Paccayavāro
[534] Ganthasampayuttaṃ dhammaṃ paccayā ganthasampayutto dhammo
uppajjati hetupaccayā: tīṇi paṭiccasadisā . ganthavippayuttaṃ
dhammaṃ paccayā ganthavippayutto dhammo uppajjati hetupaccayā:
Ganthavippayuttaṃ ekaṃ khandhaṃ paccayā ... paṭisandhikkhaṇe khandhe
paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... vatthuṃ
paccayā ganthavippayuttā khandhā . ganthavippayuttaṃ dhammaṃ paccayā
ganthasampayutto dhammo uppajjati hetupaccayā: vatthuṃ paccayā
ganthasampayuttā khandhā diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā
khandhā paṭighaṃ paccayā sampayuttakā khandhā.
{534.1} Ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto ca
ganthavippayutto ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā
ganthasampayuttā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ
diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca
rūpaṃ paṭighaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā
diṭṭhigatavippayuttā khandhā ca lobho ca vatthuṃ paccayā domanassasahagatā
khandhā ca paṭighañca.
{534.2} Ganthasampayuttañca ganthavippayuttañca
dhammaṃ paccayā ganthasampayutto dhammo uppajjati
hetupaccayā: ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā
tayo khandhā dve khandhe ... diṭṭhigatavippayuttalobhasahagataṃ ekaṃ
khandhañca vatthuñca lobhañca paccayā tayo khandhā dve khandhe ...
Domanassasahagataṃ ekaṃ khandhañca vatthuñca paṭighañca paccayā tayo
khandhā dve khandhe ....
{534.3} Ganthasampayuttañca ganthavippayuttañca
dhammaṃ paccayā ganthavippayutto dhammo uppajjati hetupaccayā:
Ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ
diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paccayā cittasamuṭṭhānaṃ
rūpaṃ domanassasahagate khandhe ca paṭighañca paccayā
cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca vatthuñca
paccayā lobho domanassasahagate khandhe ca vatthuñca paccayā paṭighaṃ.
{534.4} Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā
ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā:
ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo
khandhā dve khandhe ... ganthasampayutte khandhe ca mahābhūte ca
paccayā cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagataṃ ekaṃ
khandhañca lobhañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe ... domanassasahagataṃ ekaṃ khandhañca paṭighañca paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ...
Diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā
lobho ca dve khandhe ... domanassasahagataṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā paṭighañca dve khandhe .... Saṅkhittaṃ.
[535] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare
nava samanantare nava sabbattha nava vipāke ekaṃ āhāre nava
avigate nava.
[536] Ganthavippayuttaṃ dhammaṃ paccayā ganthavippayutto dhammo
Uppajjati nahetupaccayā: ahetukaṃ ganthavippayuttaṃ ... ahetukapaṭisandhi
yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ
kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā ganthavippayuttā
khandhā vicikicchāsahagate uddhaccasahagate khandhe ca
vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
Saṅkhittaṃ.
[537] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi . saṅkhittaṃ . naupanissaye tīṇi napurejāte
satta napacchājāte nava naāsevane nava nakamme cattāri
navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ
namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā
tīṇi novigate tīṇi.
[538] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava
evaṃ gaṇetabbaṃ.
[539] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ.
Nissayavāropi paccayavārasadiso.
The Pali Tipitaka in Roman Character Volume 42 page 313-316.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=534&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=534&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=534&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=42&item=534&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=42&i=534
Contents of The Tipitaka Volume 42
http://84000.org/tipitaka/read/?index_42
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]