ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [442]     Upādānasampayutto     dhammo    upādānasampayuttassa
dhammassa  hetupaccayena  paccayo:  upādānasampayuttā  hetū  sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo    .    upādānasampayutto  dhammo
upādānavippayuttassa    dhammassa    hetupaccayena   paccayo:   upādāna-
sampayuttā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena  paccayo:
diṭṭhigatavippayuttalobhasahagatā     hetū     diṭṭhigatavippayuttassa     lobhassa
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  mūlaṃ  kātabbaṃ
upādānasampayuttā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    diṭṭhigatavippayuttalobhasahagatā   hetū
Sampayuttakānaṃ    khandhānaṃ    lobhassa    ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena paccayo.
     {442.1}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa     hetupaccayena     paccayo:     upādānavippayuttā    hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo     diṭṭhigatavippayutto     lobho     cittasamuṭṭhānānaṃ    rūpānaṃ
hetupaccayena   paccayo   paṭisandhi   .   mūlaṃ  kātabbaṃ  diṭṭhigatavippayutto
lobho    sampayuttakānaṃ    khandhānaṃ   hetupaccayena   paccayo   .   mūlaṃ
kātabbaṃ     diṭṭhigatavippayutto     lobho     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     {442.2}    Upādānasampayutto    ca    upādānavippayutto   ca
dhammā    upādānasampayuttassa     dhammassa    hetupaccayena    paccayo:
diṭṭhigatavippayuttalobhasahagato    moho    ca   lobho   ca   sampayuttakānaṃ
khandhānaṃ   hetupaccayena   paccayo   .   mūlaṃ  kātabbaṃ  diṭṭhigatavippayutta-
lobhasahagato    moho    ca    lobho   ca   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena    paccayo    .    upādānasampayutto    ca   upādāna-
vippayutto    ca    dhammā    upādānasampayuttassa    ca    upādāna-
vippayuttassa    ca    dhammassa    hetupaccayena    paccayo:   diṭṭhigata-
vippayuttalobhasahagato    moho    ca     lobho    ca    sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ  hetupaccayena paccayo.
     [443]   Upādānasampayutto  dhammo  upādānasampayuttassa  dhammassa
ārammaṇapaccayena    paccayo:    upādānasampayutte    khandhe   ārabbha
Upādānasampayuttā   khandhā   uppajjanti   .   mūlaṃ  kātabbaṃ  upādāna-
sampayutte   khandhe   ārabbha   upādānavippayuttā   khandhā  ca  lobho
ca   uppajjanti   .   mūlaṃ  kātabbaṃ  upādānasampayutte  khandhe  ārabbha
diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.
     {443.1}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ... Uposathakammaṃ
.pe.  pubbe  suciṇṇāni  ...   jhānā   vuṭṭhahitvā   jhānaṃ paccavekkhati
assādeti   abhinandati   taṃ   ārabbha   diṭṭhigatavippayutto   rāgo  ...
Vicikicchā  ...  uddhaccaṃ  ...   jhāne   parihīne vippaṭisārissa domanassaṃ
uppajjati   ariyā   maggā   vuṭṭhahitvā  maggaṃ  paccavekkhanti  phalaṃ  ...
Nibbānaṃ    paccavekkhanti    nibbānaṃ   gotrabhussa   vodānassa   maggassa
phalassa   āvajjanāya    ārammaṇapaccayena   paccayo   ariyā  upādāna-
vippayutte pahīne kilese ... Vikkhambhite kilese ... Pubbe ... Cakkhuṃ ...
Vatthuṃ  ...  upādānavippayutte  khandhe ca lobhañca aniccato ... Vipassanti
assādenti   abhinandanti   taṃ  ārabbha   diṭṭhigatavippayutto  rāgo  ...
Vicikicchā  ...  uddhaccaṃ ... Domanassaṃ ... Sabbaṃ paripuṇṇaṃ dibbena cakkhunā
yāva     kāyaviññāṇaṃ    upādānavippayuttā    khandhā    iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammupagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {443.2}  Upādānavippayutto  dhammo  upādānasampayuttassa dhammassa
Ārammaṇapaccayena paccayo: dānaṃ ... .pe. Jhānaṃ ... Cakkhuṃ ... Vatthuṃ ...
Upādānavippayutte    khandhe   ca   lobhañca   assādeti   abhinandati  taṃ
ārabbha   rāgo   uppajjati   diṭṭhi   .pe.  upādānavippayutto  dhammo
upādānasampayuttassa     ca     upādānavippayuttassa     ca     dhammassa
ārammaṇapaccayena  paccayo:   cakkhuṃ  ...  vatthuṃ  ... Upādānavippayutte
khandhe   ca   lobhañca   ārabbha   diṭṭhigatavippayuttalobhasahagatā  khandhā  ca
lobho ca uppajjanti.
     {443.3}   Upādānasampayutto  ca  upādānavippayutto  ca  dhammā
upādānasampayuttassa   dhammassa   ārammaṇapaccayena   paccayo:   diṭṭhigata-
vippayuttalobhasahagate   khandhe   ca  lobhañca  ārabbha  upādānasampayuttā
khandhā   uppajjanti    .    mūlaṃ   kātabbaṃ   diṭṭhigatavippayuttalobhasahagate
khandhe  ca  lobhañca  ārabbha  upādānavippayuttā  khandhā   ca  lobho  ca
uppajjanti   .   mūlaṃ   kātabbaṃ   diṭṭhigatavippayuttalobhasahagate  khandhe  ca
lobhañca   ārabbha   diṭṭhigatavippayuttalobhasahagatā   khandhā   ca  lobho  ca
uppajjanti.
     [444]    Upādānasampayutto     dhammo     upādānasampayuttassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:   upādānasampayutte   khandhe   garuṃ   katvā  upādāna-
sampayuttā   khandhā   uppajjanti  .  sahajātādhipati:  upādānasampayuttā
adhipati   sampayuttakānaṃ   khandhānaṃ   adhipatipaccayena   paccayo:   .   mūlaṃ
kātabbaṃ     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
Upādānasampayutte    khandhe   garuṃ   katvā   diṭṭhigatavippayutto   lobho
uppajjati    .    sahajātādhipati:   upādānasampayuttā   adhipati   citta-
samuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena    paccayo   diṭṭhigatavippayutta-
lobhasahagatā adhipati lobhassa adhipatipaccayena paccayo.
     {444.1}    Mūlaṃ   kātabbaṃ   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:      upādānasampayutte     khandhe     garu     katvā
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca   uppajjanti  .
Sahajātādhipati:          upādānasampayuttā         adhipatisampayuttakānaṃ
khandhānaṃ      cittasamuṭṭhānānañca    rūpānaṃ    adhipatipaccayena    paccayo
diṭṭhigatavippayuttalobhasahagatā      adhipati      sampayuttakānaṃ      khandhānaṃ
lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {444.2}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  .pe.  jhānā  vuṭṭhahitvā  jhānaṃ  garuṃ
katvā   paccavekkhati   assādeti   abhinandati  taṃ  garuṃ  katvā  diṭṭhigata-
vippayutto    rāgo   uppajjati   .pe.   ariyā   maggā  vuṭṭhahitvā
.pe.  phalassa  adhipatipaccayena  paccayo  cakkhuṃ  ... Vatthuṃ ... Upādāna-
vippayutte   khandhe   ca   lobhañca  garuṃ   katvā   assādeti abhinandati
taṃ  garuṃ  katvā  diṭṭhigatavippayutto  rāgo  uppajjati .pe. Sahajātādhipati:
upādānavippayuttā     adhipati     sampayuttakānaṃ     khandhānaṃ     citta-
samuṭṭhānānañca   rūpānaṃ  adhipatipaccayena  paccayo  .  upādānavippayutto
Dhammo    upādānasampayuttassa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati:   dānaṃ   .pe.  jhānā  ...  cakkhuṃ  ...  vatthuṃ  ...
Upādānavippayutte  khandhe  ca  lobhañca  garuṃ  katvā  assādeti abhinandati
taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati . Upādānavippayutto
dhammo      upādānasampayuttassa     ca     upādānavippayuttassa     ca
dhammassa    adhipatipaccayena    paccayo:   ārammaṇādhipati:   cakkhuṃ   ...
Vatthuṃ   ...   upādānavippayutte   khandhe   ca   lobhañca   garuṃ  katvā
diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.
     {444.3}   Upādānasampayutto    ca    upādānavippayutto    ca
dhammā    upādānasampayuttassa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati:    diṭṭhigatavippayuttalobhasahagate    khandhe    ca   lobhañca
garuṃ   katvā   upādānasampayuttā   khandhā  uppajjanti  .  mūlaṃ  kātabbaṃ
diṭṭhigatavippayuttalobhasahagate   khandhe   ca  lobhañca  garuṃ  katvā  diṭṭhigata-
vippayutto   lobho   uppajjati   .   mūlaṃ  kātabbaṃ   diṭṭhigatavippayutta-
lobhasahagate   khandhe   ca  lobhañca  garuṃ  katvā   diṭṭhigatavippayuttalobha-
sahagatā khandhā ca lobho ca uppajjanti.
     [445]   Upādānasampayutto  dhammo  upādānasampayuttassa  dhammassa
anantarapaccayena   paccayo:   purimā   purimā  upādānasampayuttā  khandhā
pacchimānaṃ    pacchimānaṃ   upādānasampayuttānaṃ   khandhānaṃ   anantarapaccayena
paccayo   .   mūlaṃ   kātabbaṃ  purimā  purimā  diṭṭhigatavippayuttalobhasahagatā
Khandhā      pacchimassa     pacchimassa     diṭṭhigatavippayuttassa     lobhassa
anantarapaccayena    paccayo    upādānasampayuttā    khandhā   vuṭṭhānassa
anantarapaccayena   paccayo   .   mūlaṃ  kātabbaṃ  purimā  purimā  diṭṭhigata-
vippayuttalobhasahagatā     khandhā     pacchimānaṃ    pacchimānaṃ    diṭṭhigata-
vippayuttalobhasahagatānaṃ     khandhānaṃ    lobhassa    ca    anantarapaccayena
paccayo.
     {445.1}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa   anantarapaccayena   paccayo:   purimo  purimo  diṭṭhigatavippayutto
lobho      pacchimassa     pacchimassa     diṭṭhigatavippayuttassa     lobhassa
anantarapaccayena    paccayo    diṭṭhigatavippayutto    lobho    vuṭṭhānassa
anantarapaccayena   paccayo   purimā   purimā   upādānavippayuttā  khandhā
pacchimānaṃ    pacchimānaṃ   upādānavippayuttānaṃ   khandhānaṃ   anantarapaccayena
paccayo     anulomaṃ    gotrabhussa    phalasamāpattiyā    anantarapaccayena
paccayo.
     {445.2}  Mūlaṃ  kātabbaṃ  purimo  purimo  diṭṭhigatavippayutto  lobho
pacchimānaṃ      pacchimānaṃ      diṭṭhigatavippayuttalobhasahagatānaṃ      khandhānaṃ
anantarapaccayena    paccayo   āvajjanā   upādānasampayuttānaṃ   khandhānaṃ
anantarapaccayena  paccayo  .  mūlaṃ  kātabbaṃ purimo purimo diṭṭhigatavippayutto
lobho    pacchimānaṃ    pacchimānaṃ   diṭṭhigatavippayuttalobhasahagatānaṃ   khandhānaṃ
lobhassa   ca  anantarapaccayena  paccayo  āvajjanā  diṭṭhigatavippayuttalobha-
sahagatānaṃ   khandhānaṃ  lobhassa   ca  anantarapaccayena paccayo. Upādāna-
sampayutto   ca   upādānavippayutto   ca   dhammā  upādānasampayuttassa
Dhammassa  anantarapaccayena   paccayo:   purimā   purimā  diṭṭhigatavippayutta-
lobhasahagatā  khandhā  ca  lobho  ca  pacchimānaṃ pacchimānaṃ diṭṭhigatavippayutta-
lobhasahagatānaṃ  khandhānaṃ  anantarapaccayena  paccayo  .  mūlaṃ kātabbaṃ purimā
purimā   diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca pacchimassa
pacchimassa    diṭṭhigatavippayuttassa    lobhassa    anantarapaccayena   paccayo
diṭṭhigatavippayuttalobhasahagatā    khandhā    ca    lobho    ca   vuṭṭhānassa
anantarapaccayena   paccayo   .   mūlaṃ   kātabbaṃ  purimā  purimā diṭṭhigata-
vippayuttalobhasahagatā    khandhā   ca   lobho   ca   pacchimānaṃ  pacchimānaṃ
diṭṭhigatavippayuttalobhasahagatānaṃ    khandhānaṃ   lobhassa   ca   anantarapaccayena
paccayo.
     [446]   Upādānasampayutto  dhammo  upādānasampayuttassa  dhammassa
samanantarapaccayena  paccayo:  .  ... Sahajātapaccayena paccayo: paṭiccasadisaṃ
nava. ... Aññamaññapaccayena paccayo: paṭiccasadisaṃ cha. ... Nissayapaccayena
paccayo: paccayavārasadisaṃ nava.
     [447]   Upādānasampayutto  dhammo  upādānasampayuttassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    upādānasampayuttā   khandhā
upādānasampayuttānaṃ    khandhānaṃ   upanissayapaccayena   paccayo   .   mūlaṃ
kātabbaṃ    upādānasampayuttā    khandhā   upādānavippayuttānaṃ   khandhānaṃ
lobhassa  ca  upanissayapaccayena  paccayo . Mūlaṃ kātabbaṃ upādānasampayuttā
Khandhā     diṭṭhigatavippayuttalobhasahagatānaṃ     khandhānaṃ     lobhassa     ca
upanissayapaccayena paccayo.
     {447.1}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
saddhaṃ   upanissāya   dānaṃ   deti   .pe.   samāpattiṃ  uppādeti  mānaṃ
jappeti   sīlaṃ   .pe.   paññaṃ   ...   upādānavippayuttaṃ   rāgaṃ  mānaṃ
patthanaṃ   ...   senāsanaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati
saddhā   .pe.  senāsanaṃ  saddhāya  .pe.  paññāya  upādānavippayuttassa
rāgassa    mānassa    patthanāya    kāyikassa    sukhassa   phalasamāpattiyā
upanissayapaccayena paccayo.
     {447.2}    Upādānavippayutto    dhammo    upādānasampayuttassa
dhammassa   upanissayapaccayena   paccayo:  tīṇi  .  saddhaṃ  upanissāya  mānaṃ
jappeti   diṭṭhiṃ   gaṇhāti   sīlaṃ   .pe.   paññaṃ ...  upādānavippayuttaṃ
rāgaṃ mānaṃ  patthanaṃ  ...  senāsanaṃ   upanissāya  adinnaṃ  ...  musā ...
Pisuṇaṃ ...  samphaṃ  ...  sandhiṃ ...  nillopaṃ ... Ekāgārikaṃ ... Paripanthe ...
Paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ... Saddhā ... Senāsanaṃ upādāna-
sampayuttassa    rāgassa    mohassa    mānassa    diṭṭhiyā    patthanāya
upanissayapaccayena paccayo.
     {447.3}    Upādānavippayutto    dhammo    upādānasampayuttassa
ca   upādānavippayuttassa   ca    dhammassa    upanissayapaccayena  paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:  saddhaṃ  upanissāya   mānaṃ   jappeti   sīlaṃ ... Paññaṃ ...
Upādānavippayuttaṃ   rāgaṃ  .pe.  senāsanaṃ  upanissāya  gāmaghātaṃ  karoti
nigamaghātaṃ   karoti   saddhā  ...  senāsanaṃ  diṭṭhigatavippayuttalobhasahagatānaṃ
khandhānaṃ lobhassa ca upanissayapaccayena paccayo.
     {447.4}   Upādānasampayutto  ca  upādānavippayutto  ca  dhammā
upādānasampayuttassa      dhammassa      upanissayapaccayena      paccayo:
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca  lobho  ca  upādānasampayuttānaṃ
khandhānaṃ   upanissayapaccayena  paccayo  .  mūlaṃ  kātabbaṃ  diṭṭhigatavippayutta-
lobhasahagatā   khandhā   ca   lobho   ca   upādānavippayuttānaṃ  khandhānaṃ
lobhassa  ca  upanissayapaccayena  paccayo  .  mūlaṃ kātabbaṃ diṭṭhigatavippayutta-
lobhasahagatā    khandhā   ca   lobho   ca   diṭṭhigatavippayuttalobhasahagatānaṃ
khandhānaṃ lobhassa ca upanissayapaccayena paccayo.
     [448]   Upādānavippayutto  dhammo  upādānavippayuttassa  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato .pe. Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ suṇāti
rūpāyatanaṃ    cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ  ...  .   vatthupurejātaṃ:
cakkhāyatanaṃ   cakkhuviññāṇassa  kāyāyatanaṃ  ...  vatthu  upādānavippayuttānaṃ
khandhānaṃ lobhassa ca purejātapaccayena paccayo.
     {448.1}  Upādānavippayutto  dhammo  upādānasampayuttassa dhammassa
purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ .  ārammaṇapurejātaṃ:
Cakkhuṃ  ...  vatthuṃ   assādeti   abhinandati  taṃ  ārabbha  rāgo uppajjati
diṭṭhi    uppajjati    .    vatthupurejātaṃ:   vatthu   upādānasampayuttānaṃ
khandhānaṃ   purejātapaccayena   paccayo   .   upādānavippayutto   dhammo
upādānasampayuttassa     ca     upādānavippayuttassa     ca     dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ   vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...   vatthuṃ  ārabbha  diṭṭhigatavippayuttalobha-
sahagatā   khandhā   ca   lobho   ca   uppajjanti. Vatthupurejātaṃ: vatthu
diṭṭhigatavippayuttalobhasahagatānaṃ     khandhānaṃ    lobhassa    ca    purejāta-
paccayena paccayo.
     [449]   Upādānasampayutto  dhammo  upādānavippayuttassa  dhammassa
pacchājātapaccayena    paccayo:   .   saṅkhittaṃ   .   upādānavippayutto
dhammo   upādānavippayuttassa   dhammassa  pacchājātapaccayena  paccayo: .
Saṅkhittaṃ  .   upādānasampayutto   ca   upādānavippayutto   ca   dhammā
upādānavippayuttassa    dhammassa    pacchājātapaccayena    paccayo:   .
Saṅkhittaṃ. ... Āsevanapaccayena paccayo:.
     [450]   Upādānasampayutto  dhammo  upādānasampayuttassa  dhammassa
kammapaccayena    paccayo:   upādānasampayuttā   cetanā   sampayuttakānaṃ
khandhānaṃ    kammapaccayena    paccayo    .   upādānasampayutto   dhammo
upādānavippayuttassa    dhammassa     kammapaccayena   paccayo:   sahajātā
nānākhaṇikā      .     sahajātā:     upādānasampayuttā     cetanā
Cittasamuṭṭhānānaṃ    rūpānaṃ    kammapaccayena   paccayo   diṭṭhigatavippayutta-
lobhasahagatā     cetanā     lobhassa     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:  upādānasampayuttā  cetanā
vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     {450.1}    Upādānasampayutto    dhammo    upādānasampayuttassa
ca    upādānavippayuttassa    ca    dhammassa    kammapaccayena   paccayo:
upādānasampayuttā     cetanā     sampayuttakānaṃ     khandhānaṃ    citta-
samuṭṭhānānañca     rūpānaṃ    kammapaccayena     paccayo      diṭṭhigata-
vippayuttalobhasahagatā    cetanā    sampayuttakānaṃ    khandhānaṃ    lobhassa
ca   cittasamuṭṭhānānañca   rūpānaṃ  kammapaccayena   paccayo  .  upādāna-
vippayutto    dhammo    upādānavippayuttassa    dhammassa   kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   sahajātā:  upādānavippayuttā
cetanā     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:  upādānavippayuttā  cetanā
vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [451]   Upādānavippayutto  dhammo  upādānavippayuttassa  dhammassa
vipākapaccayena   paccayo:   vipāko   upādānavippayutto  eko  .pe.
Ekaṃ.
     [452]   Upādānasampayutto  dhammo  upādānasampayuttassa  dhammassa
āhārapaccayena    paccayo:    .   ...   indriyapaccayena   paccayo:
Jhānapaccayena  paccayo:  maggapaccayena  paccayo:  .  imesu  catūsupi yathā
kammapaccaye   diṭṭhigatavippayutto   lobho   dassito   evaṃ   dassetabbo
cattāri cattāri pañhā. ... Sampayuttapaccayena paccayo: cha.
     [453]   Upādānasampayutto  dhammo  upādānavippayuttassa  dhammassa
vippayuttapaccayena   paccayo:   sahajātaṃ   pacchājātaṃ   .   saṅkhittaṃ  .
Upādānavippayutto       dhammo      upādānavippayuttassa      dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ    purejātaṃ    pacchājātaṃ .
Saṅkhittaṃ     .     upādānavippayutto    dhammo    upādānasampayuttassa
dhammassa    vippayuttapaccayena   paccayo:   purejātaṃ   vatthu   upādāna-
sampayuttānaṃ    khandhānaṃ   vippayuttapaccayena   paccayo   .   upādāna-
vippayutto    dhammo    upādānasampayuttassa   ca   upādānavippayuttassa
ca   dhammassa   vippayuttapaccayena   paccayo:  purejātaṃ:  vatthu  diṭṭhigata-
vippayuttalobhasahagatānaṃ    khandhānaṃ    lobhassa    ca    vippayuttapaccayena
paccayo   .   upādānasampayutto   ca   upādānavippayutto   ca  dhammā
upādānavippayuttassa      dhammassa      vippayuttapaccayena      paccayo:
sahajātaṃ    pacchājātaṃ    .    sahajātā:    diṭṭhigatavippayuttalobhasahagatā
khandhā    ca    lobho   ca   cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena
paccayo. Pacchājātā: .pe.
     [454]   Upādānasampayutto  dhammo  upādānasampayuttassa  dhammassa
atthipaccayena    paccayo:   ekaṃ   paṭiccasadisaṃ   .   upādānasampayutto
dhammo     upādānavippayuttassa    dhammassa    atthipaccayena    paccayo:
Sahajātaṃ    pacchājātaṃ   .   saṅkhittaṃ   .   upādānasampayutto   dhammo
upādānasampayuttassa     ca     upādānavippayuttassa     ca     dhammassa
atthipaccayena   paccayo:   paṭiccasadisaṃ   .   upādānavippayutto   dhammo
upādānavippayuttassa    dhammassa    atthipaccayena    paccayo:    sahajātaṃ
purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ.
     {454.1}    Upādānavippayutto    dhammo    upādānasampayuttassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  .  saṅkhittaṃ .
Upādānavippayutto    dhammo    upādānasampayuttassa    ca    upādāna-
vippayuttassa  ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ.
Imesu  sahajātaṃ:  sahajātasadisaṃ  purejātaṃ:  purejātasadisaṃ  .   upādāna-
sampayutto   ca   upādānavippayutto   ca  dhammā   upādānasampayuttassa
dhammassa  atthipaccayena  paccayo:   sahajātaṃ   purejātaṃ   .   sahajāto:
upādānasampayutto    eko   khandho   ca   vatthu  ca  tiṇṇannaṃ  khandhānaṃ
atthipaccayena   paccayo   dve   khandhā  ... .   Sahajāto:  diṭṭhigata-
vippayuttalobhasahagato   eko   khandho  ca  lobho  ca  tiṇṇannaṃ  khandhānaṃ
atthipaccayena paccayo dve khandhā ....
     {454.2}   Upādānasampayutto  ca  upādānavippayutto  ca  dhammā
upādānavippayuttassa    dhammassa    atthipaccayena    paccayo:    sahajātaṃ
purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajātā: upādānasampayuttā
khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo       .        sahajātā:        diṭṭhigatavippayuttalobhasahagatā
Khandhā  ca  lobho  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena  paccayo.
Sahajātā:   diṭṭhigatavippayuttalobhasahagatā   khandhā   ca  vatthu  ca  lobhassa
atthipaccayena   paccayo   .   pacchājātā:   diṭṭhigatavippayuttalobhasahagatā
khandhā  ca  lobho  ca  purejātassa imassa kāyassa atthipaccayena paccayo.
Pacchājātā:    diṭṭhigatavippayuttalobhasahagatā    khandhā   ca   lobho   ca
kabaḷiṃkāro   āhāro   ca   imassa   kāyassa  atthipaccayena  paccayo.
Pacchājātā:    diṭṭhigatavippayuttalobhasahagatā    khandhā   ca   lobho   ca
rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     {454.3}   Upādānasampayutto  ca  upādānavippayutto  ca  dhammā
upādānasampayuttassa    ca   upādānavippayuttassa   ca   dhammassa   atthi-
paccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto: diṭṭhigatavippayutta-
lobhasahagato    eko   khandho   ca   lobho   ca   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena  paccayo  dve  khandhā  ....
Sahajāto:   diṭṭhigatavippayuttalobhasahagato   eko   khandho   ca  vatthu  ca
tiṇṇannaṃ  khandhānaṃ  lobhassa  ca  atthipaccayena  paccayo dve khandhā ....
...   Natthipaccayena   paccayo:  vigatapaccayena  paccayo:  avigatapaccayena
paccayo:.
     [455]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare    nava   sahajāte   nava   aññamaññe   cha   nissaye
nava   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi  āsevane
Nava   kamme   cattāri   vipāke   ekaṃ   āhāre  cattāri  indriye
cattāri    jhāne    cattāri    magge    cattāri    sampayutte    cha
vippayutte    pañca    atthiyā    nava    natthiyā    nava   vigate  nava
avigate nava.
     [456]     Upādānasampayutto     dhammo    upādānasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena     paccayo:     .     upādānasampayutto    dhammo
upādānavippayuttassa      dhammassa      ārammaṇapaccayena      paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:   pacchājāta-
paccayena   paccayo:   kammapaccayena   paccayo:  .  upādānasampayutto
dhammo    upādānasampayuttassa   ca   upādānavippayuttassa   ca   dhammassa
ārammaṇapaccayena   paccayo:   sahajātapaccayena   paccayo:    upanissaya-
paccayena paccayo:.
     {456.1}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:  pacchājāta-
paccayena  paccayo:  kammapaccayena  paccayo:  āhārapaccayena  paccayo:
indriyapaccayena   paccayo:   .   upādānavippayutto  dhammo  upādāna-
sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:   upanissayapaccayena   paccayo:  purejātapaccayena  paccayo: .
Upādānavippayutto        dhammo        upādānasampayuttassa       ca
Upādānavippayuttassa     ca    dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:   purejāta-
paccayena   paccayo:   .   upādānasampayutto   ca  upādānavippayutto
ca   dhammā   upādānasampayuttassa   dhammassa  ārammaṇapaccayena  paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     {456.2}   Upādānasampayutto  ca  upādānavippayutto  ca  dhammā
upādānavippayuttassa   dhammassa   ārammaṇapaccayena   paccayo:   sahajāta-
paccayena   paccayo:   upanissayapaccayena   paccayo:  pacchājātapaccayena
paccayo:   āhārapaccayena   paccayo:   indriyapaccayena   paccayo: .
Upādānasampayutto    ca   upādānavippayutto   ca   dhammā   upādāna-
sampayuttassa    ca    upādānavippayuttassa    ca   dhammassa   ārammaṇa-
paccayena   paccayo:   sahajātapaccayena   paccayo:    upanissayapaccayena
paccayo:.
     [457]  Nahetuyā  nava  naārammaṇe  nava  naadhipatiyā  nava sabbattha
nava noavigate nava.
     [458]  Hetupaccayā naārammaṇe nava ... Naadhipatiyā nava naanantare
nava   nasamanantare   nava   naaññamaññe   tīṇi  naupanissaye  nava  sabbattha
nava nasampayutte tīṇi navippayutte cha nonatthiyā nava novigate nava.
     [459]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā. ... Avigate nava.
                 Upādānasampayuttadukaṃ niṭṭhitaṃ.
                            ------------



             The Pali Tipitaka in Roman Character Volume 43 page 263-279. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=442&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=442&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=442&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=442&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=442              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :