevācayagāmināpacayagāmi  dhammo  ... Nahetupaccayā ahetukaṃ nevācayagāmi-
nāpacayagāmiṃ   ekaṃ   khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve  khandhe  ...
Ahetukapaṭisandhikkhaṇe ....
     [1079]   Ācayagāmiṃ   dhammaṃ   saṃsaṭṭho  ācayagāmi  dhammo  ...
Naadhipatipaccayā   napurejātapaccayā   napacchājātapaccayā  naāsevanapaccayā
ācayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ....
     [1080]   Nevācayagāmināpacayagāmiṃ  dhammaṃ  saṃsaṭṭho  nevācayagāmi-
nāpacayagāmi   dhammo   ...  naāsevanapaccayā  nevācayagāmināpacayagāmiṃ
ekaṃ   khandhaṃ  saṃsaṭṭhā  paṭisandhikkhaṇe  ...  nakammapaccayā  navipākapaccayā
najhānapaccayā namaggapaccayā navippayuttapaccayā.
     [1081]   Nahetuyā   dve   naadhipatiyā   tīṇi  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   dve   nakamme  tīṇi  navipāke  tīṇi
najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1082]   Hetupaccayā   naadhipatiyā  tīṇi  ...  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   dve   nakamme  tīṇi  navipāke  tīṇi
navippayutte tīṇi. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1083]  Nahetupaccayā  ārammaṇe  dve ... Anantare samanantare
sahajāte    aññamaññe   nissaye   upanissaye   purejāte   āsevane
Kamme  sabbattha  dve  .  vipāke  ekaṃ  āhāre  dve indriye dve
jhāne   dve   magge   ekaṃ   sampayutte   dve  vippayutte  atthiyā
natthiyā vigate avigate dve. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                      Saṃsaṭṭhavāro.
               Sampayuttavāro saṃsaṭṭhavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 340-343. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1072&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1072&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1072&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1072&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1072              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :