ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [207]   Cittasahabhū   dhammo   cittasahabhussa  dhammassa  hetupaccayena
paccayo:    cittasahabhū    hetū    sampayuttakānaṃ    khandhānaṃ   cittasahabhūnaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.    cittasahabhū    dhammo    nocittasahabhussa   dhammassa  hetupaccayena
paccayo:   cittasahabhū    hetū  cittassa  nocittasahabhūnaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo  paṭisandhikkhaṇe  cittasahabhū  hetū  cittassa
kaṭattā  ca  rūpānaṃ  hetupaccayena  paccayo. Cittasahabhū dhammo cittasahabhussa
ca  nocittasahabhussa  ca  dhammassa  hetupaccayena  paccayo:  cittasahabhū  hetū
sampayuttakānaṃ   khandhānaṃ   cittassa   ca   cittasahabhūnañca   nocittasahabhūnañca
cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     [208]  Cittasahabhū  dhammo  cittasahabhussa  dhammassa  ārammaṇapaccayena
paccayo: nava cittasamuṭṭhānadukasadisaṃ ninnānākaraṇaṃ.
     [209]  Cittasahabhū  dhammo  cittasahabhussa  dhammassa adhipatiyā paccayena
paccayo:    tīṇi    ārammaṇādhipatipi    sahajātādhipatipi    kātabbā  .
Nocittasahabhū     dhammo     nocittasahabhussa    dhammassa    adhipatipaccayena
paccayo:    tīṇi    ārammaṇādhipatipi   sahajātādhipatipi   imesampi   tiṇṇaṃ
kātabbā     navapi    pañhā    cittasamuṭṭhānadukasadisā    ante    tīṇi
ārammaṇādhipatiyeva.
     [210]  Cittasahabhū   dhammo  cittasahabhussa  dhammassa  anantarapaccayena
paccayo:   nava  cittasamuṭṭhānadukasadisaṃ  ninnānākaraṇaṃ  .  samanantarapaccayena
paccayo:  nava paṭiccavārasadisā. Sahajātapaccayena paccayo: nava paṭiccavāra-
sadisā   .   aññamaññapaccayena  paccayo:   nava   paṭiccavārasadisā  .
Nissayapaccayena   paccayo:   nava   paccayavārasadisā  .  upanissayapaccayena
paccayo: nava cittasamuṭṭhānadukasadisā.
     [211]    Nocittasahabhū     dhammo     nocittasahabhussa    dhammassa
purejātapaccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  tīṇi .
Nocittasahabhumūlaṃyeva       labbhati       cittasamuṭṭhānadukasadisā      tīṇipi
ninnānākaraṇaṃ.
     [212]   Cittasahabhū   dhammo  nocittasahabhussa  dhammassa  pacchājāta-
paccayena  paccayo:  pacchājātā:  cittasahabhū  khandhā  purejātassa imassa
nocittasahabhussa   kāyassa   pacchājātapaccayena   paccayo  .  nocittasahabhū
dhammo    nocittasahabhussa   dhammassa   pacchājātapaccayena   paccayo:  .
Cittasahabhū    ca    nocittasahabhū   ca   dhammā   nocittasahabhussa   dhammassa
pacchājātapaccayena paccayo:. Āsevanapaccayena paccayo: nava.
     [213]   Cittasahabhū   dhammo   cittasahabhussa  dhammassa  kammapaccayena
paccayo:   sahajātā  nānākhaṇikā  .   sahajātā:   cittasahabhū   cetanā
sampayuttakānaṃ    khandhānaṃ     cittasahabhūnaṃ    cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena   paccayo   .  nānākhaṇikā:  cittasahabhū  cetanā  vipākānaṃ
cittasahabhūnaṃ   khandhānaṃ    kammapaccayena   paccayo  .   cittasahabhū   dhammo
nocittasahabhussa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā.
     {213.1}   Sahajātā:  cittasahabhū  cetanā  cittassa  nocittasahabhūnaṃ
cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena   paccayo   .  nānākhaṇikā:
cittasahabhū  cetanā  vipākassa  cittassa  kaṭattā  ca  rūpānaṃ  kammapaccayena
paccayo    .    cittasahabhū   dhammo   cittasahabhussa   ca   nocittasahabhussa
ca   dhammassa    kammapaccayena   paccayo:   sahajātā   nānākhaṇikā  .
Sahajātā:   cittasahabhū   cetanā   sampayuttakānaṃ   khandhānaṃ   cittassa  ca
cittasahabhūnañca      nocittasahabhūnañca      cittasamuṭṭhānānañca      rūpānaṃ
kammapaccayena   paccayo   .  nānākhaṇikā:  cittasahabhū  cetanā  vipākānaṃ
khandhānaṃ cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [214]   Cittasahabhū   dhammo  cittasahabhussa  dhammassa  vipākapaccayena
paccayo:    cittasamuṭṭhānadukasadisaṃ   .   āhārapaccayena   paccayo:  nava
cittasamuṭṭhānadukasadisā imampi ekaṃ kabaḷiṃkāraāhārasadisaṃ.
     [215]    Cittasahabhū   dhammo   cittasahabhussa   dhammassa   indriya-
paccayena    paccayo:   nava   cittasamuṭṭhānadukasadisaṃ   ninnānākaraṇaṃ  .
Jhānapaccayena     paccayo:    tīṇi    maggapaccayena    paccayo:    tīṇi
sampayuttapaccayena paccayo pañca.
     [216]  Cittasahabhū  dhammo  cittasahabhussa  dhammassa  vippayuttapaccayena
paccayo:   sahajātā:   cittasahabhū   khandhā   cittasahabhūnaṃ  cittasamuṭṭhānānaṃ
rūpānaṃ   vippayuttapaccayena  paccayo  .  cittasahabhū  dhammo  nocittasahabhussa
dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  .  sahajātā:
cittasahabhū   khandhā   nocittasahabhūnaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ  vippayutta-
paccayena  paccayo  paṭisandhikkhaṇe  ... . Pacchājātā: cittasahabhū khandhā
purejātassa  imassa  nocittasahabhussa  kāyassa  vippayuttapaccayena paccayo.
Cittasahabhū  dhammo  cittasahabhussa  ca  nocittasahabhussa  ca  dhammassa vippayutta-
paccayena    paccayo:   sahajātā:   cittasahabhū   khandhā   cittasahabhūnañca
nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo.
     {216.1}  Nocittasahabhū  dhammo  nocittasahabhussa  dhammassa vippayutta-
paccayena   paccayo:   sahajātaṃ purejātaṃ pacchājātaṃ  .   sahajātaṃ: cittaṃ
nocittasahabhūnaṃ    cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena    paccayo
paṭisandhikkhaṇe   cittaṃ   kaṭattārūpānaṃ    vippayuttapaccayena  paccayo  cittaṃ
vatthussa   vippayuttapaccayena   paccayo   vatthu  cittassa  vippayuttapaccayena
paccayo   .   purejātaṃ:   cakkhāyatanaṃ  cakkhuviññāṇassa  vippayuttapaccayena
paccayo    kāyāyatanaṃ    ...    vatthu    cittassa    vippayuttapaccayena
Paccayo   .   pacchājātaṃ:   cittaṃ   purejātassa  imassa  nocittasahabhussa
kāyassa vippayuttapaccayena paccayo.
     {216.2}  Nocittasahabhū  dhammo  cittasahabhussa  dhammassa   vippayutta-
paccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:  cittaṃ  cittasahabhūnaṃ
cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena   paccayo   .   purejātaṃ:
cakkhāyatanaṃ      cakkhuviññāṇasahagatānaṃ     khandhānaṃ      vippayuttapaccayena
paccayo  kāyāyatanaṃ  ...  vatthu  cittasahabhūnaṃ  khandhānaṃ   vippayuttapaccayena
paccayo   .   nocittasahabhū   dhammo  cittasahabhussa  ca  nocittasahabhussa  ca
dhammassa   vippayuttapaccayena   paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:
cittaṃ    cittasahabhūnañca    nocittasahabhūnañca     cittasamuṭṭhānānaṃ    rūpānaṃ
vippayuttapaccayena   paccayo   paṭisandhikkhaṇe   ...   .   vatthupurejātaṃ:
cakkhāyatanaṃ    cakkhuviññāṇassa    sampayuttakānañca    khandhānaṃ   vippayutta-
paccayena   paccayo   kāyāyatanaṃ  ...  vatthu  cittassa  sampayuttakānañca
khandhānaṃ vippayuttapaccayena paccayo.
     {216.3}  Cittasahabhū   ca   nocittasahabhū   ca   dhammā cittasahabhussa
dhammassa   vippayuttapaccayena   paccayo:  sahajātā:  cittasahabhū  khandhā  ca
cittañca    cittasahabhūnaṃ    cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena
paccayo  .   cittasahabhū   ca   nocittasahabhū   ca   dhammā  nocittasahabhussa
dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  .  sahajātā:
cittasahabhū    ca    nocittasahabhū    ca   khandhā   cittañca   nocittasahabhūnaṃ
cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena  paccayo  paṭisandhikkhaṇe ....
Pacchājātā:   cittasahabhū   ca   nocittasahabhū   ca   khandhā   purejātassa
imassa    nocittasahabhussa    kāyassa    vippayuttapaccayena    paccayo .
Cittasahabhū   ca   nocittasahabhū  ca  dhammā  cittasahabhussa  ca  nocittasahabhussa
ca   dhammassa  vippayuttapaccayena   paccayo:   cittasahabhū   ca  nocittasahabhū
ca   khandhā   cittañca   cittasahabhūnañca   nocittasahabhūnañca  cittasamuṭṭhānānaṃ
rūpānaṃ vippayuttapaccayena paccayo.
     [217]   Cittasahabhū   dhammo   cittasahabhussa  dhammassa  atthipaccayena
paccayo:   cittasahabhū   eko   khandho  ...  paṭiccasadisaṃ   .  cittasahabhū
dhammo    nocittasahabhussa   dhammassa   atthipaccayena   paccayo:   sahajātaṃ
pacchājātaṃ   .    saṅkhittaṃ   .   cittasahabhū   dhammo   cittasahabhussa   ca
nocittasahabhussa    ca    dhammassa    atthipaccayena   paccayo:   cittasahabhū
eko  khandho  ...  paṭiccasadisaṃ  .  nocittasahabhū  dhammo  nocittasahabhussa
dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ indriyaṃ. Saṅkhittaṃ.
     {217.1}  Nocittasahabhū  dhammo  cittasahabhussa  dhammassa atthipaccayena
paccayo:   sahajātaṃ   purejātaṃ  .  nocittasahabhū  dhammo  cittasahabhussa  ca
nocittasahabhussa  ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ purejātaṃ.
Saṅkhittaṃ  .  cittasahabhū  ca   nocittasahabhū   ca  dhammā cittasahabhussa dhammassa
atthipaccayena  paccayo:  sahajātaṃ purejātaṃ. Sahajāto: cakkhuviññāṇasahagato
eko  khandho  ca  cakkhāyatanañca  cakkhuviññāṇañca dvinnaṃ khandhānaṃ ... Sabbaṃ
Paṭisandhiyaṃ kātabbaṃ sahajātaṃ purejātaṃ.
     {217.2}   Cittasahabhū  ca  nocittasahabhū  ca  dhammā  nocittasahabhussa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ
indriyaṃ   .   sahajātā:   cakkhuviññāṇasahagatā  khandhā  ca  cakkhāyatanañca
cakkhuviññāṇassa    atthipaccayena    paccayo    kāyaviññāṇasahagatā   ...
Cittasahabhū   khandhā   ca   cittañca  nocittasahabhūnaṃ  cittasamuṭṭhānānaṃ  rūpānaṃ
atthipaccayena  paccayo  .  sahajātā:  cittasahabhū khandhā ca vatthu ca cittassa
atthipaccayena  paccayo  .  sahajātā:  cittasahabhū   khandhā  ca mahābhūtā ca
nocittasahabhūnaṃ     cittasamuṭṭhānānaṃ    rūpānaṃ    atthipaccayena    paccayo
paṭisandhikkhaṇe  tīṇipi  kātabbā  .  pacchājātā:  cittasahabhū  ca  nocitta-
sahabhū    ca   khandhā   purejātassa   imassa   nocittasahabhussa   kāyassa
atthipaccayena   paccayo  .  pacchājātā:  cittasahabhū  ca  nocittasahabhū  ca
khandhā   kabaḷiṃkāro   āhāro   ca   imassa   nocittasahabhussa   kāyassa
atthipaccayena   paccayo  .  pacchājātā:  cittasahabhū  ca  nocittasahabhū  ca
khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     {217.3}  Cittasahabhū  ca  nocittasahabhū  ca  dhammā  cittasahabhussa  ca
nocittasahabhussa  ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ purejātaṃ.
Sahajāto:   cakkhuviññāṇasahagato   eko  khandho  ca  cakkhāyatanañca  ...
Paccayavārasadisaṃ.
     [218]   Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
Nissaye   nava   upanissaye   nava   purejāte   tīṇi   pacchājāte  tīṇi
āsevane   nava   kamme   tīṇi  vipāke  nava  āhāre  nava  indriye
nava    jhāne    tīṇi    magge   tīṇi   sampayutte   pañca   vippayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [219]  Cittasahabhū  dhammo  cittasahabhussa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
kammapaccayena   paccayo:   .  cittasahabhū  dhammo  nocittasahabhussa  dhammassa
ārammaṇapaccayena   paccayo:   sahajātapaccayena   paccayo:    upanissaya-
paccayena    paccayo:    pacchājātapaccayena   paccayo:   kammapaccayena
paccayo:   .   cittasahabhū  dhammo  cittasahabhussa  ca   nocittasahabhussa   ca
dhammassa     ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:
upanissayapaccayena paccayo: kammapaccayena paccayo:.
     {219.1}    Nocittasahabhū    dhammo    nocittasahabhussa    dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena   paccayo:   indriyapaccayena  paccayo:  .  nocittasahabhū
dhammo   cittasahabhussa   dhammassa   ārammaṇapaccayena   paccayo:  sahajāta-
paccayena   paccayo:   upanissayapaccayena   paccayo:   purejātapaccayena
paccayo:   .    nocittasahabhū   dhammo   cittasahabhussa  ca  nocittasahabhussa
ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena  paccayo:
Upanissayapaccayena paccayo: purejātapaccayena paccayo:.
     {219.2}  Cittasahabhū   ca   nocittasahabhū   ca  dhammā  cittasahabhussa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   .  cittasahabhū  ca  nocittasahabhū  ca  dhammā
nocittasahabhussa   dhammassa   ārammaṇapaccayena   paccayo:  sahajātapaccayena
paccayo:   upanissayapaccayena  paccayo:  pacchājātapaccayena  paccayo: .
Cittasahabhū   ca   nocittasahabhū  ca  dhammā  cittasahabhussa  ca  nocittasahabhussa
ca  dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [220]  Nahetuyā  nava  naārammaṇe  nava  sabbattha  nava noavigate
nava.
     [221]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   sabbattha   tīṇi   nasampayutte   tīṇi   navippayutte  tīṇi  nonatthiyā
tīṇi novigate tīṇi.
     [222] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava.
                  Anulomamātikā kātabbā.
                    Cittasahabhudukaṃ niṭṭhitaṃ.
                          ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 120-128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=207&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=207&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=207&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=207&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=207              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :