ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                 Maggārammaṇattikaṃ
                     paṭiccavāro
     [1768]    Maggārammaṇaṃ   dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati   hetupaccayā   maggārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe   ...  .  maggārammaṇaṃ  dhammaṃ  paṭicca  maggādhipati  dhammo
uppajjati   hetupaccayā   maggārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca  maggādhipatī
tayo  khandhā  tayo  khandhe  paṭicca  eko  khandho  dve  khandhe ....
Maggārammaṇaṃ   dhammaṃ   paṭicca   maggārammaṇo   ca  maggādhipati  ca  dhammā
uppajjanti     hetupaccayā     maggārammaṇaṃ    ekaṃ    khandhaṃ    paṭicca
maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe ....
     [1769]  Maggahetukaṃ  dhammaṃ  paṭicca  maggahetuko  dhammo  uppajjati
hetupaccayā   maggahetukaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe  ...  .  maggahetukaṃ  dhammaṃ  paṭicca  maggādhipati  dhammo  uppajjati
hetupaccayā   maggahetukaṃ   ekaṃ  khandhaṃ  paṭicca  maggādhipatī  tayo  khandhā
dve  khandhe  ...  .  maggahetukaṃ  dhammaṃ paṭicca maggahetuko ca maggādhipati
ca   dhammā   uppajjanti   hetupaccayā   maggahetukaṃ  ekaṃ  khandhaṃ  paṭicca
maggahetukā ca maggādhipatī ca tayo khandhā dve khandhe ....
     [1770]   Maggādhipatiṃ  dhammaṃ  paṭicca  maggādhipati  dhammo  uppajjati
hetupaccayā   maggādhipatiṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe  ...  .  maggādhipatiṃ  dhammaṃ  paṭicca  maggārammaṇo dhammo uppajjati
Hetupaccayā   maggādhipatiṃ   ekaṃ   khandhaṃ   paṭicca   maggārammaṇā   tayo
khandhā   dve   khandhe  ...  .  maggādhipatiṃ  dhammaṃ  paṭicca  maggahetuko
dhammo    uppajjati    hetupaccayā   maggādhipatiṃ   ekaṃ   khandhaṃ   paṭicca
maggahetukā   tayo   khandhā   dve  khandhe  ...  .  maggādhipatiṃ  dhammaṃ
paṭicca  maggārammaṇo  ca  maggādhipati  ca  dhammā  uppajjanti  hetupaccayā
maggādhipatiṃ   ekaṃ   khandhaṃ   paṭicca   maggārammaṇā   ca   maggādhipatiṃ  ca
tayo  khandhā  dve  khandhe  ...  .  maggādhipatiṃ dhammaṃ paṭicca maggahetuko
ca    maggādhipati    ca   dhammā   uppajjanti   hetupaccayā   maggādhipatiṃ
ekaṃ   khandhaṃ   paṭicca   maggahetukā   ca   maggādhipatī  ca  tayo  khandhā
dve khandhe ....
     [1771]     Maggārammaṇañca     maggādhipatiñca    dhammaṃ    paṭicca
maggārammaṇo     dhammo     uppajjati    hetupaccayā    maggārammaṇañca
maggādhipatiñca   ekaṃ   khandhaṃ   paṭicca  maggārammaṇā  tayo  khandhā  dve
khandhe  ...  .  maggārammaṇañca  maggādhipatiñca  dhammaṃ  paṭicca  maggādhipati
dhammo     uppajjati     hetupaccayā    maggārammaṇañca    maggādhipatiñca
ekaṃ   khandhaṃ   paṭicca  maggādhipatī  tayo  khandhā  dve  khandhe  ... .
Maggārammaṇañca    maggādhipatiñca    dhammaṃ    paṭicca    maggārammaṇo   ca
maggādhipati    ca    dhammā    uppajjanti   hetupaccayā   maggārammaṇañca
maggādhipatiñca   ekaṃ   khandhaṃ   paṭicca   maggārammaṇā  ca  maggādhipatī  ca
tayo khandhā dve khandhe ....
     [1772]   Maggahetukañca  maggādhipatiñca  dhammaṃ  paṭicca  maggahetuko
dhammo     uppajjati     hetupaccayā     maggahetukañca    maggādhipatiñca
ekaṃ   khandhaṃ  paṭicca  maggahetukā  tayo  khandhā  dve  khandhe  ... .
Maggahetukañca    maggādhipatiñca    dhammaṃ    paṭicca    maggādhipati   dhammo
uppajjati    hetupaccayā    maggahetukañca   maggādhipatiñca   ekaṃ   khandhaṃ
paṭicca   maggādhipatī  tayo  khandhā  dve  khandhe  ...  .  maggahetukañca
maggādhipatiñca   dhammaṃ   paṭicca   maggahetuko   ca  maggādhipati  ca  dhammā
uppajjanti    hetupaccayā   maggahetukañca   maggādhipatiñca   ekaṃ   khandhaṃ
paṭicca maggahetukā ca maggādhipatī ca tayo khandhā dve khandhe ....
     [1773]    Maggārammaṇaṃ   dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati  ārammaṇapaccayā  adhipatipaccayā  anantarapaccayā  samanantarapaccayā
sahajātapaccayā     aññamaññapaccayā     nissayapaccayā    upanissayapaccayā
purejātapaccayā     āsevanapaccayā     kammapaccayā     āhārapaccayā
indriyapaccayā  jhānapaccayā  maggapaccayā  sampayuttapaccayā vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [1774]   Hetuyā   sattarasa   ārammaṇe   adhipatiyā   anantare
samanantare    sahajāte   aññamaññe   nissaye   upanissaye   purejāte
āsevane  kamme  āhāre  indriye jhāne magge sampayutte vippayutte
atthiyā natthiyā vigate avigate sattarasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1775]    Maggārammaṇaṃ   dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati   nahetupaccayā   ahetukaṃ   maggārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā dve khandhe ....
     [1776]    Maggārammaṇaṃ   dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati   naadhipatipaccayā   maggārammaṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   dve   khandhe  ...  .  maggārammaṇaṃ  dhammaṃ  paṭicca  maggādhipati
dhammo   uppajjati   naadhipatipaccayā   maggārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca
maggādhipatī   tayo   khandhā   dve  khandhe  ...  .  maggārammaṇaṃ  dhammaṃ
paṭicca    maggārammaṇo    ca    maggādhipati    ca   dhammā   uppajjanti
naadhipatipaccayā    maggārammaṇaṃ    ekaṃ    khandhaṃ   paṭicca   maggārammaṇā
ca maggādhipatī ca tayo khandhā dve khandhe ....
     [1777]   Maggahetukaṃ  dhammaṃ  paṭicca  maggahetuko  dhammo  uppajjati
naadhipatipaccayā   maggahetuke   khandhe   paṭicca   maggahetukā  adhipati .
Maggahetukaṃ   dhammaṃ   paṭicca  maggādhipati  dhammo  uppajjati  naadhipatipaccayā
maggahetuke    khandhe    paṭicca   maggādhipati   adhipati   .   maggahetukaṃ
dhammaṃ   paṭicca   maggahetuko   ca   maggādhipati   ca   dhammā  uppajjanti
naadhipatipaccayā    maggahetuke    khandhe    paṭicca    maggahetuko    ca
maggādhipati ca adhipati.
     [1778]   Maggādhipatiṃ   dhammaṃ  paṭicca  maggādhipati  dhammo  uppajjati
naadhipatipaccayā    maggādhipatī    khandhe    paṭicca    maggādhipati   adhipati
Maggādhipatiṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  ... .
Maggādhipatiṃ  dhammaṃ  paṭicca  maggārammaṇo  dhammo  uppajjati  naadhipatipaccayā
maggādhipatiṃ    ekaṃ    khandhaṃ    paṭicca    maggārammaṇā   tayo   khandhā
dve  khandhe  ...  .  maggādhipatiṃ  dhammaṃ  paṭicca maggahetuko dhammo ...
Naadhipatipaccayā   maggādhipatī   khandhe   paṭicca   maggahetuko   adhipati .
Maggādhipatiṃ   dhammaṃ   paṭicca   maggārammaṇo   ca   maggādhipati  ca  dhammā
uppajjanti     naadhipatipaccayā    maggādhipatiṃ    ekaṃ    khandhaṃ    paṭicca
maggārammaṇā  ca  maggādhipatī ca tayo khandhā dve khandhe .... Maggādhipatiṃ
dhammaṃ   paṭicca   maggahetuko   ca   maggādhipati   ca   dhammā  uppajjanti
naadhipatipaccayā     maggādhipatī    khandhe    paṭicca    maggahetuko    ca
maggādhipati ca adhipati.
     [1779]     Maggārammaṇañca     maggādhipatiñca     dhammaṃ    paṭicca
maggārammaṇo    dhammo    uppajjati    naadhipatipaccayā    maggārammaṇañca
maggādhipatiñca   ekaṃ   khandhaṃ   paṭicca  maggārammaṇā  tayo  khandhā  dve
khandhe  ...  .  maggārammaṇañca  maggādhipatiñca  dhammaṃ  paṭicca  maggādhipati
dhammo    ...   naadhipatipaccayā   maggārammaṇañca   maggādhipatiñca   ekaṃ
khandhaṃ   paṭicca   maggādhipatī   tayo   khandhā   dve   khandhe   ... .
Maggārammaṇañca    maggādhipatiñca    dhammaṃ    paṭicca    maggārammaṇo   ca
maggādhipati    ca   dhammā   uppajjanti   naadhipatipaccayā   maggārammaṇañca
maggādhipatiñca   ekaṃ   khandhaṃ   paṭicca   maggārammaṇā  ca  maggādhipatī  ca
Tayo khandhā dve khandhe ....
     [1780]   Maggahetukañca   maggādhipatiñca  dhammaṃ  paṭicca  maggahetuko
dhammo   uppajjati   naadhipatipaccayā   maggahetuke   ca   maggādhipatī   ca
khandhe   paṭicca   maggahetuko   adhipati   .  maggahetukañca  maggādhipatiñca
dhammaṃ   paṭicca  maggādhipati  dhammo  ...  maggahetuke  ca  maggādhipatī  ca
khandhe   paṭicca   maggādhipati   adhipati   .   maggahetukañca  maggādhipatiñca
dhammaṃ  paṭicca  maggahetuko  ca  maggādhipati  ca  dhammā ... Naadhipatipaccayā
maggahetuke  ca  maggādhipatī  ca  khandhe  paṭicca  maggahetuko ca maggādhipati
ca adhipati.
     [1781]  Maggārammaṇaṃ  dhammaṃ  paṭicca  maggārammaṇo  dhammo uppajjati
napurejātapaccayā napacchājātapaccayā paripuṇṇā dvepi.
     [1782]   Maggārammaṇaṃ   dhammaṃ  paṭicca  maggārammaṇo  dhammo  ...
Naāsevanapaccayā   maggārammaṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
dve   khandhe   ...  .  maggārammaṇaṃ  dhammaṃ  paṭicca  maggādhipati  dhammo
uppajjati    naāsevanapaccayā    maggārammaṇaṃ    ekaṃ    khandhaṃ   paṭicca
maggādhipatī  tayo  khandhā  dve  khandhe  ... . Maggārammaṇaṃ dhammaṃ paṭicca
maggārammaṇo   ca   maggādhipati   ca   dhammā   ...   naāsevanapaccayā
maggārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  maggārammaṇā  ca  maggādhipatī  ca  tayo
khandhā dve khandhe ....
     [1783]   Maggādhipatiṃ   dhammaṃ   paṭicca   maggādhipati   dhammo  ...
Naāsevanapaccayā   maggādhipatiṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe   ...  .  maggādhipatiṃ  dhammaṃ  paṭicca  maggārammaṇo  dhammo  ...
Naāsevanapaccayā   maggādhipatiṃ   ekaṃ  khandhaṃ  paṭicca  maggārammaṇā  tayo
khandhā  dve  khandhe  ...  .  maggādhipatiṃ  dhammaṃ  paṭicca maggārammaṇo ca
maggādhipati   ca  dhammā  ...  naāsevanapaccayā  maggādhipatiṃ  ekaṃ  khandhaṃ
paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe ....
     [1784]     Maggārammaṇañca     maggādhipatiñca     dhammaṃ    paṭicca
maggārammaṇo     dhammo    ...    naāsevanapaccayā    maggārammaṇañca
maggādhipatiñca   ekaṃ   khandhaṃ   paṭicca  maggārammaṇā  tayo  khandhā  dve
khandhe    ...    .    maggārammaṇañca   maggādhipatiñca   dhammaṃ   paṭicca
maggādhipati  dhammo  ...  naāsevanapaccayā  maggārammaṇañca  maggādhipatiñca
ekaṃ   khandhaṃ   paṭicca  maggādhipatī  tayo  khandhā  dve  khandhe  ... .
Maggārammaṇañca    maggādhipatiñca    dhammaṃ    paṭicca    maggārammaṇo   ca
maggādhipati    ca    dhammā    ...   naāsevanapaccayā   maggārammaṇañca
maggādhipatiñca   ekaṃ   khandhaṃ   paṭicca   maggārammaṇā  ca  maggādhipatī  ca
tayo khandhā dve khandhe ....
     [1785]    Maggārammaṇaṃ    dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati   nakammapaccayā   maggārammaṇe   khandhe   paṭicca  maggārammaṇā
cetanā    .    maggārammaṇaṃ    dhammaṃ    paṭicca    maggādhipati   dhammo
uppajjati      nakammapaccayā      maggārammaṇe      khandhe     paṭicca
Maggādhipati   cetanā   .   maggārammaṇaṃ  dhammaṃ  paṭicca  maggārammaṇo  ca
maggādhipati  ca  dhammā  ...  nakammapaccayā  maggārammaṇe  khandhe  paṭicca
maggārammaṇā ca maggādhipati ca cetanā.
     [1786]   Maggahetukaṃ  dhammaṃ  paṭicca  maggahetuko  dhammo  uppajjati
nakammapaccayā   maggahetuke   khandhe   paṭicca   maggahetukā  cetanā .
Maggahetukaṃ  dhammaṃ  paṭicca  maggādhipati dhammo ... Nakammapaccayā maggahetuke
khandhe   paṭicca   maggādhipati   cetanā   .   maggahetukaṃ   dhammaṃ  paṭicca
maggahetuko  ca  maggādhipati  ca  dhammā  ...  nakammapaccayā  maggahetuke
khandhe paṭicca maggahetuko ca maggādhipati ca cetanā.
     [1787]   Maggādhipatiṃ   dhammaṃ   paṭicca   maggādhipati   dhammo  ...
Nakammapaccayā    maggādhipatī    khandhe    paṭicca    maggādhipati   cetanā
pañca pañhā.
     [1788]     Maggārammaṇañca     maggādhipatiñca     dhammaṃ    paṭicca
maggārammaṇo dhammo ... Nakammapaccayā. Paṭhamaghaṭane tīṇi.
     [1789]   Maggahetukañca   maggādhipatiñca  dhammaṃ  paṭicca  maggahetuko
dhammo uppajjati nakammapaccayā dutiyaghaṭane tīṇi pañhā.
     [1790]    Maggārammaṇaṃ    dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati navipākapaccayā paripuṇṇaṃ.
     [1791]    Maggārammaṇaṃ    dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati   namaggapaccayā   ahetukaṃ   maggārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca
Tayo khandhā dve khandhe ....
     [1792]    Maggārammaṇaṃ    dhammaṃ   paṭicca   maggārammaṇo   dhammo
uppajjati navippayuttapaccayā paripuṇṇaṃ. Arūpanti niyāmetabbaṃ.
     [1793]    Nahetuyā   ekaṃ   naadhipatiyā   sattarasa   napurejāte
sattarasa   napacchājāte   sattarasa   naāsevane   nava  nakamme  sattarasa
navipāke    sattarasa    namagge    ekaṃ    navippayutte   sattarasa  .
Evaṃ gaṇetabbaṃ.
                         Paccanīyaṃ
     [1794]  Hetupaccayā  naadhipatiyā  sattarasa ... Napurejāte sattarasa
napacchājāte  sattarasa  naāsevane  nakamme  nava  navipāke  navippayutte
sattarasa. Evaṃ gaṇetabbaṃ.
                      Anulomapaccanīyaṃ.
     [1795]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare  ekaṃ  .  saṅkhittaṃ  .  sabbattha  ekaṃ  .  jhāne  sampayutte
vippayutte natthiyā vigate avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
       Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
               sampayuttavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 506-514. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1768&items=28              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1768&items=28&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1768&items=28              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1768&items=28              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1768              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12749              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12749              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :