ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                      Saṃsaṭṭhavāro
     [1667]   Micchattaniyataṃ   dhammaṃ   saṃsaṭṭho   micchattaniyato   dhammo
uppajjati    hetupaccayā   micchattaniyataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo
khandhā dve khandhe ....
     [1668]  Sammattaniyataṃ  dhammaṃ  saṃsaṭṭho  sammattaniyato  dhammo  ...
Hetupaccayā   sammattaniyataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā  dve
khandhe ....
     [1669]  Aniyataṃ  dhammaṃ  saṃsaṭṭho  aniyato  dhammo ... Hetupaccayā
aniyataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   dve  khandhe  .pe.
Paṭisandhikkhaṇe ....
     [1670]  Micchattaniyataṃ  dhammaṃ  saṃsaṭṭho  micchattaniyato  dhammo  ...
Ārammaṇapaccayā. Saṅkhittaṃ. Avigatapaccayā.
     [1671]   Hetuyā  tīṇi  ārammaṇe  tīṇi  .  saṅkhittaṃ  .  kamme
tīṇi vipāke ekaṃ āhāre tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1672]  Aniyataṃ  dhammaṃ  saṃsaṭṭho  aniyato dhammo ... Nahetupaccayā
ahetukaṃ  aniyataṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve  khandhe  ...
Ahetukapaṭisandhikkhaṇe ....
     [1673]   Micchattaniyataṃ   dhammaṃ   saṃsaṭṭho   micchattaniyato   dhammo
uppajjati   naadhipatipaccayā   micchattaniyate  khandhe  saṃsaṭṭho  micchattaniyatā
adhipati.
     [1674]  Sammattaniyataṃ  dhammaṃ  saṃsaṭṭho  sammattaniyato  dhammo  ...
Naadhipatipaccayā     sammattaniyate     khandhe    saṃsaṭṭho    sammattaniyatā
adhipati.
     [1675]  Aniyataṃ  dhammaṃ  saṃsaṭṭho aniyato dhammo ... Naadhipatipaccayā
aniyataṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā dve khandhe ... Paṭisandhikkhaṇe
....
     [1676]  Sammattaniyataṃ  dhammaṃ  saṃsaṭṭho  sammattaniyato  dhammo  ...
Napurejātapaccayā   arūpe   sammattaniyataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo
khandhā dve khandhe ....
     [1677]  Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Napurejātapaccayā
arūpe   aniyataṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve  khandhe  ...
Paṭisandhikkhaṇe ....
     [1678]  Micchattaniyataṃ  dhammaṃ  saṃsaṭṭho  micchattaniyato  dhammo  ...
Napacchājātapaccayā paripuṇṇaṃ.
     [1679]  Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Naāsevanapaccayā
aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā ... Dve khandhe ... Paṭisandhikkhaṇe ....
     [1680]  Micchattaniyataṃ  dhammaṃ  saṃsaṭṭho  micchattaniyato  dhammo  ...
Nakammapaccayā navipākapaccayā.
     [1681]  Aniyataṃ  dhammaṃ  saṃsaṭṭho  aniyato dhammo ... Najhānapaccayā
pañcaviññāṇaṃ. Namaggapaccayā ahetukaṃ aniyataṃ ....
     [1682]  Sammattaniyataṃ  dhammaṃ  saṃsaṭṭho  sammattaniyato  dhammo  ...
Navippayuttapaccayā   arūpe   sammattaniyataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo
khandhā dve khandhe ....
     [1683]  Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo ... Navippayuttapaccayā
arūpe aniyataṃ ekaṃ khandhaṃ ... Dve khandhe ....
     [1684]   Nahetuyā   ekaṃ   naadhipatiyā  tīṇi  napurejāte  dve
napacchājāte    tīṇi    naāsevane   ekaṃ   nakamme   tīṇi   navipāke
tīṇi   najhāne   ekaṃ   namagge   ekaṃ   navippayutte   dve  .  evaṃ
gaṇetabbaṃ.
                       Paccanīyaṃ.
     [1685]   Hetupaccayā  naadhipatiyā  tīṇi  ...  napurejāte  dve
napacchājāte   tīṇi   naāsevane   ekaṃ   nakamme  tīṇi  navipāke  tīṇi
navippayutte dve. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1686]  Nahetupaccayā  ārammaṇe  ekaṃ  ...  anantare ekaṃ.
Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
               Sampayuttavāro saṃsaṭṭhavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 484-487. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1667&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1667&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1667&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1667&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1667              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :