ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [60]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
ārammaṇapaccayā:    sahetukaṃ    ekaṃ   khandhaṃ   paccayā   tayo   khandhā
paṭisandhikkhaṇe  ...  .  sahetukaṃ  dhammaṃ  paccayā ahetuko dhammo uppajjati
ārammaṇapaccayā:    vicikicchāsahagate   uddhaccasahagate   khandhe   paccayā
vicikicchāsahagato   uddhaccasahagato   moho   .   sahetukaṃ  dhammaṃ  paccayā
sahetuko   ca   ahetuko   ca   dhammā   uppajjanti   ārammaṇapaccayā:
vicikicchāsahagataṃ   uddhaccasahagataṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā
moho ca dve khandhe ....
     {60.1}   Ahetukaṃ   dhammaṃ   paccayā  ahetuko  dhammo  uppajjati
ārammaṇapaccayā:  ahetukaṃ  ekaṃ khandhaṃ ... Dve khandhe ... Paṭisandhikkhaṇe
vatthuṃ   paccayā   khandhā   cakkhāyatanaṃ   paccayā  cakkhuviññāṇaṃ  kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā   ahetukā  khandhā  .  ahetukaṃ
dhammaṃ   paccayā   sahetuko   dhammo   uppajjati  ārammaṇapaccayā:  vatthuṃ
paccayā    sahetukā    khandhā    vicikicchāsahagataṃ   uddhaccasahagataṃ   mohaṃ
paccayā sampayuttakā khandhā paṭisandhikkhaṇe ....
     {60.2}  Ahetukaṃ  dhammaṃ  paccayā  sahetuko  ca ahetuko ca dhammā
uppajjanti     ārammaṇapaccayā:    vatthuṃ    paccayā    vicikicchāsahagatā
uddhaccasahagatā    khandhā    moho    ca   .   sahetukañca   ahetukañca
Dhammaṃ    paccayā    sahetuko    dhammo    uppajjati   ārammaṇapaccayā:
sahetukaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  vicikicchāsahagataṃ
uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca   paccayā   tayo   khandhā
dve khandhe ... Paṭisandhikkhaṇe ....
     {60.3}  Sahetukañca  ahetukañca  dhammaṃ  paccayā  ahetuko  dhammo
uppajjati      ārammaṇapaccayā:     vicikicchāsahagate     uddhaccasahagate
khandhe  ca  vatthuñca  paccayā  vicikicchāsahagato  uddhaccasahagato  moho .
Sahetukañca   ahetukañca   dhammaṃ   paccayā   sahetuko   ca  ahetuko  ca
dhammā        uppajjanti       ārammaṇapaccayā:       vicikicchāsahagataṃ
uddhaccasahagataṃ    ekaṃ    khandhañca    vatthuñca   paccayā   tayo   khandhā
moho ca dve khandhe paccayā dve khandhā moho ca.



             The Pali Tipitaka in Roman Character Volume 42 page 38-39. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=60&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=42&item=60&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=60&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=60&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=60              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :