ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                   Āsavaāsavasampayuttadukaṃ
                          paṭiccavāro
     [405]      Āsavañcevaāsavasampayuttañca      dhammaṃ      paṭicca
āsavocevaāsavasampayuttoca   dhammo   uppajjati  hetupaccayā:  kāmāsavaṃ
paṭicca   diṭṭhāsavo   avijjāsavo   cakkaṃ   bandhitabbaṃ   bhavāsavaṃ   paṭicca
Avijjāsavo     cakkaṃ     diṭṭhāsavaṃ     paṭicca     avijjāsavo    .
Āsavañcevaāsavasampayuttañca  dhammaṃ  paṭicca  āsavasampayuttocevanocaāsavo
dhammo    uppajjati    hetupaccayā:    āsave    paṭicca   sampayuttakā
khandhā      .      āsavañcevaāsavasampayuttañca      dhammaṃ     paṭicca
āsavocevaāsavasampayuttoca   āsavasampayuttocevanocaāsavo   ca  dhammā
uppajjanti   hetupaccayā:   āsavasampayuttaṃ  kāmāsavaṃ  paṭicca  diṭṭhāsavo
avijjāsavo sampayuttakā ca khandhā sabbaṃ cakkaṃ.
     {405.1}     Āsavasampayuttañcevanocaāsavaṃ     dhammaṃ     paṭicca
āsavasampayuttocevanocaāsavo     dhammo     uppajjati    hetupaccayā:
āsavasampayuttañcevanocaāsavaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe    ...    .    āsavasampayuttañcevanocaāsavaṃ    dhammaṃ   paṭicca
āsavocevaāsavasampayuttoca      dhammo     uppajjati     hetupaccayā:
āsavasampayuttecevanocaāsave     khandhe     paṭicca     āsavā   .
Āsavasampayuttañcevanocaāsavaṃ     dhammaṃ     paṭicca    āsavocevaāsava-
sampayuttoca       āsavasampayuttocevanocaāsavo      ca      dhammā
uppajjanti         hetupaccayā:         āsavasampayuttañcevanocaāsavaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca dve khandhe ....
     {405.2}    Āsavañcevaāsavasampayuttañca    āsavasampayuttañceva-
nocaāsavañca      dhammaṃ      paṭicca      āsavocevaāsavasampayuttoca
dhammo     uppajjati     hetupaccayā:     kāmāsavañca     sampayuttake
ca    khandhe    paṭicca    diṭṭhāsavo   avijjāsavo   sabbaṃ   cakkaṃ  .
Āsavañcevaāsavasampayuttañca     āsavasampayuttañcevanocaāsavañca    dhammaṃ
paṭicca   āsavasampayuttocevanocaāsavo   dhammo  uppajjati  hetupaccayā:
āsavasampayuttañcevanocaāsavaṃ     ekaṃ     khandhañca     āsave     ca
paṭicca tayo khandhā dve khandhe ....
     {405.3}    Āsavañcevaāsavasampayuttañca    āsavasampayuttañceva-
nocaāsavañca      dhammaṃ      paṭicca      āsavocevaāsavasampayuttoca
āsavasampayuttocevanocaāsavo   ca   dhammā   uppajjanti   hetupaccayā:
āsavasampayuttañcevanocaāsavaṃ    ekaṃ    khandhañca   kāmāsavañca   paṭicca
tayo  khandhā  diṭṭhāsavo avijjāsavo dve khandhe ... Cakkaṃ. Evaṃ sabbe
paccayā kātabbā.
     [406]  Hetuyā  nava  ārammaṇe  nava adhipatiyā nava sabbattha nava.
Saṅkhittaṃ. Kamme nava vipākaṃ natthi āhāre nava avigate nava.
     [407]   Āsavañcevaāsavasampayuttañca  dhammaṃ  paṭicca  āsavoceva-
āsavasampayuttoca    dhammo    uppajjati   naadhipatipaccayā:   nahetumūlakaṃ
natthi. Napurejātapaccayā: napacchājātapaccayā:. Saṅkhittaṃ.
     [408]   Naadhipatiyā   nava   napurejāte  nava  napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     Evaṃ  itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi
saṃsaṭṭhavāropi sampayuttavāropi paripuṇṇā paṭiccasadisā.



             The Pali Tipitaka in Roman Character Volume 42 page 234-236. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=405&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=405&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=405&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=405&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=405              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :