Paccayavāro
[310] Upādā dhammaṃ paccayā noupādā dhammo uppajjati
hetupaccayā: vatthuṃ paccayā noupādā khandhā paṭisandhikkhaṇe
.pe. noupādā dhammaṃ paccayā noupādā dhammo uppajjati
hetupaccayā: tīṇi . noupādāmūlake tīṇipi paṭiccasadisā
ninnānākaraṇā . upādā ca noupādā ca dhammaṃ paccayā noupādā
dhammo uppajjati hetupaccayā: noupādā ekaṃ khandhañca vatthuñca
paccayā tayo khandhā dve khandhe ... Paṭisandhi.
[311] Upādā dhammaṃ paccayā noupādā dhammo uppajjati
ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ
paccayā kāyaviññāṇaṃ vatthuṃ paccayā noupādā khandhā paṭisandhi .
Noupādā dhammaṃ paccayā noupādā dhammo uppajjati
ārammaṇapaccayā: ekaṃ paṭiccasadisaṃ . upādā ca noupādā ca
dhammaṃ paccayā noupādā dhammo uppajjati ārammaṇapaccayā:
Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo
khandhā dve khandhe ... kāyaviññāṇasahagataṃ ... noupādā ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi.
Saṅkhittaṃ.
[312] Hetuyā pañca ārammaṇe tīṇi adhipatiyā pañca
anantare tīṇi samanantare tīṇi sahajāte pañca aññamaññe
pañca nissaye pañca upanissaye tīṇi purejāte tīṇi āsevane
tīṇi kamme pañca. Evaṃ gaṇetabbaṃ. Avigate pañca.
[313] Upādā dhammaṃ paccayā noupādā dhammo uppajjati
nahetupaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ
paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā noupādā khandhā
ahetukapaṭisandhikkhaṇe vatthuṃ paccayā vicikicchāsahagato uddhacca-
sahagato moho . noupādā dhammaṃ paccayā noupādā dhammo
uppajjati nahetupaccayā: ahetukaṃ noupādā ekaṃ khandhaṃ paccayā
tayo khandhā noupādā ca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... Ahetuka-
paṭisandhikkhaṇe ekaṃ mahābhūtaṃ yāva asaññasattā vicikicchāsahagate
uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato
moho.
{313.1} Tīṇipi paṭiccasadisā ninnānākaraṇaṃ . upādā ca
noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati nahetupaccayā:
cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā
Dve khandhe ... kāyaviññāṇasahagataṃ ... noupādā ekaṃ khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe
vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā
vicikicchāsahagato uddhaccasahagato moho . ... naārammaṇapaccayā:
tīṇi naāsevanapaccayā: pañca.
[314] Upādā dhammaṃ paccayā noupādā dhammo uppajjati
nakammapaccayā: vatthuṃ paccayā noupādā cetanā . noupādā dhammaṃ
paccayā noupādā dhammo uppajjati nakammapaccayā: noupādā
khandhe paccayā sampayuttakā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... dve mahābhūte paccayā dve mahābhūtā. Noupādā
dhammaṃ paccayā upādā dhammo uppajjati nakammapaccayā: bāhire ...
Āhārasamuṭṭhāne ... utusamuṭṭhāne mahābhūte paccayā upādārūpaṃ .
Noupādā dhammaṃ paccayā upādā ca noupādā ca dhammā uppajjanti
nakammapaccayā: bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ
mahābhūtaṃ paccayā tayo mahābhūtā upādā ca rūpaṃ dve .... Upādā
ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati
nakammapaccayā: noupādā khandhe ca vatthuñca paccayā noupādā
cetanā . ... navipākapaccayā: pañca naāhārapaccayā: tīṇi
naindriyapaccayā: tīṇi.
[315] Upādā dhammaṃ paccayā noupādā dhammo uppajjati
Najhānapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ
paccayā kāyaviññāṇaṃ . noupādā dhammaṃ paccayā noupādā
dhammo uppajjati najhānapaccayā: pañcaviññāṇasahagataṃ ekaṃ
khandhaṃ paccayā tayo khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ
... utusamuṭṭhānaṃ ... asaññasattānaṃ dve mahābhūte paccayā dve
mahābhūtā . noupādā dhammaṃ paccayā upādā dhammo uppajjati
najhānapaccayā: bāhire ... āhārasamuṭṭhāne ... Utusamuṭṭhāne ...
Asaññasattānaṃ mahābhūte paccayā upādā kaṭattārūpaṃ.
{315.1} Noupādā dhammaṃ paccayā upādā ca noupādā ca
dhammā uppajjanti najhānapaccayā: bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā
upādā ca kaṭattārūpaṃ dve .... Upādā ca noupādā ca dhammaṃ paccayā
noupādā dhammo uppajjati najhānapaccayā: cakkhuviññāṇasahagataṃ
ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe ....
... Namaggapaccayā: pañca nasampayuttapaccayā: tīṇi navippayuttapaccayā:
tīṇi nonatthipaccayā: tīṇi novigatapaccayā: tīṇi.
[316] Nahetuyā pañca naārammaṇe tīṇi naadhipatiyā
pañca nakamme pañca navipāke pañca naāhāre tīṇi
naindriye tīṇi najhāne pañca namagge pañca nasampayutte
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi .
Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
The Pali Tipitaka in Roman Character Volume 43 page 188-192.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=310&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=310&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=310&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=310&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=310
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com