Pañhāvāro
[656] Savitakko dhammo savitakkassa dhammassa hetupaccayena
paccayo: savitakkā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena
paccayo paṭisandhikkhaṇe .pe. savitakko dhammo avitakkassa
dhammassa hetupaccayena paccayo: savitakkā hetū vitakkassa
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe
.pe. mūlaṃ savitakkā hetū sampayuttakānaṃ khandhānaṃ vitakkassa ca
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe
.pe. avitakko dhammo avitakkassa dhammassa hetupaccayena paccayo:
avitakkā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
[657] Savitakko dhammo savitakkassa dhammassa ārammaṇa-
paccayena paccayo: savitakke khandhe ārabbha savitakkā khandhā
uppajjanti . mūlaṃ savitakke khandhe ārabbha avitakkā khandhā ca
vitakko ca uppajjanti . mūlaṃ savitakke khandhe ārabbha savitakkā
khandhā ca vitakko ca uppajjanti . avitakko dhammo avitakkassa
dhammassa ārammaṇapaccayena paccayo: ariyā avitakkā jhānā
vuṭṭhahitvā avitakkaṃ jhānaṃ paccavekkhanti maggā vuṭṭhahitvā maggaṃ
paccavekkhanti phalā vuṭṭhahitvā phalaṃ paccavekkhanti nibbānaṃ
paccavekkhanti nibbānaṃ avitakkassa maggassa phalassa vitakkassa
ca ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... avitakke khandhe
ca vitakkañca aniccato ... Vipassanti assādenti abhinandanti
{657.1} taṃ ārabbha vitakko uppajjati dibbena cakkhunā rūpaṃ
passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena
avitakkacittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanaṃ ...
Ākiñcaññāyatanaṃ ... rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ
... avitakkā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbe-
nivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa
vitakkassa ca ārammaṇapaccayena paccayo avitakke khandhe ca vitakkañca
ārabbha avitakkā khandhā ca vitakko ca uppajjanti.
{657.2} Avitakko dhammo savitakkassa dhammassa ārammaṇa-
paccayena paccayo: ariyā avitakkā jhānā vuṭṭhahitvā ...
Maggā vuṭṭhahitvā maggaṃ ... phalā vuṭṭhahitvā phalaṃ paccavekkhanti
nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa savitakkassa
maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo cakkhuṃ ...
Vatthuṃ ... avitakke khandhe ca vitakkañca aniccato ... vipassanti
assādenti abhinandanti taṃ ārabbha rāgo uppajjati .pe.
Domanassaṃ uppajjati avitakke khandhe ca vitakkañca ārabbha
savitakkā khandhā uppajjanti.
{657.3} Avitakko dhammo savitakkassa ca avitakkassa ca
dhammassa ārammaṇapaccayena paccayo: ariyā avitakkā jhānā
vuṭṭhahitvā ... maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalā vuṭṭhahitvā
phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa
vodānassa savitakkassa maggassa phalassa āvajjanāya vitakkassa ca
ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... avitakke khandhe ca
vitakkañca aniccato ... vipassanti assādenti abhinandanti
taṃ ārabbha savitakkā khandhā ca vitakko ca uppajjanti avitakke
khandhe ca vitakkañca ārabbha savitakkā khandhā ca vitakko ca
uppajjanti.
{657.4} Savitakko ca avitakko ca dhammā savitakkassa
dhammassa ārammaṇapaccayena paccayo: savitakke khandhe ca vitakkañca
ārabbha savitakkā khandhā uppajjanti . mūlaṃ savitakke khandhe
ca vitakkañca ārabbha avitakkā khandhā ca vitakko ca uppajjanti .
Mūlaṃ savitakke khandhe ca vitakkañca ārabbha savitakkā khandhā ca
Vitakko ca uppajjanti.
[658] Savitakko dhammo savitakkassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: savitakke
khandhe garuṃ katvā savitakkā khandhā uppajjanti . sahajātādhipati:
savitakkā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo .
Savitakko dhammo avitakkassa dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: savitakke khandhe
garuṃ katvā vitakko uppajjati . sahajātādhipati: savitakkā adhipati
vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
{658.1} Savitakko dhammo savitakkassa ca avitakkassa ca dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati:
savitakke khandhe garuṃ katvā savitakkā khandhā ca vitakko ca uppajjanti.
Sahajātādhipati: savitakkā adhipati sampayuttakānaṃ khandhānaṃ vitakkassa ca
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
{658.2} Avitakko dhammo avitakkassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ariyā
avitakkā jhānā vuṭṭhahitvā ... maggā vuṭṭhahitvā maggaṃ ... Phalā
vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti nibbānaṃ garuṃ katvā
paccavekkhanti nibbānaṃ avitakkassa maggassa phalassa vitakkassa
ca adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... avitakke khandhe ca
Vitakkañca garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā
vitakko uppajjati . sahajātādhipati: avitakkā adhipati
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati-
paccayena paccayo avitakke khandhe ca vitakkañca garuṃ katvā
vitakko uppajjati.
{658.3} Avitakko dhammo savitakkassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati: ariyā avitakkā jhānā vuṭṭhahitvā jhānaṃ
... maggā vuṭṭhahitvā maggaṃ ... phalā vuṭṭhahitvā phalaṃ garuṃ katvā
paccavekkhanti nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa
vodānassa savitakkassa maggassa phalassa adhipatipaccayena paccayo
cakkhuṃ ... vatthuṃ ... Avitakke khandhe ca vitakkañca garuṃ katvā assādenti
abhinandanti taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati avitakke
khandhe ca vitakkañca garuṃ katvā savitakkā khandhā uppajjanti.
{658.4} Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati: ariyā avitakkā jhānā
vuṭṭhahitvā ... phalā vuṭṭhahitvā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti
nibbānaṃ gotrabhussa vodānassa savitakkassa maggassa phalassa
vitakkassa ca adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... Avitakke
khandhe ca vitakkañca garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā
rāgo uppajjati diṭṭhi uppajjati avitakke khandhe ca vitakkañca garuṃ
katvā savitakkā khandhā ca vitakko ca uppajjanti . savitakko ca
Avitakko ca dhammā savitakkassa dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati: savitakke khandhe ca vitakkañca garuṃ katvā savitakkā
khandhā uppajjanti . mūlaṃ savitakke khandhe ca vitakkañca garuṃ katvā
vitakko uppajjati . mūlaṃ savitakke khandhe ca vitakkañca garuṃ katvā
savitakkā khandhā ca vitakko ca uppajjanti.
[659] Savitakko dhammo savitakkassa dhammassa anantarapaccayena
paccayo: purimā purimā savitakkā khandhā pacchimānaṃ pacchimānaṃ
savitakkānaṃ khandhānaṃ anantarapaccayena paccayo . savitakko dhammo
avitakkassa dhammassa anantarapaccayena paccayo: purimā purimā
savitakkā khandhā pacchimassa pacchimassa avitakkassa anantarapaccayena
paccayo savitakkaṃ cuticittaṃ avitakkassa upapatticittassa anantara-
paccayena paccayo āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena
paccayo savitakkā khandhā avitakkassa vuṭṭhānassa anantarapaccayena
paccayo
{659.1} dutiyassa jhānassa parikammaṃ dutiyassa jhānassa anantara-
paccayena paccayo tatiyassa jhānassa parikammaṃ .pe. nevasaññā-
nāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa dibbassa
cakkhussa parikammaṃ ... dibbāya sotadhātuyā parikammaṃ ... Iddhividhañāṇassa
parikammaṃ ... cetopariyañāṇassa ... pubbenivāsānussatiñāṇassa ...
Yathākammupagañāṇassa parikammaṃ yathākammupagañāṇassa
anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa anantarapaccayena
Paccayo gotrabhu avitakkassa maggassa vodānaṃ avitakkassa
maggassa anulomaṃ avitakkāya phalasamāpattiyā anantarapaccayena
paccayo.
{659.2} Savitakko dhammo savitakkassa ca avitakkassa ca dhammassa
anantarapaccayena paccayo: purimā purimā savitakkā khandhā pacchimānaṃ
pacchimānaṃ savitakkānaṃ khandhānaṃ vitakkassa ca anantarapaccayena
paccayo . avitakko dhammo avitakkassa dhammassa anantarapaccayena
paccayo: purimo purimo vitakko pacchimassa pacchimassa vitakkassa
anantarapaccayena paccayo purimā purimā avitakkā khandhā pacchimānaṃ
pacchimānaṃ avitakkānaṃ khandhānaṃ anantarapaccayena paccayo avitakko
maggo avitakkassa phalassa avitakkaṃ phalaṃ avitakkassa phalassa nirodhā
vuṭṭhahantassa nevasaññānāsaññāyatanaṃ avitakkāya phalasamāpattiyā
anantarapaccayena paccayo.
{659.3} Avitakko dhammo savitakkassa dhammassa anantarapaccayena
paccayo: purimā purimā avitakkā khandhā pacchimānaṃ pacchimānaṃ savitakkānaṃ
khandhānaṃ anantarapaccayena paccayo avitakkaṃ cuticittaṃ savitakkassa
upapatticittassa avitakkaṃ bhavaṅgaṃ āvajjanāya avitakkā khandhā savitakkassa
vuṭṭhānassa anantarapaccayena paccayo . avitakko dhammo savitakkassa
ca avitakkassa ca dhammassa anantarapaccayena paccayo: purimo purimo
vitakko pacchimānaṃ pacchimānaṃ savitakkānaṃ khandhānaṃ vitakkassa ca
anantarapaccayena paccayo.
{659.4} Savitakko ca avitakko ca dhammā
Savitakkassa dhammassa anantarapaccayena paccayo: purimā purimā
savitakkā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkānaṃ
khandhānaṃ anantarapaccayena paccayo . savitakko ca avitakko ca
dhammā avitakkassa dhammassa anantarapaccayena paccayo: purimā
purimā savitakkā khandhā ca vitakko ca pacchimassa pacchimassa
vitakkassa anantarapaccayena paccayo savitakkaṃ cuticittañca
vitakko ca avitakkassa upapatticittassa āvajjanā ca vitakko ca
pañcannaṃ viññāṇānaṃ savitakkā khandhā ca vitakko ca avitakkassa
vuṭṭhānassa anantarapaccayena paccayo dutiyassa jhānassa parikammañca
vitakko ca .pe. Heṭṭhālikhitalekhaṃ iminā kāraṇena daṭṭhabbaṃ.
{659.5} Anulomañca vitakko ca avitakkāya phalasamāpattiyā
anantarapaccayena paccayo . savitakko ca avitakko ca dhammā savitakkassa
ca avitakkassa ca dhammassa anantarapaccayena paccayo: purimā purimā
savitakkā khandhā ca vitakko ca pacchimānaṃ pacchimānaṃ savitakkānaṃ
khandhānaṃ vitakkassa ca anantarapaccayena paccayo . ... samanantara-
paccayena paccayo: sahajātapaccayena paccayo: nava aññamañña-
paccayena paccayo: nava nissayapaccayena paccayo: nava.
[660] Savitakko dhammo savitakkassa dhammassa upanissayapaccayena
paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo
.pe. pakatūpanissayo: savitakkā khandhā savitakkānaṃ khandhānaṃ
Upanissayapaccayena paccayo . mūlaṃ savitakkā khandhā avitakkānaṃ khandhānaṃ
vitakkassa ca upanissayapaccayena paccayo . mūlaṃ savitakkā khandhā
savitakkānaṃ khandhānaṃ vitakkassa ca upanissayapaccayena paccayo.
{660.1} Avitakko dhammo avitakkassa dhammassa upanissayapaccayena
paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe.
Pakatūpanissayo: avitakkaṃ saddhaṃ upanissāya avitakkaṃ jhānaṃ uppādeti
maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti avitakkaṃ
sīlaṃ .pe. Paññaṃ ... kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ
vitakkaṃ upanissāya avitakkaṃ jhānaṃ ... maggaṃ ... abhiññaṃ ... Samāpattiṃ
uppādeti avitakkā saddhā .pe. senāsanaṃ vitakko ca avitakkāya
saddhāya .pe. paññāya kāyikassa sukhassa kāyikassa dukkhassa
avitakkassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
{660.2} Avitakko dhammo savitakkassa dhammassa upanissayapaccayena
paccayo: . tīṇipi upanissayā sabbattha kātabbā . avitakkaṃ
saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti
savitakkaṃ jhānaṃ ... vipassanaṃ maggaṃ abhiññaṃ ... samāpattiṃ uppādeti
mānaṃ jappeti diṭṭhiṃ gaṇhāti avitakkaṃ sīlaṃ .pe. senāsanaṃ vitakkaṃ
upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe.
Saṅghaṃ bhindati avitakkā saddhā .pe. senāsanaṃ vitakko ca
savitakkāya saddhāya .pe. paññāya rāgassa patthanāya savitakkassa
Maggassa phalasamāpattiyā upanissayapaccayena paccayo.
{660.3} Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa
upanissayapaccayena paccayo: avitakkaṃ saddhaṃ upanissāya dānaṃ deti
.pe. dutiyavāre likhitapadā sabbe kātabbā . samāpattiṃ uppādeti
mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... Paññaṃ ... senāsanaṃ vitakkaṃ
upanissāya dānaṃ deti .pe. pāṇaṃ hanati .pe. Saṅghaṃ bhindati avitakkā
saddhā .pe. senāsanaṃ vitakko ca savitakkāya saddhāya .pe. Paññāya
rāgassa patthanāya savitakkassa maggassa phalasamāpattiyā vitakkassa ca
upanissayapaccayena paccayo.
{660.4} Savitakko ca avitakko ca dhammā savitakkassa dhammassa
upanissayapaccayena paccayo: savitakkā khandhā ca vitakko ca savitakkānaṃ
khandhānaṃ upanissayapaccayena paccayo . mūlaṃ savitakkā khandhā ca vitakko
ca avitakkānaṃ khandhānaṃ vitakkassa ca upanissayapaccayena paccayo .
Mūlaṃ savitakkā khandhā ca vitakko ca savitakkānaṃ khandhānaṃ vitakkassa ca
upanissayapaccayena paccayo.
[661] Avitakko dhammo avitakkassa dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
cakkhuṃ ... vatthuṃ aniccato ... vipassati assādeti abhinandati taṃ
ārabbha vitakko uppajjati dibbena .pe. phoṭṭhabbāyatanaṃ
kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
Kāyāyatanaṃ ... vatthu avitakkānaṃ khandhānaṃ vitakkassa ca
purejātapaccayena paccayo.
{661.1} Avitakko dhammo savitakkassa dhammassa purejātapaccayena
paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ:
cakkhuṃ ... vatthuṃ aniccato ... Vipassati assādeti abhinandati taṃ ārabbha
savitakkā khandhā uppajjanti . vatthupurejātaṃ: vatthu savitakkānaṃ
khandhānaṃ purejātapaccayena paccayo.
{661.2} Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa
purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Vipassati assādeti
abhinandati taṃ ārabbha savitakkā khandhā ca vitakko ca uppajjanti .
Vatthupurejātaṃ: vatthu savitakkānaṃ khandhānaṃ vitakkassa ca
purejātapaccayena paccayo.
[662] Savitakko dhammo avitakkassa dhammassa pacchājātapaccayena
paccayo: tīṇi pacchājātā. ... Āsevanapaccayena paccayo: nava.
[663] Savitakko dhammo savitakkassa dhammassa kammapaccayena
paccayo: sahajātā nānākhaṇikā . sahajātā: savitakkā cetanā
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā:
savitakkā cetanā vipākānaṃ savitakkānaṃ khandhānaṃ kammapaccayena
paccayo . evaṃ cattāri sahajātāpi nānākhaṇikāpi kātabbā .
... Vipākapaccayena paccayo: nava āhārapaccayena paccayo: cattāri
Indriyapaccayena paccayo: cattāri jhānapaccayena paccayo: nava
maggapaccayena paccayo: nava sampayuttapaccayena paccayo: cha.
[664] Savitakko dhammo savitakkassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ . avitakko dhammo avitakkassa
dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ .
Avitakko dhammo savitakkassa dhammassa vippayuttapaccayena paccayo:
sahajātaṃ purejātaṃ . avitakko dhammo savitakkassa ca avitakkassa
ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ .
Sahajātaṃ: paṭisandhikkhaṇe vatthu vitakkassa sampayuttakānañca
khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: vatthu vitakkassa
sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . savitakko
ca avitakko ca dhammā avitakkassa dhammassa vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
[665] Savitakko dhammo savitakkassa dhammassa atthipaccayena
paccayo: ekaṃ paṭiccasadisaṃ . savitakko dhammo avitakkassa dhammassa
atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . savitakko
dhammo savitakkassa ca avitakkassa ca dhammassa atthipaccayena paccayo:
paṭiccasadisaṃ . avitakko dhammo avitakkassa dhammassa atthipaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ.
{665.1} Avitakko dhammo savitakkassa dhammassa atthipaccayena paccayo:
Sahajātaṃ purejātaṃ . saṅkhittaṃ . avitakko dhammo savitakkassa ca
avitakkassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ .
Sahajāto: vitakko sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe vitakko sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe
vatthu vitakkassa sampayuttakānañca khandhānaṃ atthipaccayena
paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... vipassati
assādeti abhinandati taṃ ārabbha vitakko ca sampayuttakā ca
khandhā uppajjanti vatthu vitakkassa sampayuttakānañca khandhānaṃ
atthipaccayena paccayo.
{665.2} Savitakko ca avitakko ca dhammā savitakkassa dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ. Sahajāto: savitakko eko
khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve
khandhā ... . sahajāto: savitakko eko khandho ca vatthu ca tiṇṇannaṃ
khandhānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhikkhaṇe
sahajātāpi dve kātabbā.
{665.3} Savitakko ca avitakko ca dhammā avitakkassa dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
Sahajātā: savitakkā khandhā ca vitakko ca cittasamuṭṭhānānaṃ rūpānaṃ
atthipaccayena paccayo . sahajātā: savitakkā khandhā ca vatthu ca
vitakkassa atthipaccayena paccayo paṭisandhikkhaṇe tīṇi . pacchājātā:
Savitakkā khandhā ca vitakko ca purejātassa imassa kāyassa
atthipaccayena paccayo . pacchājātā: savitakkā khandhā ca vitakko ca
kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo .
Pacchājātā: savitakkā khandhā ca vitakko ca rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
{665.4} Savitakko ca avitakko ca dhammā savitakkassa ca avitakkassa
ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto:
savitakko eko khandho ca vitakko ca tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ....
Sahajāto: savitakko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ
vitakkassa ca atthipaccayena paccayo dve khandhā ... Paṭisandhiyāpi dve.
... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena
paccayo:.
[666] Hetuyā cattāri ārammaṇe nava adhipatiyā nava anantare
nava samanantare nava sahajāte nava aññamaññe nava nissaye nava
upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme
cattāri vipāke nava āhāre cattāri indriye cattāri jhāne nava
magge nava sampayutte cha vippayutte pañca atthiyā nava natthiyā
nava vigate nava avigate nava.
[667] Savitakko dhammo savitakkassa dhammassa ārammaṇapaccayena
Paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:
kammapaccayena paccayo: . savitakko dhammo avitakkassa dhammassa
ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya-
paccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena
paccayo: . savitakko dhammo savitakkassa ca avitakkassa ca
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: kammapaccayena paccayo:.
{667.1} Avitakko dhammo avitakkassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:
purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. Avitakko
dhammo savitakkassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:.
{667.2} Avitakko dhammo savitakkassa ca avitakkassa ca
dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo: . savitakko
ca avitakko ca dhammā savitakkassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: .
Savitakko ca avitakko ca dhammā avitakkassa dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena
Paccayo: pacchājātapaccayena paccayo: . savitakko ca avitakko ca
dhammā savitakkassa ca avitakkassa ca dhammassa ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
[668] Nahetuyā nava naārammaṇe nava sabbattha nava
noavigate nava.
[669] Hetupaccayā naārammaṇe cattāri .pe. ... Nasamanantare
cattāri naaññamaññe dve naupanissaye cattāri nasampayutte
dve navippayutte cattāri nonatthiyā cattāri novigate cattāri.
[670] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava .
Anulomamātikā vitthāretabbā. ... Avigate nava.
Savitakkadukaṃ niṭṭhitaṃ.
------------
The Pali Tipitaka in Roman Character Volume 43 page 392-407.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=656&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=656&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=656&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=656&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=656
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com