Sahetukadukaṃ
paṭiccavāro
[39] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
hetupaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ
paṭicca ahetuko dhammo uppajjati hetupaccayā: sahetuke khandhe
paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ
paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā:
sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe ....
{39.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca
cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā
mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ .
Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā:
vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā
paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā.
{39.2} Ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā
uppajjanti hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vatthuṃ
Paṭicca sahetukā khandhā mahābhūte paṭicca kaṭattārūpaṃ . sahetukañca
ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā:
vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca
paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ
khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ....
{39.3} Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo
uppajjati hetupaccayā: sahetuke khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe ca
mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
{39.4} Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko
ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ
ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca
paṭicca tayo khandhā dve khandhe ... sahetuke khandhe ca mahābhūte ca
paṭicca kaṭattārūpaṃ.
[40] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
ārammaṇapaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe ... paṭisandhikkhaṇe ... . Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo
uppajjati ārammaṇapaccayā: vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . sahetukaṃ
dhammaṃ paṭicca sahetuko ca ahotuko ca dhammā uppajjanti
Ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca
tayo khandhā moho ca dve khandhe ....
{40.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
ārammaṇapaccayā: ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe
... paṭisandhikkhaṇe vatthuṃ paṭicca ahetukā khandhā . ahetukaṃ dhammaṃ
paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagataṃ
uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ
paṭicca sahetukā khandhā . sahetukañca ahetukañca dhammaṃ paṭicca
sahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagataṃ
uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve
khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca
tayo khandhā dve khandhe ....
[41] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
adhipatipaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
adhipatipaccayā: sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ .
Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti
adhipatipaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ... . ahetukaṃ dhammaṃ paṭicca ahetuko
dhammo uppajjati adhipatipaccayā: ekaṃ mahābhūtaṃ ... mahābhūte
Paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . sahetukañca ahetukañca
dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā: sahetuke
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[42] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
anantarapaccayā:. ... Samanantarapaccayā:.
[43] ... Sahajātapaccayā: sahetukaṃ ekaṃ khandhaṃ ...
Paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
sahajātapaccayā: sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ
vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato
uddhaccasahagato moho cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe ... .
Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti
sahajātapaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ... vicikicchāsahagataṃ uddhaccasahagataṃ
ekaṃ khandhaṃ paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe ....
{43.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
sahajātapaccayā: ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... vicikicchāsahagataṃ
uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ .pe.
Bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ
Ekaṃ mahābhūtaṃ .pe. ahetukaṃ dhammaṃ paṭicca sahetuko
dhammo uppajjati sahajātapaccayā: ime pañca pañhā hetusadisā
ninnānaṃ.
[44] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
aññamaññapaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo
uppajjati aññamaññapaccayā: vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho paṭisandhikkhaṇe
sahetuke khandhe paṭicca vatthu . sahetukaṃ dhammaṃ paṭicca
sahetuko ca ahetuko ca dhammā uppajjanti aññamaññapaccayā:
vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
moho ca dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā vatthu ca dve khandhe ....
{44.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
aññamaññapaccayā: ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe ... paṭisandhikkhaṇe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
vatthu ca dve khandhe paṭicca ... Saṅkhittaṃ yāva asaññasattā. Ahetukaṃ
dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā:
vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā
paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. Sahetukañca ahetukañca dhammaṃ
Paṭicca sahetuko dhammo uppajjati aññamaññapaccayā: vicikicchāsahagataṃ
uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo
khandhā dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca
vatthuñca paṭicca tayo khandhā dve khandhe ....
[45] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
nissayapaccayā:. ... Upanissayapaccayā: purejātapaccayā: āsevanapaccayā:
kammapaccayā: vipākapaccayā: āhārapaccayā: indriyapaccayā:
jhānapaccayā: maggapaccayā: . jhānampi maggampi sahajātapaccayasadisā
bāhirā mahābhūtā natthi . ... sampayuttapaccayā:
vippayuttapaccayā: atthipaccayā: natthipaccayā: vigatapaccayā:
avigatapaccayā:.
[46] Hetuyā nava ārammaṇe cha adhipatiyā pañca
anantare cha samanantare cha sahajāte nava aññamaññe cha
nissaye nava upanissaye cha purejāte cha āsevane cha kamme
nava vipāke nava āhāre nava indriye nava jhāne nava
magge nava sampayutte cha vippayutte nava atthiyā nava
natthiyā cha vigate cha avigate nava. Evaṃ gaṇetabbaṃ.
Anulomaṃ niṭṭhitaṃ.
[47] Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca
Vicikicchāsahagato uddhaccasahagato moho . ahetukaṃ dhammaṃ paṭicca
ahetuko dhammo uppajjati nahetupaccayā: ahetukaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ...
Paṭisandhikkhaṇe sabbaṃ yāva asaññasattā tāva kātabbaṃ.
[48] Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
naārammaṇapaccayā: sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe ... . ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
naārammaṇapaccayā: ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ
vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe khandhe paṭicca vatthu ekaṃ mahābhūtaṃ ... . saṅkhittaṃ.
Asaññasattānaṃ ekaṃ ... . sahetukañca ahetukañca dhammaṃ paṭicca
ahetuko dhammo uppajjati naārammaṇapaccayā: sahetuke khandhe
ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate
uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[49] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
naadhipatipaccayā: anulome sahajātasadisā . ... naanantarapaccayā:
nasamanantarapaccayā: naaññamaññapaccayā: na anupanissayapaccayā:.
[50] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
napurejātapaccayā arūpe sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
paṭisandhikkhaṇe sahetukaṃ ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo
Uppajjati napurejātapaccayā: arūpe vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho
sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... .
Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti
napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ
khandhaṃ paṭicca tayo khandhā moho ca dve khandhe ... Paṭisandhikkhaṇe ....
{50.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
napurejātapaccayā: arūpe ahetukaṃ ekaṃ khandhaṃ ... dve khandhe ...
Ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ
uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ...
Yāva asaññasattā tāva vitthāro . ahetukaṃ dhammaṃ paṭicca
sahetuko dhammo uppajjati napurejātapaccayā: arūpe vicikicchāsahagataṃ
uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe
vatthuṃ paṭicca sahetukā khandhā . ahetukaṃ dhammaṃ paṭicca
sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā:
paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā mahābhūte paṭicca
kaṭattārūpaṃ.
{50.2} Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo
uppajjati napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ
ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā
Dve khandhe ... . sahetukañca ahetukañca dhammaṃ paṭicca ahetuko
dhammo uppajjati napurejātapaccayā: sahetuke khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate
khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . sahetukañca
ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā
uppajjanti napurejātapaccayā: paṭisandhikkhaṇe sahetukaṃ ekaṃ
khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... sahetuke
khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
[51] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
napacchājātapaccayā:. ... Naāsevanapaccayā:.
[52] ... Nakammapaccayā: sahetuke khandhe paṭicca sahetukā
cetanā . ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
nakammapaccayā: ahetuke khandhe paṭicca ahetukā cetanā bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ .... Ahetukaṃ dhammaṃ paṭicca sahetuko
dhammo uppajjati nakammapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ
mohaṃ paṭicca sampayuttakā cetanā . sahetukañca ahetukañca
dhammaṃ paṭicca sahetuko dhammo uppajjati nakammapaccayā:
vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca
sampayuttakā cetanā.
[53] ... Navipākapaccayā: paṭisandhi natthi.
[54] Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
naāhārapaccayā: . ... Naindriyapaccayā: najhānapaccayā: namaggapaccayā:
nasampayuttapaccayā:.
[55] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
navippayuttapaccayā: arūpe sahetukaṃ ekaṃ khandhaṃ ... .pe. sahetukaṃ
dhammaṃ paṭicca ahetuko dhammo uppajjati navippayuttapaccayā:
arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato
uddhaccasahagato moho . sahetukaṃ dhammaṃ paṭicca sahetuko ca
ahetuko ca dhammā uppajjanti navippayuttapaccayā: arūpe
vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
moho ca dve khandhe ....
{55.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati
navippayuttapaccayā: arūpe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... . ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati
navippayuttapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ
paṭicca sampayuttakā khandhā . sahetukañca ahetukañca dhammaṃ paṭicca
sahetuko dhammo uppajjati navippayuttapaccayā: arūpe vicikicchāsahagataṃ
uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe
.... ... Nonatthipaccayā: novigatapaccayā:.
[56] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava
Naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi
naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane
nava nakamme cattāri navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[57] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye
tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme
tīṇi navipāke nava nasampayutte tīṇi navippayutte tīṇi nonatthiyā
tīṇi novigate tīṇi evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[58] Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare
dve sabbattha dve vipāke ekaṃ āhāre dve indriye dve jhāne
dve magge ekaṃ sampayutte dve avigate dve evaṃ gaṇetabbaṃ.
Paccanīyānulomaṃ niṭṭhitaṃ.
Sahajātavāro paṭiccavārasadiso.
The Pali Tipitaka in Roman Character Volume 42 page 26-36.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=39&items=20
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=39&items=20&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=39&items=20
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=39&items=20
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=39
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]