Upādinnadukaṃ
paṭiccavāro
[340] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
hetupaccayā: upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca
rūpaṃ dve khandhe ... khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ
mahābhūtaṃ ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnaṃ
dhammaṃ paṭicca anupādinno dhammo uppajjati hetupaccayā: upādinne
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . upādinnaṃ dhammaṃ paṭicca upādinno
ca anupādinno ca dhammā uppajjanti hetupaccayā: upādinnaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
{340.1} Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo
uppajjati hetupaccayā: anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo
Khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ
paṭicca ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ .
Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno
dhammo uppajjati hetupaccayā: upādinne khandhe ca mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[341] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
ārammaṇapaccayā: upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe ... paṭisandhikkhaṇe vatthuṃ paṭicca khandhā . anupādinnaṃ
dhammaṃ paṭicca anupādinno dhammo uppajjati ārammaṇapaccayā:
anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ....
[342] Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati
adhipatipaccayā: anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta-
samuṭṭhānañca rūpaṃ dve khandhe ... Ekaṃ mahābhūtaṃ paṭicca ... Mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. Saṅkhittaṃ.
[343] Hetuyā pañca ārammaṇe dve adhipatiyā ekaṃ
anantare dve samanantare dve sahajāte pañca aññamaññe
dve nissaye pañca upanissaye dve purejāte dve
āsevane ekaṃ kamme pañca vipāke pañca āhāre pañca
indriye pañca jhāne pañca magge pañca sampayutte dve
vippayutte pañca atthiyā pañca natthiyā dve vigate dve
Avigate pañca.
[344] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
nahetupaccayā: ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... ahetukapaṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe paṭicca vatthu vatthuṃ
paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ
upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ . upādinnaṃ dhammaṃ paṭicca anupādinno dhammo
uppajjati nahetupaccayā: ahetuke upādinne khandhe paṭicca citta-
samuṭṭhānaṃ rūpaṃ.
{344.1} Upādinnaṃ dhammaṃ paṭicca upādinno ca anupādinno
ca dhammā uppajjanti nahetupaccayā: ahetukaṃ upādinnaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nahetu-
paccayā: ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ ... Mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ
... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca upādārūpaṃ
vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato
uddhaccasahagato moho . upādinnañca anupādinnañca dhammaṃ
paṭicca anupādinno dhammo uppajjati nahetupaccayā: ahetuke
Upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[345] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
naārammaṇapaccayā: paṭisandhikkhaṇe upādinne khandhe paṭicca
kaṭattārūpaṃ khandhe paṭicca vatthu ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ ... mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnaṃ dhammaṃ paṭicca anupādinno
dhammo uppajjati naārammaṇapaccayā: upādinne khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ . anupādinnaṃ dhammaṃ paṭicca anupādinno
dhammo uppajjati naārammaṇapaccayā: anupādinne khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ ... bāhiraṃ ... āhārasamuṭṭhānaṃ
... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca upādārūpaṃ.
Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo
uppajjati naārammaṇapaccayā: upādinne khandhe ca mahābhūte ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[346] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
naadhipatipaccayā: . ... naanantarapaccayā: nasamanantarapaccayā:
naaññamaññapaccayā: naupanissayapaccayā:.
[347] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
napurejātapaccayā: arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo
Khandhā kaṭattā ca rūpaṃ yāva asaññasattā . upādinnaṃ dhammaṃ
paṭicca anupādinno dhammo uppajjati napurejātapaccayā: upādinne
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . anupādinnaṃ dhammaṃ paṭicca
anupādinno dhammo uppajjati napurejātapaccayā: arūpe anupādinnaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Anupādinne khandhe
paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ yāva asaññasattā
utusamuṭṭhānaṃ . upādinnañca anupādinnañca dhammaṃ paṭicca
anupādinno dhammo uppajjati napurejātapaccayā: upādinne
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. ... Napacchājāta-
paccayā: naāsevanapaccayā:.
[348] Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati
nakammapaccayā: anupādinne khandhe paṭicca anupādinnā cetanā
bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. Mahābhūte paṭicca
upādārūpaṃ.
[349] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
navipākapaccayā: asaññasattānaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ . anupādinnaṃ dhammaṃ paṭicca anupādinno
dhammo uppajjati navipākapaccayā: anupādinnaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ekaṃ mahābhūtaṃ
yāva utusamuṭṭhānaṃ.
[350] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
naāhārapaccayā: asaññasattānaṃ ekaṃ mahābhūtaṃ ... . anupādinnaṃ
dhammaṃ paṭicca anupādinno dhammo uppajjati naāhārapaccayā:
bāhiraṃ ... Utusamuṭṭhānaṃ ... .pe.
[351] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
naindriyapaccayā: asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ .
Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naindriya-
paccayā: bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe.
[352] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
najhānapaccayā: pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... asaññasattānaṃ .pe. anupādinnaṃ dhammaṃ paṭicca
anupādinno dhammo uppajjati najhānapaccayā: bāhiraṃ ... āhāra-
samuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe.
[353] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati
namaggapaccayā: nahetusadisaṃ moho natthi. ... Nasampayuttapaccayā:.
[354] Upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati
navippayuttapaccayā: arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca .... Anupādinnaṃ
dhammaṃ paṭicca anupādinno dhammo uppajjati navippayuttapaccayā:
arūpe anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. ... Nonatthi-
paccayā: novigatapaccayā:.
[355] Nahetuyā pañca naārammaṇe cattāri naadhipatiyā
pañca naanantare cattāri nasamanantare cattāri naaññamaññe
cattāri naupanissaye cattāri napurejāte cattāri napacchājāte
pañca naāsevane pañca nakamme ekaṃ navipāke dve naāhāre
dve naindriye dve najhāne dve namagge pañca nasampayutte
cattāri navippayutte dve nonatthiyā cattāri novigate cattāri.
[356] Hetupaccayā naārammaṇe cattāri ... naadhipatiyā pañca
napurejāte cattāri napacchājāte pañca naāsevane pañca
nakamme ekaṃ navipāke ekaṃ nasampayutte cattāri navippayutte
dve nonatthiyā cattāri novigate cattāri.
[357] Nahetupaccayā ārammaṇe dve ... anantare dve
samanantare dve sahajāte pañca aññamaññe dve nissaye pañca
upanissaye dve purejāte dve āsevane ekaṃ kamme pañca
vipāke pañca magge ekaṃ sampayutte dve .pe. Avigate pañca.
Sahajātavāro paṭiccavārasadiso.
The Pali Tipitaka in Roman Character Volume 43 page 205-211.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=340&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=340&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=340&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=340&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=340
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com