Pañhāvāro
[275] Bāhiro dhammo bāhirassa dhammassa hetupaccayena paccayo:
bāhirā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe bāhirā hetū sampayuttakānaṃ
khandhānaṃ bāhirānañca kaṭattārūpānaṃ hetupaccayena paccayo .
Bāhiro dhammo ajjhattikassa dhammassa hetupaccayena paccayo:
bāhirā hetū cittassa hetupaccayena paccayo paṭisandhikkhaṇe bāhirā
hetū cittassa ajjhattikānañca kaṭattārūpānaṃ hetupaccayena paccayo .
Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa hetupaccayena
paccayo: bāhirā hetū sampayuttakānaṃ khandhānaṃ cittassa ca citta-
samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe
bāhirā hetū sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca
bāhirānañca kaṭattārūpānaṃ hetupaccayena paccayo.
[276] Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇa-
paccayena paccayo: cittaṃ ārabbha cittaṃ uppajjati . mūlaṃ pucchitabbaṃ
Cittaṃ ārabbha bāhirā khandhā uppajjanti . mūlaṃ pucchitabbaṃ
cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti.
{276.1} Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena
paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti
abhinandati taṃ ārabbha rāgo .pe. domanassaṃ uppajjati pubbe
suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ ... Ariyā maggā
vuṭṭhahitvā maggaṃ ... phalaṃ ... nibbānaṃ paccavekkhanti nibbānaṃ
gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇa-
paccayena paccayo ariyā bāhire pahīne kilese paccavekkhanti
vikkhambhite kilese ... pubbe samudāciṇṇe kilese jānanti rūpe
.pe. vatthuṃ ... bāhire khandhe aniccato .pe. Domanassaṃ uppajjati
dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti
cetopariyañāṇena bāhiracittasamaṅgissa cittaṃ jānāti ākāsānañ-
cāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññā-
nāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ
ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ ... bāhirā khandhā
iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa-
paccayena paccayo.
{276.2} Bāhiro dhammo ajjhattikassa dhammassa ārammaṇa-
paccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati
Assādeti abhinandati taṃ ārabbha cittaṃ uppajjati pubbe suciṇṇāni
... jhānā vuṭṭhahitvā jhānaṃ ... . saṅkhittaṃ sabbaṃ kātabbaṃ. Pubbe
samudāciṇṇe ... rūpe .pe. vatthuṃ aniccato vipassati .pe. Assādeti
abhinandati taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati.
Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... bāhirā
khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati-
ñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya
ārammaṇapaccayena paccayo.
{276.3} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa
ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... taṃ
paccavekkhati assādeti abhinandati taṃ ārabbha cittañca sampayuttakā
ca khandhā uppajjanti . saṅkhittaṃ sabbaṃ kātabbaṃ . Bāhire khandhe
aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittañca
sampayuttakā ca khandhā uppajjanti dibbena cakkhunā rūpaṃ passati .
Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ
phoṭṭhabbāyatanaṃ ... bāhirā khandhā iddhividhañāṇassa cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo . ajjhattiko ca bāhiro ca
dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
[277] Ajjhattiko dhammo ajjhattikassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati: ajjhattike khandhe cittaṃ garuṃ katvā cittaṃ
uppajjati . ajjhattiko dhammo bāhirassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: cittaṃ
garuṃ katvā bāhirā khandhā uppajjanti . sahajātādhipati: cittādhipati
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena
paccayo . mūlaṃ pucchitabbaṃ ārammaṇādhipati: ajjhattikaṃ cittaṃ garuṃ katvā
cittañca sampayuttakā ca khandhā uppajjanti . bāhiro dhammo
bāhirassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati
sahajātādhipati . ārammaṇādhipati: dānaṃ datvā ... tīṇi . Dve
adhipatī tiṇṇampi kātabbā . ajjhattiko ca bāhiro ca dhammā
ajjhattikassa dhammassa adhipatipaccayena paccayo: tīṇi . tiṇṇampi
ekāyeva adhipati.
[278] Ajjhattiko dhammo ajjhattikassa dhammassa anantara-
paccayena paccayo: purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa
cittassa anantarapaccayena paccayo tīṇi . bāhiro dhammo bāhirassa
dhammassa anantarapaccayena paccayo: purimā purimā bāhirā khandhā
pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ
gotrabhussa tīṇi . tiṇṇampi ekasadisā . ajjhattiko ca bāhiro
ca dhammā ajjhattikassa dhammassa anantarapaccayena paccayo:
Tīṇi . ... samanantarapaccayena paccayo: sahajātapaccayena paccayo:
nava paṭiccasadisā . ... aññamaññapaccayena paccayo: pañca
paṭiccasadisā. ... Nissayapaccayena paccayo: nava paccayavārasadisā.
[279] Ajjhattiko dhammo ajjhattikassa dhammassa upanissayapaccayena
paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo
.pe. pakatūpanissayo: cittaṃ cittassa upanissayapaccayena paccayo
tīṇi . bāhiro dhammo bāhirassa dhammassa upanissayapaccayena
paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo
.pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti dānaṃ jappeti
diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ uppanissāya dānaṃ deti .pe.
Saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. phalasamāpattiyā
upanissayapaccayena paccayo . tīṇipi pūretvā kātabbā cittassāti
kātabbā sampayuttakānañcāti kātabbā . ajjhattiko ca bāhiro
ca dhammā ajjhattikassa dhammassa upanissayapaccayena paccayo: tīṇi.
[280] Ajjhattiko dhammo ajjhattikassa dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
cakkhuṃ .pe. kāyaṃ aniccato vipassati .pe. assādeti abhinandati
taṃ ārabbha cittaṃ uppajjati . vatthupurejātaṃ: cakkhāyatanaṃ
cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena
Paccayo . ajjhattiko dhammo bāhirassa dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
cakkhuṃ .pe. kāyaṃ aniccato vipassati .pe. assādeti .pe.
Domanassaṃ uppajjati . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇa-
sahagatānaṃ khandhānaṃ kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ
purejātapaccayena paccayo.
{280.1} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca
dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: cakkhuṃ .pe. kāyaṃ aniccato vipassati .pe. taṃ
ārabbha cittañca sampayuttakā ca khandhā uppajjanti . vatthupurejātaṃ:
cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ kāyāyatanaṃ
kāyaviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo.
{280.2} Bāhiro dhammo bāhirassa dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: rūpe
.pe. phoṭṭhabbe ... Vatthuṃ aniccato vipassati .pe. Domanassaṃ uppajjati.
Vatthupurejātaṃ: vatthu bāhirānaṃ khandhānaṃ purejātapaccayena paccayo .
Bāhiro dhammo ajjhattikassa dhammassa purejātapaccayena paccayo:
ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: rūpe .pe.
Phoṭṭhabbe ... Vatthuṃ aniccato vipassati .pe. Taṃ ārabbha cittaṃ uppajjati.
Vatthupurejātaṃ: vatthu cittassa purejātapaccayena paccayo.
{280.3} Bāhiro dhammo ajjhattikassa ca
Bāhirassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ . ārammaṇapurejātaṃ: rūpe .pe. phoṭṭhabbe ... Vatthuṃ
aniccato .pe. taṃ ārabbha cittañca sampayuttakā ca khandhā
uppajjanti . vatthupurejātaṃ: vatthu cittassa sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo . ajjhattiko ca bāhiro ca dhammā
ajjhattikassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ . cakkhāyatanañca vatthu ca cittassa kāyāyatanañca
vatthu ca cittassa purejātapaccayena paccayo rūpāyatanañca
cakkhāyatanañca cakkhuviññāṇassa phoṭṭhabbāyatanañca kāyāyatanañca
kāyaviññāṇassa purejātapaccayena paccayo.
{280.4} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa
purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ .
Cakkhāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo
kāyāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo
rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ
purejātapaccayena paccayo phoṭṭhabbāyatanañca kāyāyatanañca
kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo.
{280.5} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca
bāhirassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ . cakkhāyatanañca vatthu ca cittassa sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo kāyāyatanañca vatthu ca ...
Rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca
khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanañca ....
[281] Ajjhattiko dhammo ajjhattikassa dhammassa pacchājāta-
paccayena paccayo: pacchājātā: ajjhattikā khandhā purejātassa
imassa ajjhattikassa kāyassa pacchājātapaccayena paccayo . mūlaṃ
kātabbaṃ pacchājātā: ajjhattikā khandhā purejātassa imassa
bāhirassa kāyassa pacchājātapaccayena paccayo . mūlaṃ kātabbaṃ
pacchājātā: ajjhattikā khandhā purejātassa imassa ajjhattikassa ca
bāhirassa ca kāyassa pacchājātapaccayena paccayo . evaṃ navapi pañhā
kātabbā. ... Āsevanapaccayena paccayo: nava pañhā kātabbā.
[282] Bāhiro dhammo bāhirassa dhammassa kammapaccayena paccayo:
sahajātā nānākhaṇikā . sahajātā: bāhirā cetanā sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo .
Nānākhaṇikā: bāhirā cetanā vipākānaṃ bāhirānaṃ khandhānaṃ kaṭattā ca
rūpānaṃ kammapaccayena paccayo . bāhiro dhammo ajjhattikassa
dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā:
bāhirā cetanā cittassa kammapaccayena paccayo . nānākhaṇikā:
bāhirā cetanā vipākassa cittassa ajjhattikānañca kaṭattārūpānaṃ
kammapaccayena paccayo.
{282.1} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa
kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā:
Bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca citta-
samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā:
bāhirā cetanā vipākānaṃ khandhānaṃ cittassa ca ajjhattikānañca
bāhirānañca kaṭattā rūpānaṃ kammapaccayena paccayo . ... vipāka-
paccayena paccayo: nava.
[283] Ajjhattiko dhammo ajjhattikassa dhammassa āhāra-
paccayena paccayo: paṭisandhikkhaṇe ajjhattikā āhārā ajjhattikānaṃ
kaṭattārūpānaṃ āhārapaccayena paccayo . ajjhattiko dhammo
bāhirassa dhammassa āhārapaccayena paccayo: ajjhattikā āhārā
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena
paccayo paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ
bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo . mūlaṃ kātabbaṃ
paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ
ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena
paccayo.
{283.1} Bāhiro dhammo bāhirassa dhammassa āhārapaccayena
paccayo: bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe bāhiro kabaḷiṃkāro
āhāro bāhirassa kāyassa āhārapaccayena paccayo . bāhiro
dhammo ajjhattikassa dhammassa āhārapaccayena paccayo: bāhirā
āhārā cittassa āhārapaccayena paccayo paṭisandhikkhaṇe
bāhirā āhārā cittassa ajjhattikānañca kaṭattārūpānaṃ
Āhārapaccayena paccayo bāhiro kabaḷiṃkāro āhāro ajjhattikassa
kāyassa āhārapaccayena paccayo.
{283.2} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa
āhārapaccayena paccayo: bāhirā āhārā sampayuttakānaṃ khandhānaṃ
cittassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo
paṭisandhikkhaṇe bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittassa
ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena
paccayo bāhiro kabaḷiṃkāro āhāro ajjhattikassa ca bāhirassa ca
kaṭattārūpānaṃ āhārapaccayena paccayo.
{283.3} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa
āhārapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca
āhārā ajjhattikānaṃ kaṭattārūpānaṃ āhārapaccayena paccayo .
Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa āhārapaccayena
paccayo: ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe
ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ bāhirānañca
kaṭattārūpānaṃ āhārapaccayena paccayo.
{283.4} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca
bāhirassa ca dhammassa āhārapaccayena paccayo: paṭisandhikkhaṇe
ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ
ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena
paccayo.
[284] Ajjhattiko dhammo ajjhattikassa dhammassa indriya-
paccayena paccayo: paṭisandhikkhaṇe ajjhattikā indriyā
ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ
cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriyapaccayena
paccayo.
{284.1} Ajjhattiko dhammo bāhirassa dhammassa indriya-
paccayena paccayo: ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhik-
khaṇe ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca
kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇa-
sahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyaṃ
kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo.
{284.2} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca
dhammassa indriyapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā
indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca
kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇassa
sampayuttakānañca khandhānaṃ kāyindriyaṃ kāyaviññāṇassa
sampayuttakānañca khandhānaṃ indriyapaccayena paccayo.
{284.3} Bāhiro dhammo bāhirassa dhammassa indriyapaccayena paccayo:
bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe bāhirā indriyā
sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ indriyapaccayena
Paccayo rūpajīvitindriyaṃ bāhirānaṃ kaṭattārūpānaṃ indriyapaccayena
paccayo.
{284.4} Bāhiro dhammo ajjhattikassa dhammassa indriya-
paccayena paccayo: bāhirā indriyā cittassa indriyapaccayena
paccayo paṭisandhikkhaṇe bāhirā indriyā cittassa ajjhattikānañca
kaṭattārūpānaṃ indriyapaccayena paccayo rūpajīvitindriyaṃ ajjhattikānaṃ
kaṭattārūpānaṃ indriyapaccayena paccayo.
{284.5} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa
indriyapaccayena paccayo: bāhirā indriyā sampayuttakānaṃ khandhānaṃ
cittassa ca cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo
paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittassa ca
ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena
paccayo rūpajīvitindriyaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ
indriyapaccayena paccayo.
{284.6} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa
indriyapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca
indriyā ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo
cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa indriyapaccayena
paccayo kāyindriyañca sukhindriyañca kāyindriyañca dukkhindriyañca
kāyaviññāṇassa indriyapaccayena paccayo .
{284.7} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa indriya-
paccayena paccayo: ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ
Cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe
ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca
kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyañca upekkhindriyañca
cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyañca
sukhindriyañca kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ
khandhānaṃ indriyapaccayena paccayo.
{284.8} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa
ca dhammassa indriyapaccayena paccayo: paṭisandhikkhaṇe ajjhattikā ca
bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca
kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyañca upekkhindriyañca
cakkhuviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo
kāyindriyañca ....
[285] Bāhiro dhammo bāhirassa dhammassa jhānapaccayena paccayo:
tīṇi. ... Maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo: pañca.
[286] Ajjhattiko dhammo ajjhattikassa dhammassa vippayutta-
paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ:
paṭisandhikkhaṇe cittaṃ ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena
paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāya-
viññāṇassa vippayuttapaccayena paccayo . pacchājātā: ajjhattikā
Khandhā purejātassa imassa ajjhattikassa kāyassa vippayuttapaccayena
paccayo.
{286.1} Ajjhattiko dhammo bāhirassa dhammassa vippayutta-
paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā:
ajjhattikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena
paccayo paṭisandhikkhaṇe ... . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇa-
sahagatānaṃ khandhānaṃ kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ
vippayuttapaccayena paccayo . pacchājātā: ajjhattikā khandhā
purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo.
{286.2} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca
dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ .
Sahajātaṃ: paṭisandhikkhaṇe ajjhattikā khandhā ajjhattikānañca
bāhirānañca kaṭattārūpānaṃ vippayuttapaccayena paccayo . purejātaṃ:
cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayutta-
paccayena paccayo kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca
khandhānaṃ vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā
ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca
kāyassa vippayuttapaccayena paccayo.
{286.3} Bāhiro dhammo bāhirassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ: sahajātā bāhirā
khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhik-
khaṇe khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ
Vippayuttapaccayena paccayo . purejātaṃ: vatthu bāhirānaṃ khandhānaṃ
vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā bāhirā khandhā
purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo.
{286.4} Bāhiro dhammo ajjhattikassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ. Sahajātaṃ: paṭisandhikkhaṇe bāhirā
khandhā ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo
paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo . purejātaṃ:
vatthu cittassa vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā
bāhirā khandhā purejātassa imassa ajjhattikassa kāyassa vippayutta-
paccayena paccayo.
{286.5} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa
vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ.
Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa vippayutta-
paccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātaṃ: paṭisandhikkhaṇe
ajjhattikā ca bāhirā ca khandhā ajjhattikānaṃ kaṭattārūpānaṃ
vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā saṅkhittaṃ .
Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
{286.6} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca
bāhirassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ.
Sahajātaṃ: paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā saṅkhittaṃ.
[287] Ajjhattiko dhammo ajjhattikassa dhammassa atthipaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ: paṭisandhikkhaṇe
cittaṃ ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena paccayo . purejātaṃ:
cakkhuṃ .pe. kāyaṃ aniccato .pe. purejātasadisaṃ ninnānākaraṇaṃ .
Pacchājātaṃ: pacchājātasadisaṃ kātabbaṃ . ajjhattiko dhammo bāhirassa
dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ .
Sahajātaṃ: sahajātā ajjhattikā khandhā sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . saṅkhittaṃ . idha
atthi sabbaṭṭhāne sahajātaṃ: paccayavārasadisaṃ purejātaṃ: purejātasadisaṃ
pacchājātaṃ: pacchājātasadisaṃ kātabbaṃ ninnānākaraṇaṃ.
{287.1} Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ .
Bāhiro dhammo bāhirassa dhammassa atthipaccayena paccayo: sahajātaṃ
purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sabbaṃ vitthāretabbaṃ. Bāhiro
dhammo ajjhattikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ
pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . bāhiro dhammo ajjhattikassa
ca bāhirassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ
pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ.
{287.2} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa
dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ
āhāraṃ indriyaṃ . sahajātā: cakkhuviññāṇasahagatā
Khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo
kāyaviññāṇasahagatā khandhā ca ... paṭisandhikkhaṇe ajjhattikā ca
bāhirā ca khandhā ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena
paccayo . purejātaṃ: cakkhāyatanañca vatthu ca cittassa atthipaccayena
paccayo kāyāyatanañca vatthu ca cittassa atthipaccayena paccayo
rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa phoṭṭhabbāyatanañca
kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo . pacchā-
jātā: ajjhattikā ca bāhirā ca khandhā purejātassa imassa
ajjhattikassa kāyassa atthipaccayena paccayo . pacchājātā:
ajjhattikā ca bāhirā ca khandhā kabaḷiṃkāro āhāro ca purejātassa
imassa ajjhattikassa kāyassa atthipaccayena paccayo . pacchājātā:
ajjhattikā ca bāhirā ca khandhā rūpajīvitindriyañca ajjhattikānaṃ
kaṭattārūpānaṃ atthipaccayena paccayo.
{287.3} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca
cakkhuviññāṇañca dvinnaṃ khandhānaṃ atthipaccayena paccayo . sahajātaṃ:
paccayavārasadisaṃ ninnānākaraṇaṃ paṭhamagamanasadisaṃyeva . sabbe padā
paṭhamaghaṭanānayena vibhajitabbā.
{287.4} Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa
ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ
Āhāraṃ indriyaṃ . sahajāto: cakkhuviññāṇasahagato eko khandho ca
cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena
paccayo . saṅkhittaṃ . sabbe padā vibhajitabbā paṭhamaghaṭanānayena .
... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena
paccayo:.
[288] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare
nava samanantare nava sahajāte nava aññamaññe pañca nissaye
nava upanissaye nava purejāte nava pacchājāte nava āsevane nava
kamme tīṇi vipāke nava āhāre nava indriye nava jhāne tīṇi
magge tīṇi sampayutte pañca vippayutte nava atthiyā nava natthiyā
nava vigate nava avigate nava.
[289] Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇa-
paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: .
Ajjhattiko dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejāta-
paccayena paccayo: pacchājātapaccayena paccayo: . ajjhattiko
dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:
Purejātapaccayena paccayo: pacchājātapaccayena paccayo:.
{289.1} Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:
purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: .
Bāhiro dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejāta-
paccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
{289.2} Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa
ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya-
paccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena
paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriya-
paccayena paccayo: . ajjhattiko ca bāhiro ca dhammā ajjhattikassa
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta-
paccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
{289.3} Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa
ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena
paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo:
Āhārapaccayena paccayo: indriyapaccayena paccayo: . ajjhattiko
ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa
ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya-
paccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
[290] Nahetuyā nava naārammaṇe nava sabbattha nava
noavigate nava.
[291] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare
tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi sabbattha
tīṇi nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
[292] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava .
Anulomamātikā kātabbā. ... Avigate nava.
Ajjhattikadukaṃ niṭṭhitaṃ
-------------
The Pali Tipitaka in Roman Character Volume 43 page 161-180.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=275&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=275&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=275&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=275&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=275
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com