ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [296]   Lokiyaṃ   dhammaṃ   paccayā   lokiyo   dhammo   uppajjati
hetupaccayā:   lokiyaṃ   ekaṃ   khandhaṃ   paccayā   .  saṅkhittaṃ  .  ekaṃ
mahābhūtaṃ   ...   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā  lokiyā  khandhā  .  lokiyaṃ  dhammaṃ  paccayā
lokuttaro   dhammo   uppajjati  hetupaccayā:  vatthuṃ  paccayā  lokuttarā
khandhā   .   lokiyaṃ  dhammaṃ  paccayā  lokiyo  ca  lokuttaro  ca  dhammā
uppajjanti    hetupaccayā:    vatthuṃ    paccayā    lokuttarā    khandhā
mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   .  lokuttaraṃ  dhammaṃ  paccayā
lokuttaro dhammo uppajjati hetupaccayā: tīṇi.
     {296.1}  Lokiyañca  lokuttarañca  dhammaṃ  paccayā  lokiyo  dhammo
uppajjati   hetupaccayā:   lokuttare  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ  rūpaṃ  .  lokiyañca  lokuttarañca  dhammaṃ  paccayā  lokuttaro
dhammo   uppajjati   hetupaccayā:   lokuttaraṃ   ekaṃ   khandhañca  vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ... . Lokiyañca lokuttarañca dhammaṃ
paccayā   lokiyo   ca  lokuttaro  ca  dhammā  uppajjanti  hetupaccayā:
lokuttaraṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo khandhā dve khandhe ...
Lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
                        Saṅkhittaṃ.
     [297]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
Anantare     cattāri     samanantare     cattāri     sahajāte    nava
aññamaññe   cattāri   nissaye   nava   upanissaye   cattāri  purejāte
cattāri  āsevane  cattāri  kamme  nava  vipāke  nava  .  saṅkhittaṃ .
Magge   nava   sampayutte   cattāri   vippayutte   nava   atthiyā   nava
natthiyā cattāri vigate cattāri avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [298]  Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati nahetupaccayā:
ahetukaṃ  lokiyaṃ  ekaṃ  khandhaṃ  ...  yāva  asaññasattā cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ   paccayā
ahetukā   lokiyā   khandhā  vicikicchāsahagate  uddhaccasahagate  khandhe  ca
vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [299]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
cattāri    naanantare    tīṇi    .   saṅkhittaṃ   .   naupanissaye   tīṇi
napurejāte    cattāri    napacchājāte   nava   naāsevane   nava  .
Lokuttare    arūpe   vipākanti   niyāmetabbaṃ   .   nakamme   cattāri
navipāke   nava   naāhāre   ekaṃ   naindriye   ekaṃ  najhāne  ekaṃ
namagge    ekaṃ   nasampayutte   tīṇi   navippayutte   dve   nonatthiyā
tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [300]  Hetupaccayā  naārammaṇe  tīṇi  ...  naadhipatiyā  cattāri
naanantarapadādi   paccanīyasadisā   ...   navipāke  nava  nasampayutte  tīṇi
navippayutte dve nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [301]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
avigate ekaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 159-161. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=296&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=296&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=296&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=296&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=296              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :