ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [175]   Sappaccayo   dhammo  sappaccayassa  dhammassa  hetupaccayena
paccayo:   sappaccayā   hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [176]  Sappaccayo  dhammo  sappaccayassa  dhammassa ārammaṇapaccayena
paccayo:    dānaṃ    datvā    sīlaṃ   samādiyitvā   uposathakammaṃ   ...
Taṃ   paccavekkhati   pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā
jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ  paccavekkhanti
phalaṃ    paccavekkhanti    pahīne   kilese   ...   vikkhambhite   kilese
paccevekkhanti pubbe samudāciṇṇe kilese jānanti
     {176.1}  cakkhuṃ  ...  vatthuṃ ... Sappaccaye khandhe aniccato ...
Domanassaṃ    uppajjati    dibbena    cakkhunā    rūpaṃ   passati   dibbāya
sotadhātuyā    saddaṃ   suṇāti   cetopariyañāṇena   sappaccayacittasamaṅgissa
cittaṃ        jānāti        ākāsānañcāyatanaṃ       viññāṇañcāyatanaṃ
ākiñcaññāyatanaṃ          nevasaññānāsaññāyatanassa          rūpāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      sappaccayā
khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo:  .  appaccayo  dhammo  sappaccayassa  dhammassa  ārammaṇapaccayena
paccayo:  ariyā  nibbānaṃ  paccavekkhanti  nibbānaṃ  gotrabhussa  vodānassa
maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo.
     [177]   Sappaccayo  dhammo  sappaccayassa  dhammassa  adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati    .    ārammaṇādhipati:
dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...  taṃ  garuṃ  katvā paccavekkhati
pubbe  ...  jhānā  ...  ariyā  maggā  vuṭṭhahitvā  maggaṃ  garuṃ katvā
paccavekkhanti  phalaṃ  garuṃ  ...  cakkhuṃ  ...  vatthuṃ  ... Sappaccaye khandhe
Garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi    uppajjati   .   sahajātādhipati:   sappaccayādhipati   sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena   paccayo:  .
Appaccayo   dhammo   sappaccayassa   dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati   ariyā   nibbānaṃ   garuṃ   katvā  paccavekkhanti  nibbānaṃ
gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo:.
     [178]  Sappaccayo  dhammo  sappaccayassa  dhammassa  anantarapaccayena
paccayo:     .     saṅkhittaṃ     .     upanissayapaccayena    paccayo:
dve    pañhā    upanissayamūlaṃ   .   purejātapaccayena   paccayo:  .
Saṅkhittaṃ. Avigatapaccayena paccayo: sabbattha ekāyeva pañhā.
     [179]   Hetuyā   ekaṃ   ārammaṇe   dve   adhipatiyā   dve
anantare    ekaṃ    samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe
ekaṃ   nissaye   ekaṃ   upanissaye   dve   purejāte  ekaṃ  sabbattha
ekaṃ avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [180]  Sappaccayo  dhammo  sappaccayassa  dhammassa ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:      purejātapaccayena      paccayo:      pacchājātapaccayena
paccayo:  kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena
paccayo:     .     appaccayo     dhammo     sappaccayassa    dhammassa
Ārammaṇapaccayena paccayo: upanissayapaccayena paccayo:.
     [181]   Nahetuyā   dve   naārammaṇe  ekaṃ  naadhipatiyā  dve
naanantare   dve   nasamanantare   dve   .   saṅkhittaṃ  .  naupanissaye
dve   napurejāte   dve  .  saṅkhittaṃ  .  novigate  dve  noavigate
dve. Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [182]   Hetupaccayā  naārammaṇe  ekaṃ  ...  naadhipatiyā  ekaṃ
naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe  ekaṃ  naupanissaye
ekaṃ   saṅkhittaṃ  ...  nasampayutte  ekaṃ  navippayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [183]  Nahetupaccayā ārammaṇe dve ... Adhipatiyā dve anantare
ekaṃ   saṅkhittaṃ   ...   upanissaye   dve   purejāte  ekaṃ  saṅkhittaṃ
... Avigate ekaṃ evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                    Sappaccayadukaṃ niṭṭhitaṃ.
                        ---------------



             The Pali Tipitaka in Roman Character Volume 42 page 101-104. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=175&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=175&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=175&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=175&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=175              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :