ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [17]   Hetu   dhammo  hetussa  dhammassa  hetupaccayena  paccayo:
alobho    adosassa    amohassa   hetupaccayena   paccayo   .   cakkaṃ
bandhitabbaṃ   .   lobho  mohassa  hetupaccayena  paccayo  doso  mohassa
hetupaccayena   paccayo   paṭisandhikkhaṇe   .pe.  hetu  dhammo  nahetussa
dhammassa    hetupaccayena    paccayo:    hetu   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.   hetu  dhammo  hetussa  ca  nahetussa  ca  dhammassa  hetupaccayena
Paccayo:    alobho   adosassa   amohassa   sampayuttakānañca   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo    .    cakkaṃ
bandhitabbaṃ. Lobho mohassa .pe. Paṭisandhikkhaṇe .pe.
     [18]    Hetu    dhammo   hetussa   dhammassa   ārammaṇapaccayena
paccayo:   hetuṃ  ārabbha  hetū  uppajjanti  .  hetu  dhammo  nahetussa
dhammassa   ārammaṇapaccayena   paccayo:   hetuṃ   ārabbha  nahetū  khandhā
uppajjanti   .   hetu   dhammo   hetussa   ca   nahetussa  ca  dhammassa
ārammaṇapaccayena   paccayo:   hetuṃ  ārabbha  hetū  ca  sampayuttakā  ca
khandhā  uppajjanti  .  nahetu  dhammo  nahetussa dhammassa ārammaṇapaccayena
paccayo:     dānaṃ     datvā     sīlaṃ     samādiyitvā    uposathakammaṃ
katvā    taṃ    paccavekkhati   pubbe   suciṇṇāni   paccavekkhati   jhānā
vuṭṭhahitvā    jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ
paccavekkhanti  phalaṃ  ...  nibbānaṃ  ...  nibbānaṃ  gotrabhussa  vodānassa
maggassa    phalassa    āvajjanāya   ārammaṇapaccayena   paccayo   ariyā
nahetū  pahīne  kilese  paccavekkhanti  vikkhambhite  kilese  ...  pubbe
samudāciṇṇe kilese jānanti cakkhuṃ ... .pe.
     {18.1}  Vatthuṃ  ...  nahetū  khandhe  aniccato  dukkhato anattato
vipassanti   .pe.   domanassaṃ   uppajjati  dibbena  cakkhunā  rūpaṃ  passati
dibbāya      sotadhātuyā      saddaṃ      suṇāti     cetopariyañāṇena
nahetucittasamaṅgissa      cittaṃ      jānāti      ākāsānañcāyatanakiriyaṃ
viññāṇañcāyatanakiriyassa ākiñcaññāyatanakiriyaṃ
Nevasaññānāsaññāyatanakiriyassa         rūpāyatanaṃ         cakkhuviññāṇassa
.pe.       phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      ārammaṇapaccayena
paccayo     nahetū     khandhā     iddhividhañāṇassa     cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {18.2}  Nahetu  dhammo hetussa dhammassa ārammaṇapaccayena paccayo:
dānaṃ  datvā  ...  paṭhamagamanaṃyeva āvajjanā natthi rūpāyatanaṃ cakkhuviññāṇassa
.pe.   phoṭṭhabbāyatanaṃ  kāyaviññāṇassāti  idaṃ  natthi  .  nahetu  dhammo
hetussa  ca  nahetussa  ca  dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā
sīlaṃ  ...  uposathakammaṃ ... Taṃ paccavekkhati taṃ ārabbha hetū ca sampayuttakā
ca khandhā uppajjanti. Tattha ṭhitena imaṃ kātabbaṃ dutiyagamanasadisaṃ.
     {18.3}  Hetu ca nahetu ca dhammā hetussa dhammassa ārammaṇapaccayena
paccayo:  hetuñca  sampayuttake  ca  khandhe  ārabbha  hetū  uppajjanti.
Hetu   ca   nahetu   ca   dhammā   nahetussa  dhammassa  ārammaṇapaccayena
paccayo:   hetuñca   sampayuttake   ca   khandhe  ārabbha  nahetū  khandhā
uppajjanti   .  hetu  ca  nahetu  ca  dhammā  hetussa  ca  nahetussa  ca
dhammassa    ārammaṇapaccayena    paccayo:    hetuñca   sampayuttake   ca
khandhe ārabbha hetū ca sampayuttakā ca khandhā uppajjanti.
     [19]   Hetu  dhammo  hetussa  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:  hetuṃ  garuṃ  katvā
Hetū   uppajjanti   .   sahajātādhipati:   hetu   adhipati   sampayuttakānaṃ
hetūnaṃ   adhipatipaccayena   paccayo   .  hetu  dhammo  nahetussa  dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   hetuṃ   garuṃ   katvā   nahetū   khandhā  uppajjanti .
Sahajātādhipati:   hetu  adhipati  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    adhipatipaccayena   paccayo   .   hetu   dhammo   hetussa   ca
nahetussa    ca    dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   hetuṃ   garuṃ   katvā   hetū   ca
sampayuttakā   ca   khandhā   uppajjanti  .  sahajātādhipati:  hetu  adhipati
sampayuttakānaṃ     khandhānaṃ     hetūnañca    cittasamuṭṭhānānañca    rūpānaṃ
adhipatipaccayena paccayo.
     {19.1}  Nahetu  dhammo  nahetussa dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati    sahajātādhipati   .   ārammaṇādhipati:   dānaṃ   datvāti
vitthāretabbaṃ   yāva   nahetū  khandhā  .  sahajātādhipati:  nahetu  adhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo   .  nahetu  dhammo  hetussa  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati   sahajātādhipati   .  ārammaṇādhipati:  dānaṃ  datvā  ...
Saṅkhittaṃ  yāva  vatthu  nahetū  ca  khandhā  tāva  kātabbaṃ. Sahajātādhipati:
nahetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo.
     {19.2}    Nahetu    dhammo    hetussa    ca    nahetussa   ca
dhammassa        adhipatipaccayena        paccayo:        ārammaṇādhipati
Sahajātādhipati  .  ārammaṇādhipati:  dānaṃ datvā sīlaṃ ... Uposathakammaṃ ...
Taṃ   garuṃ   katvā   paccavekkhati   taṃ   garuṃ  katvā   nahetū  khandhā  ca
hetū   ca  uppajjanti  pubbe  suciṇṇāni  yāva  vatthu  nahetū  khandhā  ca
tāva  kātabbaṃ  .  sahajātādhipati:  nahetu  adhipati  sampayuttakānaṃ  khandhānaṃ
hetūnañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {19.3}  Hetu  ca  nahetu ca dhammā hetussa dhammassa adhipatipaccayena
paccayo:  ārammaṇādhipati:  hetuñca  sampayuttake  ca  khandhe  garuṃ  katvā
hetū   uppajjanti   .  hetu  ca  nahetu  ca  dhammā  nahetussa  dhammassa
adhipatipaccayena   paccayo:   ārammaṇādhipati:   hetuñca   sampayuttake  ca
khandhe  garuṃ  katvā  nahetū  khandhā  uppajjanti  .  hetu  ca  nahetu  ca
dhammā   hetussa   ca   nahetussa  ca  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati:  hetuñca  sampayuttake  ca  khandhe  garuṃ  katvā  hetū  ca
sampayuttakā ca khandhā uppajjanti.
     [20]  Hetu  dhammo  hetussa  dhammassa  anantarapaccayena  paccayo:
purimā   purimā   hetū   pacchimānaṃ   pacchimānaṃ   hetūnaṃ  anantarapaccayena
paccayo  .  hetu  dhammo  nahetussa  dhammassa  anantarapaccayena  paccayo:
purimā  purimā  hetū  pacchimānaṃ  pacchimānaṃ nahetūnaṃ khandhānaṃ anantarapaccayena
paccayena  paccayo  .  hetu  dhammo  hetussa  ca  nahetussa  ca  dhammassa
anantarapaccayena   paccayo:   purimā   purimā  hetū  pacchimānaṃ  pacchimānaṃ
hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
     {20.1}  Nahetu  dhammo nahetussa dhammassa anantarapaccayena paccayo:
purimā   purimā   nahetū   khandhā  pacchimānaṃ  pacchimānaṃ  nahetūnaṃ  khandhānaṃ
anantarapaccayena    paccayo    anulomaṃ   gotrabhussa   .   saṅkhittaṃ  .
Nevasaññānāsaññāyatanaṃ   phalasamāpattiyā   anantarapaccayena   paccayo  .
Nahetu  dhammo  hetussa  dhammassa  anantarapaccayena  paccayo: nahetu dhammo
hetussa  ca  nahetussa  ca  dhammassa  anantarapaccayena  paccayo: nahetumūlakaṃ
tīṇipi ekasadisaṃ.
     {20.2}  Hetu  ca nahetu ca dhammā hetussa dhammassa anantarapaccayena
paccayo:   purimā   purimā  hetū  ca  sampayuttakā  ca  khandhā  pacchimānaṃ
pacchimānaṃ   hetūnaṃ   anantarapaccayena   paccayo  .  hetu  ca  nahetu  ca
dhammā    nahetussa    dhammassa    anantarapaccayena    paccayo:   purimā
purimā    hetū   ca   sampayuttakā   ca   khandhā   pacchimānaṃ   pacchimānaṃ
nahetūnaṃ   khandhānaṃ   anantarapaccayena   paccayo   hetu   ca   nahetu  ca
dhammā   hetussa   ca  nahetussa  ca  dhammassa  anantarapaccayena  paccayo:
purimā   purimā   hetū  ca  sampayuttakā  ca  khandhā  pacchimānaṃ  pacchimānaṃ
hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
     [21]  Hetu  dhammo  hetussa  dhammassa  samanantarapaccayena paccayo:
anantarasadisaṃ   .   ...   sahajātapaccayena   paccayo:  aññamaññapaccayena
paccayo:  ime  dvepi  paṭiccavārasadisā . ... Nissayapaccayena paccayo:
paccayavāre nissayasadiso.
     [22]  Hetu  dhammo  hetussa  dhammassa  upanissayapaccayena paccayo:
Ārammaṇūpanissayo   anantarūpanissayo  pakatūpanissayo  .pe.  pakatūpanissayo:
hetū    hetūnaṃ    upanissayapaccayena    paccayo    .    hetu   dhammo
nahetussa    dhammassa    upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    hetū
nahetūnaṃ  khandhānaṃ  upanissayapaccayena  paccayo  .  hetu  dhammo hetussa ca
nahetussa   ca   dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
hetū hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo.
     {22.1}   Nahetu   dhammo   nahetussa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:  saddhaṃ  upanissāya  dānaṃ  deti  .pe.  samāpattiṃ
uppādeti   mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  senāsanaṃ
upanissāya   dānaṃ  deti  .pe.  saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ
saddhāya   .pe.   patthanāya   maggassa  phalasamāpattiyā  upanissayapaccayena
paccayo.
     {22.2}   Nahetu   dhammo   hetussa   dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   saddhaṃ  .pe.  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.
Saṅghaṃ   bhindati   saddhā   .pe.   senāsanaṃ   saddhāya  .pe.  patthanāya
maggassa   phalasamāpattiyā   upanissayapaccayena  paccayo  .  nahetu  dhammo
hetussa    ca   nahetussa   ca   dhammassa   upanissayapaccayena   paccayo:
Ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo: dutiyaupanissayasadisaṃ.
     {22.3}  Hetu ca nahetu ca dhammā hetussa dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:  hetū  ca  sampayuttakā  ca  khandhā hetūnaṃ upanissayapaccayena
paccayo  .  hetu  ca  nahetu ca dhammā nahetussa dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   hetū   ca   sampayuttakā   ca  khandhā  nahetūnaṃ  khandhānaṃ
upanissayapaccayena paccayo.
     {22.4}  Hetu  ca  nahetu ca dhammā hetussa ca nahetussa ca dhammassa
upanissayapaccayena     paccayo:    ārammaṇūpanissayo:    anantarūpanissayo
pakatūpanissayo   .pe.  pakatūpanissayo:  hetū  ca  sampayuttakā  ca  khandhā
hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo.
     [23]  Nahetu  dhammo  nahetussa dhammassa purejātapaccayena paccayo:
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   ārammaṇapurejātaṃ:  cakkhuṃ  .pe.
Vatthuṃ    aniccato    dukkhato   anattato   vipassati   .pe.   domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ    suṇāti    rūpāyatanaṃ    cakkhuviññāṇassa   .pe.   phoṭṭhabbāyatanaṃ
kāyaviññāṇassa  purejātapaccayena  paccayo  .  vatthupurejātaṃ:  cakkhāyatanaṃ
cakkhuviññāṇassa     purejātapaccayena    paccayo    .pe.    kāyāyatanaṃ
Kāyaviññāṇassa   purejātapaccayena   paccayo   vatthu   nahetūnaṃ   khandhānaṃ
purejātapaccayena paccayo.
     {23.1}  Nahetu  dhammo hetussa dhammassa purejātapaccayena paccayo:
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   ārammaṇapurejātaṃ:  cakkhuṃ  .pe.
Vatthuṃ   aniccato   .pe.   domanassaṃ   uppajjati  dibbena  cakkhunā  rūpaṃ
passati    dibbāya    sotadhātuyā   saddaṃ   suṇāti   .   vatthupurejātaṃ:
vatthu hetūnaṃ purejātapaccayena paccayo.
     {23.2}   Nahetu   dhammo   hetussa   ca  nahetussa  ca  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  .pe.  vatthuṃ  aniccato  .pe.  domanassaṃ ...
Dibbena    .pe.    vatthupurejātaṃ:    vatthu   hetūnaṃ   sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo.
     [24]   Hetu   dhammo   nahetussa   dhammassa   pacchājātapaccayena
paccayo:  pacchājātā  hetū purejātassa imassa kāyassa pacchājātapaccayena
paccayo   .   nahetu   dhammo   nahetussa   dhammassa  pacchājātapaccayena
paccayo:   pacchājātā   nahetū   khandhā   purejātassa  imassa  kāyassa
pacchājātapaccayena   paccayo  .  hetu  ca  nahetu  ca  dhammā  nahetussa
dhammassa    pacchājātapaccayena    paccayo:    pacchājātā    hetū   ca
sampayuttakā     ca     khandhā     purejātassa     imassa     kāyassa
pacchājātapaccayena paccayo.
     [25]  Hetu  dhammo  hetussa  dhammassa  āsevanapaccayena paccayo:
Anantarasadisaṃ.
     [26]  Nahetu  dhammo  nahetussa  dhammassa  kammapaccayena  paccayo:
sahajātā   nānākhaṇikā   .   sahajātā:  nahetu  cetanā  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo  .
Nānākhaṇikā:   nahetu   cetanā  vipākānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ
kammapaccayena  paccayo  .  nahetu  dhammo  hetussa  dhammassa kammapaccayena
paccayo:     sahajātā     nānākhaṇikā     .    sahajātā:    nahetu
cetanā   sampayuttakānaṃ  hetūnaṃ  kammapaccayena  paccayo  .  nānākhaṇikā:
nahetu   cetanā   vipākānaṃ   hetūnaṃ  kammapaccayena  paccayo  .  nahetu
dhammo   hetussa   ca   nahetussa   ca  dhammassa  kammapaccayena  paccayo:
sahajātā   nānākhaṇikā   .   sahajātā:  nahetu  cetanā  sampayuttakānaṃ
khandhānaṃ   hetūnaṃ   cittasamuṭṭhānānañca  rūpānaṃ  kammapaccayena  paccayo .
Nānākhaṇikā:   nahetu   cetanā  vipākānaṃ  khandhānaṃ  hetūnaṃ  kaṭattā  ca
rūpānaṃ kammapaccayena paccayo.
     [27]   Hetu  dhammo  hetussa  dhammassa  vipākapaccayena  paccayo:
vipāko   alobho   adosassa   amohassa   vipākapaccayena   paccayo .
Paṭiccavārasadisā vipākavibhaṅge nava pañhā.
     [28]  Nahetu  dhammo  nahetussa  dhammassa āhārapaccayena paccayo:
nahetū   āhārā   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
āhārapaccayena   paccayo   paṭisandhikkhaṇe   kabaḷiṃkāro  āhāro  imassa
Kāyassa   āhārapaccayena  paccayo  .  nahetu  dhammo  hetussa  dhammassa
āhārapaccayena   paccayo:   nahetū   āhārā   sampayuttakānaṃ   hetūnaṃ
āhārapaccayena    paccayo    paṭisandhikkhaṇe    .pe.   nahetu   dhammo
hetussa   ca   nahetussa  ca  dhammassa  āhārapaccayena  paccayo:  nahetū
āhārā   sampayuttakānaṃ   khandhānaṃ   hetūnaṃ   cittasamuṭṭhānānañca  rūpānaṃ
āhārapaccayena paccayo paṭisandhikkhaṇe .pe.
     [29]  Hetu  dhammo  hetussa  dhammassa  indriyapaccayena  paccayo:
hetumūlake   tīṇi  .  nahetu  dhammo  nahetussa  dhammassa  indriyapaccayena
paccayo:   nahetū   indriyā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ         indriyapaccayena         paccayo        paṭisandhikkhaṇe
rūpajīvitindriyaṃ    kaṭattārūpānaṃ    indriyapaccayena   paccayo   .   evaṃ
indriyapaccayo vitthāretabbo. Nava.
     [30]  Nahetu  dhammo  nahetussa  dhammassa  jhānapaccayena  paccayo:
tīṇi.
     [31]   Hetu   dhammo  hetussa  dhammassa  maggapaccayena  paccayo:
... Sampayuttapaccayena paccayo: imesu dvīsu nava.
     [32]  Hetu  dhammo  nahetussa  dhammassa vippayuttapaccayena paccayo:
sahajātaṃ   pacchājātaṃ   .   sahajātā:   hetū   cittasamuṭṭhānānaṃ  rūpānaṃ
vippayuttapaccayena     paccayo    paṭisandhikkhaṇe    hetū    kaṭattārūpānaṃ
vippayuttapaccayena     paccayo     hetū    vatthussa    vippayuttapaccayena
Paccayo    .    pacchājātā:   hetū   purejātassa   imassa   kāyassa
vippayuttapaccayena paccayo.
     {32.1}   Nahetu   dhammo   nahetussa  dhammassa  vippayuttapaccayena
paccayo  .  sahajātaṃ  purejātaṃ  pacchājātaṃ  .  sahajātā:  nahetū khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe
nahetū    khandhā    kaṭattārūpānaṃ   vippayuttapaccayena   paccayo   khandhā
vatthussa   vatthu   khandhānaṃ   vippayuttapaccayena   paccayo   .  purejātaṃ:
cakkhāyatanaṃ    .pe.    kāyāyatanaṃ    kāyaviññāṇassa    vatthu   nahetūnaṃ
khandhānaṃ   vippayuttapaccayena   paccayo   .  pacchājātā:  nahetū  khandhā
purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     {32.2}   Nahetu   dhammo   hetussa   dhammassa  vippayuttapaccayena
paccayo:    sahajātaṃ   purejātaṃ   .   sahajātaṃ:   paṭisandhikkhaṇe   vatthu
hetūnaṃ    vippayuttapaccayena   paccayo   .   purejātaṃ:   vatthu   hetūnaṃ
vippayuttapaccayena paccayo.
     {32.3}   Nahetu   dhammo   hetussa   ca  nahetussa  ca  dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ    purejātaṃ    .   sahajātaṃ:
paṭisandhikkhaṇe      vatthu      hetūnaṃ      sampayuttakānañca     khandhānaṃ
vippayuttapaccayena     paccayo     .     purejātaṃ:    vatthu    hetūnaṃ
sampayuttakānañca   khandhānaṃ   vippayuttapaccayena   paccayo   .   hetu  ca
nahetu   ca   dhammā   nahetussa   dhammassa   vippayuttapaccayena  paccayo:
sahajātaṃ   pacchājātaṃ   .  sahajātā:  hetū  ca  sampayuttakā  ca  khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe
Hetū   ca   sampayuttakā   ca   khandhā   kaṭattārūpānaṃ  vippayuttapaccayena
paccayo    .    pacchājātā:   hetū   ca   sampayuttakā   ca   khandhā
purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [33]   Hetu   dhammo  hetussa  dhammassa  atthipaccayena  paccayo:
alobho  adosassa  amohassa  atthipaccayena  paccayo . Cakkaṃ bandhitabbaṃ.
Lobho   mohassa   atthipaccayena   paccayo   .   cakkaṃ   bandhitabbaṃ  .
Paṭisandhikkhaṇe   .pe.   hetu   dhammo  nahetussa  dhammassa  atthipaccayena
paccayo:      sahajātaṃ     pacchājātaṃ     .     sahajātā:     hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   atthipaccayena
paccayo    paṭisandhikkhaṇe    .pe.   pacchājātā:   hetū   purejātassa
imassa kāyassa atthipaccayena paccayo.
     {33.1}  Hetu  dhammo hetussa ca nahetussa ca dhammassa atthipaccayena
paccayo:    alobho    adosassa    amohassa   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena  paccayo  .  cakkaṃ  bandhitabbaṃ.
Lobho   mohassa   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
atthipaccayena   paccayo   .  cakkaṃ  bandhitabbaṃ  .  paṭisandhikkhaṇe   .pe.
Nahetu   dhammo   nahetussa   dhammassa   atthipaccayena  paccayo:  sahajātaṃ
purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Sahajāto: nahetu eko khandho
tiṇṇannaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ    atthipaccayena
paccayo .pe. Dve khandhā .pe.
     {33.2}    Paṭisandhikkhaṇe    nahetu    eko   khandho   tiṇṇannaṃ
khandhānaṃ    kaṭattā   ca   rūpānaṃ   .   cakkaṃ   bandhitabbaṃ   .   khandhā
vatthussa    atthipaccayena    paccayo    vatthu    khandhānaṃ   atthipaccayena
paccayo   ekaṃ   mahābhūtaṃ  .pe.  bāhiraṃ  ...   āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ     ...    asaññasattānaṃ    .pe.    purejātaṃ:    cakkhuṃ
.pe.    vatthuṃ    .pe.   dibbena   cakkhunā   rūpaṃ   passati   dibbāya
sotadhātuyā    saddaṃ    suṇāti    rūpāyatanaṃ    .pe.    phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     cakkhāyatanaṃ    .pe.    kāyāyatanaṃ    kāyaviññāṇassa
atthipaccayena    paccayo    vatthu    nahetūnaṃ    khandhānaṃ   atthipaccayena
paccayo    .    pacchājātā:   nahetū   khandhā   purejātassa   imassa
kāyassa    atthipaccayena    paccayo    kabaḷiṃkāro    āhāro   imassa
kāyassa  atthipaccayena  paccayo  rūpajīvitindriyaṃ  kaṭattārūpānaṃ atthipaccayena
paccayo.
     {33.3}    Nahetu    dhammo   hetussa   dhammassa   atthipaccayena
paccayo:    sahajātaṃ    purejātaṃ    .    sahajātā:   nahetū   khandhā
sampayuttakānaṃ    hetūnaṃ   atthipaccayena   paccayo   paṭisandhikkhaṇe   vatthu
hetūnaṃ   atthipaccayena   paccayo   .   purejātaṃ:   cakkhuṃ  .pe.  vatthuṃ
aniccato    .pe.    domanassaṃ    uppajjati   dibbena   cakkhunā   rūpaṃ
passati   dibbāya  sotadhātuyā  saddaṃ  suṇāti  vatthu  hetūnaṃ  atthipaccayena
paccayo.
     {33.4}   Nahetu   dhammo   hetussa   ca  nahetussa  ca  dhammassa
atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ   .   sahajāto:  nahetu
eko    khandho    tiṇṇannaṃ    khandhānaṃ    hetūnaṃ    cittasamuṭṭhānānañca
Rūpānaṃ     atthipaccayena    paccayo    paṭisandhikkhaṇe    vatthu    hetūnaṃ
sampayuttakānañca    khandhānaṃ    atthipaccayena   paccayo   .   purejātaṃ:
cakkhuṃ   .pe.   vatthuṃ   aniccato   .pe.  domanassaṃ  uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ   suṇāti   vatthu
hetūnaṃ   sampayuttakānañca   khandhānaṃ  atthipaccayena  paccayo  .  hetu  ca
nahetu    ca    dhammā    hetussa   dhammassa   atthipaccayena   paccayo:
sahajātaṃ   purejātaṃ  .  sahajāto:  alobho  ca  sampayuttakā  ca  khandhā
adosassa   amohassa   atthipaccayena   paccayo   .  cakkaṃ  bandhitabbaṃ .
Lobho   ca  sampayuttakā  ca  khandhā  mohassa  atthipaccayena  paccayo .
Cakkaṃ bandhitabbaṃ.
     {33.5}    Paṭisandhikkhaṇe   alobho   ca   vatthu   ca   adosassa
amohassa   atthipaccayena   paccayo   .   cakkaṃ  bandhitabbaṃ  .  hetu  ca
nahetu    ca    dhammā   nahetussa   dhammassa   atthipaccayena   paccayo:
sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ  .  sahajāto:  nahetu  eko
khandho   ca   hetu   ca   tiṇṇannaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
atthipaccayena   paccayo   .pe.   dve   khandhā   ...   paṭisandhikkhaṇe
hetu   ca  vatthu  ca  nahetūnaṃ  khandhānaṃ  atthipaccayena  paccayo  sahajātā
hetū  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena paccayo.
Pacchājātā:   hetū   ca   kabaḷiṃkāro   āhāro   ca  imassa  kāyassa
atthipaccayena    paccayo    pacchājātā:   hetū   ca   rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     {33.6}       Hetu      ca      nahetu      ca      dhammā
Hetussa   ca   nahetussa   ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ
purejātaṃ   .   sahajāto:   nahetu   eko   khandho   ca  alobho  ca
tiṇṇannaṃ    khandhānaṃ   adosassa   amohassa   cittasamuṭṭhānānañca   rūpānaṃ
atthipaccayena  paccayo  .  cakkaṃ  bandhitabbaṃ  .  nahetu  eko  khandho ca
lobho   ca   tiṇṇannaṃ   khandhānaṃ   mohassa   cittasamuṭṭhānānañca   rūpānaṃ
atthipaccayena   paccayo   .   cakkaṃ  bandhitabbaṃ  .  paṭisandhikkhaṇe  nahetu
eko  khandho  ca  alobho  ca  ...  .  cakkaṃ bandhitabbaṃ. Paṭisandhikkhaṇe
alobho   ca   vatthu   ca  adosassa  amohassa  sampayuttakānañca  khandhānaṃ
atthipaccayena   paccayo   lobho  ca  vatthu  ca  mohassa  sampayuttakānañca
khandhānaṃ   atthipaccayena   paccayo   .   ...   natthipaccayena  paccayo:
vigatapaccayena paccayo: avigatapaccayena paccayo:.
     [34]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye    nava    upanissaye    nava    purejāte   tīṇi   pacchājāte
tīṇi   āsevane   nava   kamme   tīṇi   vipāke   nava   āhāre  tīṇi
indriye    nava    jhāne    tīṇi    magge    nava   sampayutte   nava
vippayutte    pañca    atthiyā    nava    natthiyā   nava   vigate   nava
avigate nava. Evaṃ anummajjantena gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [35]  Hetu  dhammo  hetussa  dhammassa  ārammaṇapaccayena paccayo:
Sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:   .   hetu
dhammo   nahetussa  dhammassa  ārammaṇapaccayena  paccayo:  sahajātapaccayena
paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:     pacchājātapaccayena     paccayo:    .    hetu    dhammo
hetussa    ca   nahetussa   ca   dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena paccayo: upanissayapaccayena puccayo:.
     {35.1}   Nahetu   dhammo   nahetussa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     {35.2}  Nahetu  dhammo hetussa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo:  purejātapaccayena
paccayo:  kammapaccayena  paccayo:  .  nahetu  dhammo hetussa ca nahetussa
ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena  paccayo:
upanissayapaccayena   paccayo:   purejātapaccayena  paccayo:  kammapaccayena
paccayo:  .  hetu  ca  nahetu ca dhammā hetussa dhammassa ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Hetu  ca  nahetu  ca  dhammā  nahetussa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo: pacchājātapaccayena
Paccayo:  .  hetu  ca  nahetu  ca  dhammā hetussa ca nahetussa ca dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [36]   Nahetuyā   nava   naārammaṇe   nava   .   saṅkhittaṃ  .
Noavigate nava. Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [37]  Hetupaccayā  naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare
tīṇi     nasamanantare     tīṇi     naaññamaññe     ekaṃ    naupanissaye
tīṇi  .  saṅkhittaṃ  .  ...  namagge  tīṇi  nasampayutte  ekaṃ navippayutte
tīṇi nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [38]  Nahetupaccayā  ārammaṇe  nava  ... Adhipatiyā nava anantare
nava    samanantare   nava   sahajāte   tīṇi   aññamaññe   tīṇi   nissaye
tīṇi   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi  āsevane
nava   kamme   tīṇi  vipāke  tīṇi  āhāre  tīṇi  indriye  tīṇi  jhāne
tīṇi   magge   tīṇi   sampayutte   tīṇi   vippayutte   tīṇi  atthiyā  tīṇi
natthiyā nava vigate nava avigate tīṇi evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                     Hetudukaṃ niṭṭhitaṃ.
                           -------



             The Pali Tipitaka in Roman Character Volume 42 page 8-25. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=17&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=17&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=17&items=22              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=17&items=22              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=17              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :