ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                      Pañhāvāro.
     [1970]  Atītārammaṇo  dhammo  atītārammaṇassa dhammassa hetupaccayena
paccayo      atītārammaṇā      hetū      sampayuttakānaṃ      khandhānaṃ
hetupaccayena   paccayo  paṭisandhikkhaṇe  atītārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ.
     [1971]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
hetupaccayena   paccayo   anāgatārammaṇā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena paccayo.
     [1972]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa   hetupaccayena  paccayo  paccuppannārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe   paccuppannārammaṇā
hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1973]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
ārammaṇapaccayena    paccayo    atītaṃ    viññāṇañcāyatanaṃ    paccavekkhati
nevasaññānāsaññāyatanaṃ   paccavekkhati   atītārammaṇaṃ   atītaṃ   iddhividhañāṇaṃ
paccavekkhati    cetopariyañāṇaṃ    ...    pubbenivāsānussatiñāṇaṃ   ...
Yathākammūpagañāṇaṃ   paccavekkhati   ariyā   atītārammaṇe   pahīne  kilese
paccavekkhanti   vikkhambhite   kilese   ...   pubbe  samudāciṇṇe  ...
Atītārammaṇe   atīte   khandhe   aniccato  dukkhato  anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha  atītārammaṇo  rāgo  uppajjati
diṭṭhi  ...  vicikicchā  ...  uddhaccaṃ  domanassaṃ  uppajjati  atītārammaṇā
atītā      khandhā      cetopariyañāṇassa     pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1974]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    anāgataṃ   viññāṇañcāyatanaṃ   paccavekkhati
nevasaññānāsaññāyatanaṃ      paccavekkhati      atītārammaṇaṃ      anāgataṃ
iddhividhañāṇaṃ  paccavekkhati  cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ...
Yathākammūpagañāṇaṃ      ...      atītārammaṇe     anāgate     khandhe
Aniccato  ...  vipassati  assādeti  abhinandati taṃ ārabbha anāgatārammaṇo
rāgo   uppajjati   domanassaṃ  uppajjati  atītārammaṇā  anāgatā  khandhā
cetopariyañāṇassa    anāgataṃsañāṇassa    āvajjanāya    ārammaṇapaccayena
paccayo.
     [1975]    Atītārammaṇo   dhammo   paccuppannārammaṇassa   dhammassa
ārammaṇapaccayena      paccayo      cetopariyañāṇena     atītārammaṇa-
paccuppannacittasamaṅgissa    cittaṃ   jānāti   atītārammaṇā   paccuppannā
khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1976]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    anāgatārammaṇaṃ    anāgataṃ   iddhividhañāṇaṃ
paccavekkhati   cetopariyañāṇaṃ  ...  anāgataṃsañāṇaṃ  ...  anāgatārammaṇe
anāgate   khandhe   aniccato   ...  vipassati  assādeti  abhinandati  taṃ
ārabbha    anāgatārammaṇo    rāgo    ...    domanassaṃ    uppajjati
anāgatārammaṇā   anāgatā   khandhā   cetopariyañāṇassa  anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1977]    Anāgatārammaṇo    dhammo    atītārammaṇassa   dhammassa
ārammaṇapaccayena     paccayo    anāgatārammaṇaṃ    atītaṃ    iddhividhañāṇaṃ
paccavekkhati  cetopariyañāṇaṃ  ...  anāgataṃsañāṇaṃ  ariyā  anāgatārammaṇe
pahīne    kilese   paccavekkhanti   vikkhambhite   kilese   paccavekkhanti
pubbe  samudāciṇṇe  ...  anāgatārammaṇe  atīte  khandhe aniccato ...
Vipassanti   assādenti   abhinnadanti   taṃ  ārabbha  atītārammaṇo  rāgo
uppajjati    domanassaṃ    uppajjati    anāgatārammaṇā   atītā   khandhā
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1978]   Anāgatārammaṇo   dhammo   paccuppannārammaṇassa  dhammassa
ārammaṇapaccayena   paccayo   cetopariyañāṇena  anāgatārammaṇapaccuppanna-
cittasamaṅgissa   cittaṃ   jānāti   anāgatārammaṇā   paccuppannā  khandhā
cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1979]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa       ārammaṇapaccayena       paccayo       cetopariyañāṇena
paccuppannārammaṇapaccuppannacittasamaṅgissa          cittaṃ         jānāti
paccuppannārammaṇā      paccuppannā      khandhā      cetopariyañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1980]    Paccuppannārammaṇo   dhammo   atītārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   atītaṃ   dibbaṃ   cakkhuṃ   paccavekkhati   dibbaṃ
sotadhātuṃ   paccavekkhati  paccupannārammaṇaṃ  atītaṃ  iddhividhañāṇaṃ  paccavekkhati
cetopariyañāṇaṃ    ...   ariyā   paccuppannārammaṇe   pahīne   kilese
paccavekkhanti   vikkhambhite   kilese   ...   pubbe  samudāciṇṇe  ...
Paccuppannārammaṇe  atīte  khandhe  aniccato  ...  vipassanti assādenti
Abhinandanti    taṃ    ārabbha   atītārammaṇo   rāgo   ...   domanassaṃ
uppajjati    paccuppannārammaṇā    atītā    khandhā    cetopariyañāṇassa
pubbenivāsānussatiñāṇassa        yathākammūpagañāṇassa        āvajjanāya
ārammaṇapaccayena paccayo.
     [1981]   Paccuppannārammaṇo   dhammo   anāgatārammaṇassa  dhammassa
ārammaṇapaccayena   paccayo   anāgataṃ   dibbaṃ   cakkhuṃ  paccavekkhati  dibbaṃ
sotadhātuṃ    paccavekkhati    paccuppannārammaṇaṃ    anāgataṃ    iddhividhañāṇaṃ
paccavekkhati   cetopariyañāṇaṃ  ...  paccuppannārammaṇe  anāgate  khandhe
aniccato  ...  vipassati  .pe.  taṃ  ārabbha anāgatārammaṇo rāgo ...
Domanassaṃ     uppajjati     paccuppannārammaṇā     anāgatā     khandhā
cetopariyañāṇassa    anāgataṃsañāṇassa    āvajjanāya    ārammaṇapaccayena
paccayo.
     [1982]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:    atītaṃ   viññāṇañcāyatanaṃ   garuṃ   katvā   paccavekkhati
nevasaññānāsaññāyatanaṃ     garuṃ    katvā    paccavekkhati    atītārammaṇaṃ
atītaṃ   iddhividhañāṇaṃ   garuṃ   katvā   paccavekkhati   cetopariyañāṇaṃ  ...
Pubbenivāsānussatiñāṇaṃ   ...  yathākammūpagañāṇaṃ  garuṃ  katvā  paccavekkhati
atītārammaṇe  atīte  khandhe  garuṃ  katvā  paccavekkhati  ...  assādeti
abhinandati   taṃ   garuṃ   katvā   atītārammaṇo   rāgo   uppajjati  diṭṭhi
Uppajjati     .    sahajātādhipati:    atītārammaṇādhipati    sampayuttakānaṃ
khandhānaṃ adhipatipaccayena paccayo.
     [1983]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
adhipatipaccayena   paccayo   .  ārammaṇādhipati:  anāgataṃ  viññāṇañcāyatanaṃ
garuṃ   katvā   ...  nevasaññānāsaññāyatanaṃ  ...  atītārammaṇaṃ  anāgataṃ
iddhividhañāṇaṃ  garuṃ  katvā  ...  cetopariyañāṇaṃ  ... Pubbenivāsānussati-
ñāṇaṃ  ...  yathākammūpagañāṇaṃ  ...  atītārammaṇe  anāgate  khandhe garuṃ
katvā    assādeti    abhinandati   taṃ   garuṃ   katvā   anāgatārammaṇo
rāgo uppajjati diṭṭhi uppajjati.
     [1984]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:  anāgatārammaṇaṃ  anāgataṃ  iddhividhañāṇaṃ  garuṃ  katvā  ...
Cetopariyañāṇaṃ    ...    anāgataṃsañāṇaṃ    garuṃ    katvā   paccavekkhati
anāgatārammaṇe   anāgate   khandhe   garuṃ  katvā  assādeti  abhinandati
taṃ   garuṃ  katvā  anāgatārammaṇo  rāgo  uppajjati  diṭṭhi  uppajjati .
Sahajātādhipati:      anāgatārammaṇādhipati      sampayuttakānaṃ     khandhānaṃ
adhipatipaccayena paccayo.
     [1985]    Anāgatārammaṇo    dhammo    atītārammaṇassa   dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:   anāgatārammaṇaṃ   atītaṃ  iddhividhañāṇaṃ  garuṃ  katvā  ...
Cetopariyañāṇaṃ   ...  anāgataṃsañāṇaṃ  garuṃ  katvā  ...  anāgatārammaṇe
atīte   khandhe   garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā
atītārammaṇo rāgo uppajjati diṭṭhi uppajjati.
     [1986]   Paccuppannārammaṇo  dhammo  paccuppannārammaṇassa  dhammassa
adhipatipaccayena    paccayo   .   sahajātādhipati:   paccuppannārammaṇādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1987]    Paccuppannārammaṇo   dhammo   atītārammaṇassa   dhammassa
adhipatipaccayena    paccayo   .   ārammaṇādhipati:   atītaṃ   dibbaṃ   cakkhuṃ
garuṃ   katvā   paccavekkhati   dibbaṃ   sotadhātuṃ  garuṃ  katvā  paccavekkhati
paccuppannārammaṇaṃ   atītaṃ  iddhividhañāṇaṃ  garuṃ  katvā  ...  cetopariyañāṇaṃ
garuṃ  katvā  ...  paccuppannārammaṇe  atīte khandhe garuṃ katvā assādeti
abhinandati   taṃ   garuṃ   katvā   atītārammaṇo   rāgo   uppajjati  diṭṭhi
uppajjati.
     [1988]      Paccuppannārammaṇo     dhammo     anāgatārammaṇassa
dhammassa    adhipatipaccayena    paccayo    .   ārammaṇādhipati:   anāgataṃ
dibbaṃ  cakkhuṃ  garuṃ  katvā  paccavekkhati  dibbaṃ  sotadhātuṃ  garuṃ  katvā ...
Paccuppannārammaṇaṃ   anāgataṃ  iddhividhañāṇaṃ  garuṃ  katvā  paccuppannārammaṇe
anāgate   khandhe   garuṃ   katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
anāgatārammaṇo rāgo uppajjati diṭṭhi uppajjati.
     [1989]  Atītārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena
Paccayo     purimā     purimā     atītārammaṇā    khandhā    pacchimānaṃ
pacchimānaṃ atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1990]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
anantarapaccayena    paccayo    atītārammaṇaṃ    bhavaṅgaṃ   anāgatārammaṇāya
āvajjanāya anantarapaccayena paccayo.
     [1991]    Atītārammaṇo   dhammo   paccuppannārammaṇassa   dhammassa
anantarapaccayena   paccayo   atītārammaṇaṃ   cuticittaṃ   paccuppannārammaṇassa
paṭisandhicittassa     anantarapaccayena    paccayo    atītārammaṇaṃ    bhavaṅgaṃ
paccuppannārammaṇāya āvajjanāya anantarapaccayena paccayo.
     [1992]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
anantarapaccayena    paccayo   purimā   purimā   anāgatārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    anāgatārammaṇānaṃ    khandhānaṃ   anantarapaccayena
paccayo.
     [1993]    Anāgatārammaṇo    dhammo    atītārammaṇassa   dhammassa
anantarapaccayena       paccayo       anāgatārammaṇaṃ       iddhividhañāṇaṃ
atītārammaṇassa      vuṭṭhānassa      cetopariyañāṇaṃ      atītārammaṇassa
vuṭṭhānassa   anāgataṃsañāṇaṃ   atītārammaṇassa   vuṭṭhānassa  anāgatārammaṇā
khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.
     [1994]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
Dhammassa   anantarapaccayena   paccayo   purimā  purimā  paccuppannārammaṇā
khandhā         pacchimānaṃ        pacchimānaṃ        paccuppannārammaṇānaṃ
khandhānaṃ    anantarapaccayena    paccayo   paccuppannārammaṇaṃ   paṭisandhicittaṃ
paccuppannārammaṇassa       bhavaṅgassa      paccuppannārammaṇaṃ      bhavaṅgaṃ
paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo.
     [1995]    Paccuppannārammaṇo   dhammo   atītārammaṇassa   dhammassa
anantarapaccayena       paccayo      paccuppannārammaṇaṃ      paṭisandhicittaṃ
atītārammaṇassa    bhavaṅgassa   paccuppannārammaṇaṃ   bhavaṅgaṃ   atītārammaṇassa
bhavaṅgassa    paccuppannārammaṇā    khandhā    atītārammaṇassa   vuṭṭhānassa
anantarapaccayena paccayo.
     [1996]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
samanantarapaccayena paccayo anantarasadisaṃ.
     [1997]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
sahajātapaccayena        paccayo       aññamaññapaccayena       paccayo
nissayapaccayena paccayo. Tayopi paccayā paṭiccavārasadisā.
     [1998]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:    atītārammaṇā   aniccānupassanā
dukkhānupassanā    anattānupassanā    atītārammaṇāya    aniccānupassanāya
dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo.
     [1999]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:    atītārammaṇā   aniccānupassanā
dukkhānupassanā    anattānupassanā   anāgatārammaṇāya   aniccānupassanāya
dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo.
     [2000]    Atītārammaṇo   dhammo   paccuppannārammaṇassa   dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     atītārammaṇā     aniccānupassanā     dukkhānupassanā
anattānupassanā         paccuppannārammaṇāya         aniccānupassanāya
dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo.
     [2001]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .   pakatūpanissayo:   anāgatārammaṇā   aniccānupassanā
dukkhānupassanā           anattānupassanā           anāgatārammaṇāya
aniccānupassanāya   dukkhānupassanāya   anattānupassanāya  upanissayapaccayena
paccayo.
     [2002]    Anāgatārammaṇo    dhammo    atītārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .   pakatūpanissayo:   anāgatārammaṇā   aniccānupassanā
dukkhānupassanā anattānupassanā atītārammaṇāya
Aniccānupassanāya   dukkhānupassanāya   anattānupassanāya  upanissayapaccayena
paccayo.
     [2003]      Anāgatārammaṇo     dhammo     paccuppannārammaṇassa
dhammassa      upanissayapaccayena      paccayo     .     pakatūpanissayo:
anāgatārammaṇā    aniccānupassanā    dukkhānupassanā    anattānupassanā
paccuppannārammaṇāya         aniccānupassanāya         dukkhānupassanāya
anattānupassanāya upanissayapaccayena paccayo.
     [2004]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa    ...   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:
paccuppannārammaṇā    aniccānupassanā   dukkhānupassanā   anattānupassanā
paccuppannārammaṇāya         aniccānupassanāya         dukkhānupassanāya
anattānupassanāya upanissayapaccayena paccayo.
     [2005]    Paccuppannārammaṇo   dhammo   atītārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   paccuppannārammaṇā  aniccānupassanā
dukkhānupassanā    anattānupassanā    atītārammaṇāya    aniccānupassanāya
dukkhānupassanāya          anattānupassanāya          upanissayapaccayena
paccayo.
     [2006]      Paccuppannārammaṇo     dhammo     anāgatārammaṇassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
Pakatūpanissayo        .       pakatūpanissayo:       paccuppannārammaṇā
aniccānupassanā    dukkhānupassanā    anattānupassanā   anāgatārammaṇāya
aniccānupassanāya   dukkhānupassanāya   anattānupassanāya  upanissayapaccayena
paccayo.
     [2007]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
āsevanapaccayena  paccayo  purimā  purimā  atītārammaṇā  khandhā pacchimānaṃ
pacchimānaṃ atītārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo.
     [2008]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
āsevanapaccayena   paccayo   purimā   purimā   anāgatārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    anāgatārammaṇānaṃ   khandhānaṃ   āsevanapaccayena
paccayo.
     [2009]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa   āsevanapaccayena   paccayo  purimā  purimā  paccuppannārammaṇā
khandhā     pacchimānaṃ     pacchimānaṃ     paccuppannārammaṇānaṃ     khandhānaṃ
āsevanapaccayena paccayo.
     [2010]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
atītārammaṇā  cetanā  sampayuttakānaṃ  khandhānaṃ  kammapaccayena  paccayo .
Nānākhaṇikā:    atītārammaṇā    cetanā    vipākānaṃ    atītārammaṇānaṃ
khandhānaṃ kammapaccayena paccayo.
     [2011]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
kammapaccayena    paccayo    .   nānākhaṇikā:   atītārammaṇā   cetanā
vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2012]    Atītārammaṇo   dhammo   paccuppannārammaṇassa   dhammassa
kammapaccayena    paccayo    .   nānākhaṇikā:   atītārammaṇā   cetanā
vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2013]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
anāgatārammaṇā    cetanā    sampayuttakānaṃ    khandhānaṃ    kammapaccayena
paccayo    .    nānākhaṇikā:    anāgatārammaṇā   cetanā   vipākānaṃ
anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2014]    Anāgatārammaṇo    dhammo    atītārammaṇassa   dhammassa
kammapaccayena   paccayo   .   nānākhaṇikā:   anāgatārammaṇā   cetanā
vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2015]      Anāgatārammaṇo     dhammo     paccuppannārammaṇassa
dhammassa   kammapaccayena   paccayo   .   nānākhaṇikā:   anāgatārammaṇā
cetanā    vipākānaṃ    paccuppannārammaṇānaṃ    khandhānaṃ    kammapaccayena
paccayo.
     [2016]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:    paccuppannārammaṇā    cetanā    sampayuttakānaṃ    khandhānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:  paccuppannārammaṇā  cetanā
vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2017]    Paccuppannārammaṇo   dhammo   atītārammaṇassa   dhammassa
kammapaccayena     paccayo     .    nānākhaṇikā:    paccuppannārammaṇā
cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2018]      Paccuppannārammaṇo     dhammo     anāgatārammaṇassa
dhammassa   kammapaccayena   paccayo   .  nānākhaṇikā:  paccuppannārammaṇā
cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2019]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
vipākapaccayena    paccayo   āhārapaccayena   paccayo   indriyapaccayena
paccayo      jhānapaccayena      paccayo     maggapaccayena     paccayo
sampayuttapaccayena    paccayo    atthipaccayena    paccayo   natthipaccayena
paccayo vigatapaccayena paccayo avigatapaccayena paccayo.
     [2020]    Hetuyā    tīṇi   ārammaṇe   nava   adhipatiyā   satta
anantare     satta     samanantare     satta    sahajāte    aññamaññe
nissaye    tīṇi    upanissaye    nava   āsevane   tīṇi   kamme   nava
vipāke   tīṇi   āhāre   tīṇi   indriye   jhāne  magge  sampayutte
tīṇi    atthiyā    tīṇi    natthiyā    satta    vigate   satta   avigate
Tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [2021]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo   upanissaya-
paccayena paccayo kammapaccayena paccayo.
     [2022]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
ārammaṇapaccayena paccayo kammapaccayena paccayo.
     [2023]    Atītārammaṇo   dhammo   paccuppannārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.
     [2024]      Anāgatārammaṇo      dhammo      anāgatārammaṇassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena paccayo kammapaccayena paccayo.
     [2025]    Anāgatārammaṇo    dhammo    atītārammaṇassa   dhammassa
ārammaṇapaccayena       paccayo       upanissayapaccayena       paccayo
kammapaccayena paccayo.
     [2026]      Anāgatārammaṇo     dhammo     paccuppannārammaṇassa
dhammassa    ārammaṇapaccayena    paccayo    upanissayapaccayena    paccayo
kammapaccayena paccayo.
     [2027]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
Dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena paccayo kammapaccayena paccayo.
     [2028]    Paccuppannārammaṇo   dhammo   atītārammaṇassa   dhammassa
ārammaṇapaccayena       paccayo       upanissayapaccayena       paccayo
kammapaccayena paccayo.
     [2029]      Paccuppannārammaṇo     dhammo     anāgatārammaṇassa
dhammassa    ārammaṇapaccayena    paccayo    upanissayapaccayena    paccayo
kammapaccayena paccayo.
     [2030]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
naanantare   nava   nasamanantare   nava   .   saṅkhittaṃ   .  sabbattha  nava
novigate nava noavigate nava. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [2031]  Hetupaccayā  naārammaṇe  tīṇi  ... Naadhipatiyā naanantare
nasamanantare    naupanissaye    napurejāte   napacchājāte   naāsevane
nakamme   navipāke   tīṇi   sabbattha   tīṇi   .  saṅkhittaṃ  .  nonatthiyā
novigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [2032]   Nahetupaccayā   ārammaṇe   nava  ...  adhipatiyā  satta
anantare   satta   samanantare   satta   sahajāte   tīṇi  aññamaññe  tīṇi
nissaye   tīṇi   upanissaye   nava  āsevane  tīṇi  kamme  nava  vipāke
Tīṇi   āhāre   indriye   jhāne   magge   sampayutte  atthiyā  tīṇi
natthiyā satta vigate satta avigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
                 Atītārammaṇattikaṃ ekūnavīsatimaṃ
                           niṭṭhitaṃ
                           --------



             The Pali Tipitaka in Roman Character Volume 41 page 554-570. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1970&items=63              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=41&item=1970&items=63&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1970&items=63              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1970&items=63              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1970              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :