ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [403]   Upādānaṃ   dhammaṃ  saṃsaṭṭho  upādāno  dhammo  uppajjati
hetupaccayā:     diṭṭhupādānaṃ     saṃsaṭṭhaṃ    kāmupādānaṃ    kāmupādānaṃ
saṃsaṭṭhaṃ  diṭṭhupādānaṃ  .  cakkaṃ . Evaṃ navapi pañhā kātabbā.
     [404]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava sabbattha nava
vipāke ekaṃ vigate nava avigate nava.
     [405]  Noupādānaṃ  dhammaṃ  saṃsaṭṭho  noupādāno dhammo uppajjati
nahetupaccayā:  ahetukaṃ  noupādānaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate  uddhaccasahagate
khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.
     [406]  Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte
nava  naāsevane  nava  nakamme  tīṇi  navipāke  nava najhāne ekaṃ namagge
ekaṃ  navippayutte  nava  .  evaṃ  itare  dve  gaṇanāpi sampayuttavāropi
kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 239-240. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=403&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=403&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=403&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=403&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=403              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :