ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [1233]  Sekkho  dhammo  sekkhassa  dhammassa hetupaccayena paccayo
sekkhā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1234]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
hetupaccayena    paccayo    sekkhā    hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena paccayo.
     [1235]  Sekkho  dhammo  sekkhassa  ca  nevasekkhānāsekkhassa ca
dhammassa    hetupaccayena    paccayo    sekkhā    hetū   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [1236]   Asekkho   dhammo  asekkhassa  dhammassa  ...  tīṇi .
Nevasekkhānāsekkho  dhammo  nevasekkhānāsekkhassa dhammassa hetupaccayena
paccayo nevasekkhānāsekkhā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [1237]  Sekkho  dhammo nevasekkhānāsekkhassa dhammassa ārammaṇa-
paccayena   paccayo   ariyā   maggā   vuṭṭhahitvā  maggaṃ  paccavekkhanti
sekkhaṃ    phalaṃ    paccavekkhanti    cetopariyañāṇena   sekkhacittasamaṅgissa
Cittaṃ       jānanti       sekkhā      khandhā      cetopariyañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
ārammaṇapaccayena paccayo.
     [1238]    Asekkho   dhammo   nevasekkhānāsekkhassa   dhammassa
ārammaṇapaccayena    paccayo    arahā    asekkhaṃ    phalaṃ   paccavekkhati
cetopariyañāṇena   asekkhacittasamaṅgissa  cittaṃ  jānāti  asekkhā  khandhā
cetopariyañāṇassa       pubbenivāsānussatiñāṇassa       anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1239]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   ārammaṇapaccayena   paccayo   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   paccavekkhati  pubbe  suciṇṇāni  ...  jhānā
vuṭṭhahitvā   jhānaṃ   paccavekkhati  ariyā  nibbānaṃ  paccavekkhanti  nibbānaṃ
gotrabhussa    vodānassa    āvajjanāya    ārammaṇapaccayena    paccayo
ariyā     pahīne    kilese    paccavekkhanti    vikkhambhite    kilese
paccavekkhanti   pubbe   samudāciṇṇe   kilese  jānanti  cakkhuṃ  aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
rāgo  uppajjati  domanassaṃ  uppajjati  sotaṃ ... Vatthuṃ ... Nevasekkhā-
nāsekkhe  khandhe  aniccato  dukkhato  anattato  vipassanti  assādenti
domanassaṃ  ...  dibbena  cakkhunā rūpaṃ ... Dibbāya sotadhātuyā saddaṃ ...
Cetopariyāñāṇena    nevasekkhānāsekkhacittasamaṅgissa    cittaṃ   jānāti
Ākāsānañcāyatanaṃ          viññāṇañcāyatanassa          ākiññāyatanaṃ
nevasaññānāsaññāyatanassa     ārammaṇapaccayena     paccayo    rūpāyatanaṃ
cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   nevasekkhānāsekkhā
khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo.
     [1240]    Nevasekkhānāsekkho    dhammo   sekkhassa   dhammassa
ārammaṇapaccayena    paccayo    nibbānaṃ    maggassa   sekkhassa   phalassa
ārammaṇapaccayena paccayo.
     [1241]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
ārammaṇapaccayena      paccayo      nibbānaṃ     asekkhassa     phalassa
ārammaṇapaccayena paccayo.
     [1242]   Sekkho   dhammo   sekkhassa   dhammassa  adhipatipaccayena
paccayo    .    sahajātādhipati:   sekkhādhipati   sampayuttakānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     [1243]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:  ariyā  maggā  vuṭṭhahitvā  maggaṃ garuṃ katvā paccavekkhanti
sekkhaṃ    phalaṃ    garuṃ    katvā    paccavekkhanti    .   sahajātādhipati:
sekkhādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     [1244]  Sekkho  dhammo  sekkhassa  ca  nevasekkhānāsekkhassa ca
dhammassa    adhipatipaccayena   paccayo   .   sahajātādhipati:   sekkhādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     [1245]   Asekkho   dhammo  asekkhassa  dhammassa  adhipatipaccayena
paccayo    .   sahajātādhipati:   asekkhādhipati   sampayuttakānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     [1246]    Asekkho   dhammo   nevasekkhānāsekkhassa   dhammassa
adhipatipaccayena  paccayo  ārammaṇādhipati  sahajātādhipati . Ārammaṇādhipati:
arahā   asekkhaṃ   phalaṃ   garuṃ   katvā   paccavekkhati  .  sahajātādhipati:
asekkhādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     [1247]  Asekkho  dhammo  asekkhassa ca nevasekkhānāsekkhassa ca
dhammassa   adhipatipaccayena   paccayo   .   sahajātādhipati:   asekkhādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     [1248]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   ...  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ
datvā    sīlaṃ   samādiyitvā   uposathakammaṃ   katvā   taṃ   garuṃ   katvā
paccavekkhati    pubbe   suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā
Vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati   ariyā   nibbānaṃ  garuṃ
katvā   paccavekkhanti   nibbānaṃ   gotrabhussa  vodānassa  adhipatipaccayena
paccayo     cakkhuṃ     garuṃ     katvā    assādeti    abhinandati    taṃ
garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati  sotaṃ  ...  vatthuṃ  ...
Nevasekkhānāsekkhe   khandhe   garuṃ   katvā   assādeti  abhinandati  taṃ
garuṃ   katvā   rāgo   uppajjati   diṭṭhi   uppajjati  .  sahajātādhipati:
nevasekkhānāsekkhādhipati    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [1249]    Nevasekkhānāsekkho    dhammo   sekkhassa   dhammassa
adhipatipaccayena    paccayo    .    ārammaṇādhipati:   nibbānaṃ   maggassa
sekkhassa phalassa adhipatipaccayena paccayo.
     [1250]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
adhipatipaccayena    paccayo   .   ārammaṇādhipati:   nibbānaṃ   asekkhassa
phalassa adhipatipaccayena paccayo.
     [1251]   Sekkho   dhammo   sekkhassa  dhammassa  anantarapaccayena
paccayo   purimā  purimā  sekkhā  khandhā  pacchimānaṃ  pacchimānaṃ  sekkhānaṃ
khandhānaṃ   anantarapaccayena   paccayo   maggo   sekkhassa  phalassa  sekkhaṃ
phalaṃ sekkhassa phalassa anantarapaccayena paccayo.
     [1252]   Sekkho   dhammo  asekkhassa  dhammassa  anantarapaccayena
paccayo maggo asekkhassa phalassa anantarapaccayena paccayo.
     [1253]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
anantarapaccayena paccayo sekkhaṃ phalaṃ vuṭṭhānassa anantarapaccayena paccayo.
     [1254]   Asekkho  dhammo  asekkhassa  dhammassa  anantarapaccayena
paccayo    purimā    purimā   asekkhā   khandhā   pacchimānaṃ   pacchimānaṃ
asekkhānaṃ   khandhānaṃ  anantarapaccayena  paccayo  asekkhaṃ  phalaṃ  asekkhassa
phalassa anantarapaccayena paccayo.
     [1255]    Asekkho   dhammo   nevasekkhānāsekkhassa   dhammassa
anantarapaccayena   paccayo   asekkhaṃ   phalaṃ   vuṭṭhānassa  anantarapaccayena
paccayo.
     [1256]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   anantarapaccayena  paccayo  purimā  purimā  nevasekkhānāsekkhā
khandhā   pacchimānaṃ   pacchimānaṃ   nevasekkhānāsekkhānaṃ  khandhānaṃ  anulomaṃ
gotrabhussa    anulomaṃ   vodānassa   āvajjanā   nevasekkhānāsekkhānaṃ
khandhānaṃ anantarapaccayena paccayo.
     [1257]    Nevasekkhānāsekkho    dhammo   sekkhassa   dhammassa
anantarapaccayena   paccayo   gotrabhu  maggassa  vodānaṃ  maggassa  anulomaṃ
sekkhāya   phalasamāpattiyā   nirodhā  vuṭṭhahantassa  nevasaññānāsaññāyatanaṃ
sekkhāya phalasamāpattiyā anantarapaccayena paccayo.
     [1258]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
anantarapaccayena   paccayo   anulomaṃ  asekkhāya  phalasamāpattiyā  nirodhā
Vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ     asekkhāya    phalasamāpattiyā
anantarapaccayena paccayo.
     [1259]   Sekkho   dhammo  sekkhassa  dhammassa  samanantarapaccayena
paccayo anantarasadisaṃ aṭṭha pañhā.
     [1260]   Sekkho   dhammo   sekkhassa  dhammassa  sahajātapaccayena
paccayo:   paṭiccavāre   sahajātasadisaṃ   nava  pañhā  .  aññamaññapaccaye
paṭiccavāre    aññamaññasadisaṃ    tīṇi    .    nissayapaccaye   kusalattike
nissayapaccayasadisaṃ terasa pañhā.
     [1261]   Sekkho   dhammo  sekkhassa  dhammassa  upanissayapaccayena
paccayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   paṭhamo
maggo   dutiyassa   maggassa   upanissayapaccayena   paccayo  dutiyo  maggo
tatiyassa    maggassa    upanissayapaccayena    paccayo    tatiyo    maggo
catutthassa    maggassa    upanissayapaccayena   paccayo   maggo   sekkhāya
phalasamāpattiyā upanissayapaccayena paccayo.
     [1262]   Sekkho  dhammo  asekkhassa  dhammassa  upanissayapaccayena
paccayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   maggo
asekkhāya phalasamāpattiyā upanissayapaccayena paccayo.
     [1263]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   ariyā  maggaṃ  upanissāya  anuppannaṃ
Samāpattiṃ   uppādenti  uppannaṃ  samāpajjanti  saṅkhāre  aniccato  ...
Vipassanti     maggo     ariyānaṃ    atthapaṭisambhidāya    dhammapaṭisambhidāya
niruttipaṭisambhidāya        paṭibhāṇapaṭisambhidāya        ṭhānāṭhānakosallassa
upanissayapaccayena   paccayo   sekkhā   phalasamāpatti   kāyikassa   sukhassa
upanissayapaccayena paccayo.
     [1264]  Asekkho  dhammo  asekkhassa  dhammassa  upanissayapaccayena
paccayo  .  anantarūpanissayo:  purimā  purimā  asekkhā  khandhā pacchimānaṃ
pacchimānaṃ   ...   asekkhaṃ   phalaṃ   asekkhassa  phalassa  upanissayapaccayena
paccayo.
     [1265]  Asekkho  dhammo  nevasekkhānāsekkhassa  dhammassa  ...
Ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:
asekkhā phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.
     [1266]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo     .     pakatūpanissayo:    nevasekkhānāsekkhaṃ    saddhaṃ
upanissāya  dānaṃ  deti sīlaṃ ... Uposathakammaṃ ... Jhānaṃ ... Vipassanaṃ ...
Abhiññaṃ  ...  samāpattiṃ  uppādeti  mānaṃ jappeti diṭṭhiṃ ... Nevasekkhā-
nāsekkhaṃ  sīlaṃ  ... Paññaṃ rāgaṃ mohaṃ kāyikaṃ sukhaṃ utuṃ bhojanaṃ ... Senāsanaṃ
upanissāya  dānaṃ  deti  sīlaṃ  ...  samāpattiṃ  uppādeti pāṇaṃ hanati saṅghaṃ
bhindati  nevasekkhānāsekkhā  saddhā  ...  paññā  rāgo patthanā kāyikaṃ
Sukhaṃ   ...  senāsanaṃ  nevasekkhānāsekkhāya  saddhāya  paññāya  rāgassa
patthanāya    kāyikassa   sukhassa   kāyikassa   dukkhassa   upanissayapaccayena
paccayo   paṭhamassa  jhānassa  parikammaṃ  paṭhamassa  jhānassa  upanissayapaccayena
paccayo       nevasaññānāsaññāyatanassa      parikammaṃ      nevasaññā-
nāsaññāyatanassa   paṭhamaṃ   jhānaṃ   dutiyassa   jhānassa   upanissayapaccayena
paccayo           ākiñcaññāyatanaṃ          nevasaññānāsaññāyatanassa
upanissayapaccayena paccayo.
     [1267]    Nevasekkhānāsekkho    dhammo   sekkhassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   paṭhamassa  maggassa  parikammaṃ  paṭhamassa
maggassa    upanissayapaccayena    paccayo   catutthassa   maggassa   parikammaṃ
catutthassa maggassa upanissayapaccayena paccayo.
     [1268]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo. Pakatūpanissayo: kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ utu bhojanaṃ ...
Senāsanaṃ asekkhāya phalasamāpattiyā upanissayapaccayena paccayo.
     [1269]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  aniccato  ...  vipassati  assādeti  abhinandati
taṃ  ārabbha  rāgo uppajjati domanassaṃ ... Sotaṃ ... Vatthuṃ ... Aniccato
Dukkhato  anattato  vipassati  ...  domanassaṃ  uppajjati  dibbena  cakkhunā
rūpaṃ   ...  dibbāya  sotadhātuyā  saddaṃ  ...  rūpāyatanaṃ  cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ     kāyaviññāṇassa    purejātapaccayena    paccayo   .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa
vatthu nevasekkhānāsekkhānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1270]    Nevasekkhānāsekkho    dhammo   sekkhassa   dhammassa
purejātapaccayena   paccayo  .  vatthupurejātaṃ:  vatthu  sekkhānaṃ  khandhānaṃ
purejātapaccayena paccayo.
     [1271]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
purejātapaccayena  paccayo  .  vatthupurejātaṃ:  vatthu  asekkhānaṃ  khandhānaṃ
purejātapaccayena paccayo.
     [1272]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
pacchājātapaccayena  paccayo  .  pacchājātā:  sekkhā khandhā purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
     [1273]    Asekkho   dhammo   nevasekkhānāsekkhassa   dhammassa
pacchājātapaccayena  paccayo  .  pacchājātā: asekkhā khandhā purejātassa
imassa ....
     [1274]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa  pacchājātapaccayena  paccayo. Pacchājātā: nevasekkhānāsekkhā
Khandhā purejātassa imassa kāyassa.
     [1275]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa  āsevanapaccayena  paccayo  purimā  purimā  nevasekkhānāsekkhā
khandhā  pacchimānaṃ pacchimānaṃ nevasekkhānāsekkhānaṃ khandhānaṃ āsevanapaccayena
paccayo   anulomaṃ   gotrabhussa   anulomaṃ   vodānassa  āsevanapaccayena
paccayo.
     [1276]  Nevasekkhānāsekkho  dhammo sekkhassa dhammassa āsevana-
paccayena  paccayo  gotrabhu  maggassa  vodānaṃ  maggassa āsevanapaccayena
paccayo.
     [1277]  Sekkho  dhammo  sekkhassa  dhammassa kammapaccayena paccayo
sahajātā   nānākhaṇikā   .  sahajātā:  sekkhā  cetanā  sampayuttakānaṃ
khandhānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:  sekkhā  cetanā
vipākānaṃ sekkhānaṃ khandhānaṃ kammapaccayena paccayo.
     [1278]   Sekkho   dhammo   asekkhassa   dhammassa  kammapaccayena
paccayo   .   nānākhaṇikā:   sekkhā   cetanā   asekkhānaṃ   khandhānaṃ
kammapaccayena paccayo.
     [1279]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
kammapaccayena  paccayo  .  sahajātā:  sekkhā  cetanā  cittasamuṭṭhānānaṃ
rūpānaṃ kammapaccayena paccayo.
     [1280]  Sekkho  dhammo  sekkhassa  ca  nevasekkhānāsekkhassa ca
Dhammassa    kammapaccayena    paccayo   sekkhā   cetanā   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [1281]   Asekkho   dhammo   asekkhassa  dhammassa  kammapaccayena
paccayo    asekkhā   cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena
paccayo.
     [1282]    Asekkho   dhammo   nevasekkhānāsekkhassa   dhammassa
kammapaccayena paccayo asekkhā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena
paccayo.
     [1283]  Asekkho  dhammo  asekkhassa ca nevasekkhānāsekkhassa ca
dhammassa    kammapaccayena   paccayo   asekkhā   cetanā   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [1284]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   kammapaccayena   paccayo  sahajātā  nānākhaṇikā  .  sahajātā:
nevasekkhānāsekkhā  cetanā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   kammapaccayena   paccayo   paṭisandhikkhaṇe  ...  .  nānākhaṇikā:
nevasekkhānāsekkhā     cetanā    vipākānaṃ    nevasekkhānāsekkhānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [1285]   Sekkho   dhammo   sekkhassa   dhammassa  vipākapaccayena
paccayo   vipāko   sekkho   eko   khandho   tiṇṇannaṃ   khandhānaṃ  .
Sekkhamūlake tīṇi.
     [1286]   Asekkho   dhammo  asekkhassa  dhammassa  vipākapaccayena
paccayo asekkho eko khandho tiṇṇannaṃ .... Asekkhamūlake tīṇi.
     [1287]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   vipākapaccayena  paccayo  vipāko  nevasekkhānāsekkho  eko
khandho   tiṇṇannaṃ  khandhānaṃ  paṭisandhikkhaṇe  khandhā  vatthussa  vipākapaccayena
paccayo.
     [1288]   Sekkho   dhammo   sekkhassa  dhammassa  āhārapaccayena
paccayo   indriyapaccayena  paccayo  jhānapaccayena  paccayo  maggapaccayena
paccayo sampayuttapaccayena paccayo.
     [1289]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
vippayuttapaccayena   paccayo  sahajātaṃ  pacchājātaṃ  .  sahajātā:  sekkhā
khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena paccayo. Pacchājātā:
sekkhā    khandhā    purejātassa   imassa   kāyassa   vippayuttapaccayena
paccayo.
     [1290]    Asekkho   dhammo   nevasekkhānāsekkhassa   dhammassa
vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ sekkhasadisaṃ.
     [1291]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa   vippayuttapaccayena   paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātā:    nevasekkhānāsekkhā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena   paccayo   paṭisandhikkhaṇe  nevasekkhānāsekkhā  khandhā
Kaṭattārūpānaṃ     vippayuttapaccayena     paccayo     khandhā     vatthussa
vippayuttapaccayena  paccayo  vatthu  khandhānaṃ  vippayuttapaccayena  paccayo .
Purejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa   kāyāyatanaṃ   kāyaviññāṇassa
vatthu   nevasekkhānāsekkhānaṃ   khandhānaṃ   vippayuttapaccayena  paccayo .
Pacchājātā:  nevasekkhānāsekkhā  khandhā  purejātassa  imassa  kāyassa
vippayuttapaccayena paccayo.
     [1292]    Nevasekkhānāsekkho    dhammo   sekkhassa   dhammassa
vippayuttapaccayena   paccayo   .   purejātaṃ:   vatthu  sekkhānaṃ  khandhānaṃ
vippayuttapaccayena paccayo.
     [1293]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
vippayuttapaccayena   paccayo   .   purejātaṃ:  vatthu  asekkhānaṃ  khandhānaṃ
vippayuttapaccayena paccayo.
     [1294]  Sekkho  dhammo  sekkhassa  dhammassa atthipaccayena paccayo
sekkho eko khandho tiṇṇannaṃ khandhānaṃ.
     [1295]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ   .  sahajātā:  sekkhā
khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena  paccayo  .  pacchājātā:
sekkhā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
     [1296]  Sekkho  dhammo  sekkhassa  ca  nevasekkhānāsekkhassa ca
Dhammassa   atthipaccayena   paccayo   sekkho   eko   khandho   tiṇṇannaṃ
khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo   dve
khandhā ....
     [1297]   Asekkho   dhammo   asekkhassa  dhammassa  atthipaccayena
paccayo tīṇi sekkhasadisaṃ.
     [1298]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa    atthipaccayena    paccayo    sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   indriyaṃ   .  sahajāto:  nevasekkhānāsekkho  eko  khandho
tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
dve  khandhā  ...  paṭisandhikkhaṇe  khandhā  vatthussa  atthipaccayena paccayo
vatthu  khandhānaṃ  atthipaccayena  paccayo  .pe. Ekaṃ mahābhūtaṃ ... Bāhiraṃ.
Saṅkhittaṃ. Asaññasattānaṃ ....
     {1298.1}  Purejātaṃ:  cakkhuṃ  aniccato  dukkhato anattato vipassati
assādeti  abhinandati  taṃ ārabbha rāgo uppajjati domanassaṃ ... Sotaṃ ...
Vatthuṃ  aniccato ... Vipassati dibbena cakkhunā rūpaṃ ... Dibbāya sotadhātuyā
saddaṃ   ...   rūpāyatanaṃ   cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ  kāyaviññāṇassa
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
nevasekkhānāsekkhānaṃ  khandhānaṃ  atthipaccayena  paccayo  .  pacchājātā:
nevasekkhānāsekkhā  khandhā  purejātassa  imassa  kāyassa  atthipaccayena
paccayo      .      kabaḷiṃkāro     āhāro     imassa     kāyassa
Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.
     [1299] Nevasekkhānāsekkho dhammo sekkhassa dhammassa atthipaccayena
paccayo. Purejātaṃ: vatthu sekkhānaṃ khandhānaṃ atthipaccayena paccayo.
     [1300]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
atthipaccayena  paccayo . Purejātaṃ: vatthu asekkhānaṃ khandhānaṃ atthipaccayena
paccayo.
     [1301]  Sekkho  ca  nevasekkhānāsekkho  ca  dhammā  sekkhassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   purejātaṃ   .  sahajāto:
sekkho   eko   khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena
paccayo dve khandhā ....
     [1302]    Sekkho    ca    nevasekkhānāsekkho   ca   dhammā
nevasekkhānāsekkhassa    dhammassa    atthipaccayena    paccayo   sahajātaṃ
pacchājātaṃ   āhāraṃ   indriyaṃ   .   sahajātā:   sekkhā   khandhā  ca
mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena   paccayo  .
Pacchājātā:   sekkhā   khandhā   ca   kabaḷiṃkāro  āhāro  ca  imassa
kāyassa   atthipaccayena   paccayo  .  pacchājātā:  sekkhā  khandhā  ca
rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [1303]  Asekkho  ca  nevasekkhānāsekkho  ca dhammā asekkhassa
dhammassa atthipaccayena paccayo. Dve pañhā kātabbā sekkhasadisā.
     [1304]   Hetuyā   satta   ārammaṇe   pañca   adhipatiyā   nava
anantare    aṭṭha    samanantare    aṭṭha   sahajāte   nava   aññamaññe
tīṇi   nissaye   terasa   upanissaye  aṭṭha  purejāte  tīṇi  pacchājāte
tīṇi  āsevane  dve  kamme  aṭṭha  vipāke  āhāre  indriye jhāne
magge   satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā  terasa
natthiyā aṭṭha vigate aṭṭha avigate terasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1305]   Sekkho   dhammo   sekkhassa  dhammassa  sahajātapaccayena
paccayo   upanissayapaccayena   paccayo   .   sekkho  dhammo  asekkhassa
dhammassa upanissayapaccayena paccayo.
     [1306]    Sekkho    dhammo   nevasekkhānāsekkhassa   dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo pacchājātapaccayena paccayo.
     [1307]  Sekkho  dhammo  sekkhassa  ca  nevasekkhānāsekkhassa ca
dhammassa sahajātapaccayena paccayo.
     [1308]   Asekkho  dhammo  asekkhassa  dhammassa  sahajātapaccayena
paccayo upanissayapaccayena paccayo.
     [1309]    Asekkho   dhammo   nevasekkhānāsekkhassa   dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
Paccayo pacchājātapaccayena paccayo.
     [1310]  Asekkho  dhammo  asekkhassa ca nevasekkhānāsekkhassa ca
dhammassa sahajātapaccayena paccayo.
     [1311]   Nevasekkhānāsekkho   dhammo   nevasekkhānāsekkhassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena  paccayo  purejātapaccayena  paccayo  pacchājātapaccayena
paccayo  kammapaccayena  paccayo  āhārapaccayena  paccayo indriyapaccayena
paccayo.
     [1312]    Nevasekkhānāsekkho    dhammo   sekkhassa   dhammassa
upanissayapaccayena paccayo purejātapaccayena paccayo.
     [1313]    Nevasekkhānāsekkho   dhammo   asekkhassa   dhammassa
upanissayapaccayena paccayo purejātapaccayena paccayo.
     [1314]  Sekkho  ca  nevasekkhānāsekkho  ca  dhammā  sekkhassa
dhammassa ... Sahajātaṃ purejātaṃ.
     [1315]  Sekkho  ca  nevasekkhānāsekkho ca dhammā nevasekkhā-
nāsekkhassa dhammassa ... Sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
     [1316]  Asekkho  ca  nevasekkhānāsekkho  ca dhammā asekkhassa
dhammassa ... Sahajātaṃ purejātaṃ.
     [1317]  Asekkho  ca nevasekkhānāsekkho ca dhammā nevasekkhā-
nāsekkhassa dhammassa ... Sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
     [1318]   Nahetuyā   cuddasa  naārammaṇe  naadhipatiyā  naanantare
nasamanantare   cuddasa   nasahajāte   dasa   naaññamaññe   dasa   nanissaye
dasa    naupanissaye    terasa    napurejāte    dvādasa   napacchājāte
cuddasa    naāsevane    nakamme    navipāke   naāhāre   naindriye
najhāne    namagge    cuddasa   nasampayutte   dasa   navippayutte   aṭṭha
noatthiyā     aṭṭha     nonatthiyā     cuddasa     novigate    cuddasa
noavigate aṭṭha. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1319]  Hetupaccayā  naārammaṇe  satta  ...  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   naaññamaññe  tīṇi  naupanissaye
napurejāte   napacchājāte   naāsevane  nakamme  navipāke  naāhāre
naindriye   najhāne   namagge   satta   nasampayutte   tīṇi  navippayutte
tīṇi nonatthiyā satta novigate satta. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1320]   Nahetupaccayā   ārammaṇe   pañca  ...  adhipayā  nava
anantare   aṭṭha   samanantare   aṭṭha   sahajāte   nava  aññamaññe  tīṇi
nissaye   terasa   upanissaye   aṭṭha  purejāte  tīṇi  pacchājāte  tīṇi
āsevane   dve   kamme   aṭṭha  vipāke  āhāre  indriye  jhāne
magge   satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā  terasa
Natthiyā aṭṭha vigate aṭṭha avigate terasa. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
                    Sekkhattikaṃ ekādasamaṃ
                         niṭṭhitaṃ.
                          --------



             The Pali Tipitaka in Roman Character Volume 41 page 382-401. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1233&items=88              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1233&items=88&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1233&items=88              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1233&items=88              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1233              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :