Ganthadukaṃ
paṭiccavāro
[498] Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā:
sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhā kāyagantho
abhijjhā kāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho idaṃsaccābhinivesaṃ
kāyaganthaṃ paṭicca abhijjhā kāyagantho abhijjhā kāyaganthaṃ
paṭicca idaṃsaccābhiniveso kāyagantho . ganthaṃ dhammaṃ paṭicca nogantho
dhammo uppajjati hetupaccayā: ganthe paṭicca sampayuttakā khandhā
cittasamuṭṭhānañca rūpaṃ . ganthaṃ dhammaṃ paṭicca gantho ca nogantho ca
dhammā uppajjanti hetupaccayā: sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca
abhijjhā kāyagantho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ
cakkaṃ.
{498.1} Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati
hetupaccayā: noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca
khandhā ekaṃ mahābhūtaṃ ... . noganthaṃ dhammaṃ paṭicca gantho dhammo
uppajjati hetupaccayā: noganthe khandhe paṭicca ganthā .
Noganthaṃ dhammaṃ paṭicca gantho ca nogantho ca dhammā uppajjanti
hetupaccayā: noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā
ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... . ganthañca
Noganthañca dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā:
sīlabbataparāmāsaṃ kāyaganthañca sampayuttake ca khandhe paṭicca abhijjhā
kāyagantho cakkaṃ . ganthañca noganthañca dhammaṃ paṭicca nogantho
dhammo uppajjata hetupaccayā: noganthaṃ ekaṃ khandhañca ganthe ca
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... .
Ganthañca noganthañca dhammaṃ paṭicca gantho ca nogantho ca dhammā
uppajjanti hetupaccayā: noganthaṃ ekaṃ khandhañca sīlabbataparāmāsaṃ
kāyaganthañca paṭicca tayo khandhā abhijjhā kāyagantho cittasamuṭṭhānañca
rūpaṃ dve khandhe ... cakkaṃ . saṅkhittaṃ .
Ārammaṇapaccayā ... Avigatapaccayā:.
[499] Hetuyā nava ārammaṇe nava adhipatiyā nava
sabbattha nava vipāke ekaṃ āhāre nava avigate nava.
[500] Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati
nahetupaccayā: ahetukaṃ noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva
asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca
vicikicchāsahagato uddhaccasahagato moho.
[501] Ganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati
naārammaṇapaccayā: ganthe paṭicca cittasamuṭṭhānaṃ rūpaṃ . noganthaṃ
dhammaṃ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā:
Noganthe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi yāva
asaññasattā . ganthañca noganthañca dhammaṃ paṭicca nogantho
dhammo uppajjati naārammaṇapaccayā: ganthe ca sampayuttake ca
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . saṅkhittaṃ . naadhipatipaccayā:
nava . naanantarapaccayā: tīṇi . nasamanantarapaccayā: tīṇi .
Naaññamaññapaccayā: tīṇi. Naupanissayapaccayā: tīṇi.
[502] Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati napurejātapaccayā:
arūpe idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhā kāyagantho
abhijjhā kāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho .
Arūpe sīlabbataparāmāso natthi evaṃ nava pañhā kātabbā .
Napacchājātapaccayā: nava . naāsevanapaccayā: nava . nakammapaccayā:
tīṇi . navipākapaccayā: nava. Naāhārapaccayā: ekaṃ. Naindriyapaccayā:
ekaṃ . najhānapaccayā: ekaṃ . namaggapaccayā: ekaṃ .
Nasampayuttapaccayā: tīṇi . navippayuttapaccayā: nava . nonatthipaccayā:
tīṇi. Novigatapaccayā: tīṇi.
[503] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi
naupanissaye tīṇi napurejāte nava napacchājāte nava
naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
Tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
[504] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava
evaṃ gaṇetabbaṃ.
[505] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ
avigate ekaṃ.
Sahajātavāro paṭiccavārasadiso.
The Pali Tipitaka in Roman Character Volume 42 page 292-295.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=498&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=498&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=498&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=498&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=498
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]