![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
![]() |
![]() |
Gantha ganthaniyadukaṃ paṭiccavāro [564] Ganthañcevaganthaniyañca dhammaṃ paṭicca ganthocevaganthaniyoca dhammo uppajjati hetupaccayā: sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhā kāyagantho abhijjhā kāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhā kāyagantho abhijjhā kāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho . Ganthañcevaganthaniyañca dhammaṃ paṭicca ganthaniyocevanocagantho dhammo uppajjati hetupaccayā: ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . ganthañcevaganthaniyañca dhammaṃ paṭicca ganthocevaganthaniyoca ganthaniyocevanocagantho ca dhammā uppajjanti hetupaccayā:. {564.1} Paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi ganthadukasadisā ninnānākaraṇā.The Pali Tipitaka in Roman Character Volume 42 page 339. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=564&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=564&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=564&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=564&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=564 Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]