ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                    Upādānasampayuttadukaṃ
                         paṭiccavāro
     [426]    Upādānasampayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto
dhammo    uppajjati    hetupaccayā:    upādānasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   dve  khandhe  ...  .  upādānasampayuttaṃ dhammaṃ
paṭicca   upādānavippayutto   dhammo  uppajjati  hetupaccayā:  upādāna-
sampayutte   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  diṭṭhigatavippayuttalobha-
sahagate   khandhe   paṭicca  lobho  cittasamuṭṭhānañca  rūpaṃ  .  upādāna-
sampayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto   ca  upādānavippayutto
Ca      dhammā      uppajjanti     hetupaccayā:     upādānasampayuttaṃ
ekaṃ     khandhaṃ    paṭicca    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
dve   khandhe   ...   diṭṭhigatavippayuttalobhasahagataṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā lobho ca dve khandhe ....
     {426.1}   Upādānavippayuttaṃ   dhammaṃ   paṭicca  upādānavippayutto
dhammo   uppajjati   hetupaccayā:  upādānavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  diṭṭhigatavippayuttaṃ
lobhaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   upādānavippayuttaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā ca rūpaṃ dve khandhe ... Khandhe
paṭicca   vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ ...  .  upādāna-
vippayuttaṃ    dhammaṃ    paṭicca    upādānasampayutto    dhammo  uppajjati
hetupaccayā:   diṭṭhigatavippayuttaṃ   lobhaṃ  paṭicca   sampayuttakā  khandhā .
Upādānavippayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto   ca   upādāna-
vippayutto   ca   dhammā   uppajjanti   hetupaccayā:   diṭṭhigatavippayuttaṃ
lobhaṃ   paṭicca  sampayuttakā  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  upādāna-
sampayuttañca   upādānavippayuttañca   dhammaṃ   paṭicca   upādānasampayutto
dhammo    uppajjati   hetupaccayā:    diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ
khandhañca lobhañca paṭicca tayo khandhā dve khandhe ....
     {426.2}       Upādānasampayuttañca        upādānavippayuttañca
dhammaṃ      paṭicca      upādānavippayutto      dhammo      uppajjati
hetupaccayā:     upādānasampayutte     khandhe     ca   mahābhūte   ca
Paṭicca     cittasamuṭṭhānaṃ    rūpaṃ    diṭṭhigatavippayuttalobhasahagate    khandhe
ca    lobhañca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   upādānasampayuttañca
upādānavippayuttañca     dhammaṃ     paṭicca     upādānasampayutto     ca
upādānavippayutto      ca     dhammā     uppajjanti     hetupaccayā:
diṭṭhigatavippayuttalobhasahagataṃ      ekaṃ     khandhañca     lobhañca     tayo
khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [427]    Upādānasampayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto
dhammo   uppajjati   ārammaṇapaccayā:   upādānasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe  .... Upādānasampayuttaṃ dhammaṃ paṭicca
upādānavippayutto    dhammo    uppajjati   ārammaṇapaccayā:   diṭṭhigata-
vippayuttalobhasahagate   khandhe   paṭicca   lobho   .   upādānasampayuttaṃ
dhammaṃ   paṭicca   upādānasampayutto   ca   upādānavippayutto  ca  dhammā
uppajjanti     ārammaṇapaccayā:     diṭṭhigatavippayuttalobhasahagataṃ     ekaṃ
khandhaṃ paṭicca tayo khandhā lobho ca dve khandhe ....
     {427.1}   Upādānavippayuttaṃ   dhammaṃ   paṭicca  upādānavippayutto
dhammo    uppajjati    ārammaṇapaccayā:    upādānavippayutte    khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ
paṭicca   khandhā   .  upādānavippayuttaṃ  dhammaṃ  paṭicca  upādānasampayutto
dhammo   uppajjati   ārammaṇapaccayā:   diṭṭhigatavippayuttaṃ   lobhaṃ   paṭicca
sampayuttakā    khandhā    .   upādānasampayuttañca   upādānavippayuttañca
Dhammaṃ   paṭicca   upādānasampayutto   dhammo  uppajjati  ārammaṇapaccayā:
diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ    khandhañca   lobhañca   paṭicca   tayo
khandhā dve khandhe .... Saṅkhittaṃ.
     [428]  Hetuyā  nava  ārammaṇe  cha  adhipatiyā  nava  anantare cha
samanantare   cha  sahajāte  nava  aññamaññe  cha  nissaye  nava  upanissaye
cha  purejāte  cha  āsevane  cha  kamme nava vipāke  ekaṃ āhāre nava
sabbattha  nava  magge  nava  sampayutte  cha  vippayutte  nava  atthiyā  nava
natthiyā cha vigate cha avigate nava.
     [429]    Upādānavippayuttaṃ   dhammaṃ   paṭicca   upādānavippayutto
dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   upādānavippayuttaṃ   ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve khandhe ...
Ahetukapaṭisandhi    yāva   asaññasattā   vicikicchāsahagate   uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [430]    Upādānasampayuttaṃ   dhammaṃ   paṭicca   upādānavippayutto
dhammo    uppajjati    naārammaṇapaccayā:    upādānasampayutte   khandhe
paṭicca   cittasamuṭṭhānaṃ    rūpaṃ   .    upādānavippayuttaṃ   dhammaṃ   paṭicca
upādānavippayutto   dhammo   uppajjati   naārammaṇapaccayā:   upādāna-
vippayutte    khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   diṭṭhigatavippayuttaṃ
lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe yāva asaññasattā.
     {430.1}  Upādānasampayuttañca  upādānavippayuttañca  dhammaṃ  paṭicca
Upādānavippayutto       dhammo      uppajjati      naārammaṇapaccayā:
upādānasampayutte   khandhe   ca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    diṭṭhigatavippayuttalobhasahagate    khandhe    ca    lobhañca    paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .   ...   naadhipatipaccayā:   naanantarapaccayā:
nasamanantarapaccayā: naupanissayapaccayā:.
     [431]    Upādānasampayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto
dhammo    uppajjati    napurejātapaccayā:    arūpe    upādānasampayuttaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe .... Upādānasampayuttaṃ
dhammaṃ   paṭicca   upādānavippayutto  dhammo  uppajjati  napurejātapaccayā:
arūpe     diṭṭhigatavippayuttalobhasahagate     khandhe     paṭicca     lobho
upādānasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     {431.1}   Upādānasampayuttaṃ   dhammaṃ   paṭicca  upādānasampayutto
ca  upādānavippayutto  ca  dhammā  uppajjanti  napurejātapaccayā:  arūpe
diṭṭhigatasampayuttalobhasahagataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  lobho   ca
dve  khandhe  ...  .  upādānavippayuttaṃ  dhammaṃ paṭicca upādānavippayutto
dhammo    uppajjati    napurejātapaccayā:    arūpe    upādānavippayuttaṃ
ekaṃ  khandhaṃ   paṭicca   tayo   khandhā dve khandhe ... Upādānavippayutte
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   diṭṭhigatavippayuttaṃ   lobhaṃ   paṭicca
cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe yāva asaññasattā.
     {431.2} Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati
Napurejātapaccayā:   arūpe   diṭṭhigatavippayuttaṃ  lobhaṃ  paṭicca  sampayuttakā
khandhā   .   upādānasampayuttañca   upādānavippayuttañca   dhammaṃ   paṭicca
upādānasampayutto    dhammo    uppajjati    napurejātapaccayā:   arūpe
diṭṭhigatavippayuttalobhasahagataṃ   ekaṃ    khandhañca    lobhañca   paṭicca   tayo
khandhā dve khandhe ....
     {431.3}    Upādānasampayuttañca    upādānavippayuttañca    dhammaṃ
paṭicca    upādānavippayutto    dhammo    uppajjati   napurejātapaccayā:
upādānavippayutte   khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
diṭṭhigatavippayuttalobhasahagate    khandhe   ca  lobhañca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ. ... Napacchājātapaccayā: naāsevanapaccayā:.
     [432]    Upādānasampayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto
dhammo   uppajjati   nakammapaccayā:   upādānasampayutte   khandhe  paṭicca
sampayuttakā  cetanā  .  upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto
dhammo   uppajjati   nakammapaccayā:   upādānavippayutte   khandhe  paṭicca
sampayuttakā  cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ....
Upādānavippayuttaṃ   dhammaṃ   paṭicca   upādānasampayutto  dhammo  uppajjati
nakammapaccayā:   diṭṭhigatavippayuttaṃ  lobhaṃ  paṭicca  sampayuttakā  cetanā .
Upādānasampayuttañca    upādānavippayuttañca   dhammaṃ   paṭicca   upādāna-
sampayutto   dhammo   uppajjati   nakammapaccayā:   diṭṭhigatavippayuttalobha-
sahagate khandhe ca lobhañca paṭicca sampayuttakā cetanā. Saṅkhittaṃ.
     [433]  Nahetuyā  ekaṃ  naārammaṇe tīṇi naadhipatiyā nava naanantare
tīṇi  nasamanantare  tīṇi  naupanissaye  tīṇi  napurejāte  satta napacchājāte
nava  naāsevane  nava  nakamme  cattāri  navipāke  nava  naāhāre ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi.
  Itare dve gaṇanāpi kātabbā sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 254-260. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=426&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=426&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=426&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=426&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=426              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :