![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
![]() |
![]() |
Paccayavāro [676] Sappītikaṃ dhammaṃ paccayā sappītiko dhammo uppajjati hetupaccayā: . saṅkhittaṃ . yathā savitakkaduke anulomapaccayavāraṃ evaṃ pavatti paṭisandhi nava pañhā paripuṇṇā pīti ninnānākaraṇā. [677] Hetuyā nava ārammaṇe nava adhipatiyā nava .pe. Avigate nava. [678] Sappītikaṃ dhammaṃ paccayā sappītiko dhammo uppajjati nahetupaccayā: tīṇi paṭiccasadisā . appītikaṃ dhammaṃ paccayā appītiko dhammo uppajjati nahetupaccayā: . pavatti paṭisandhi kātabbā paṭiccavārasadisā yāva asaññasattā . cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā ahetukā appītikā khandhā pīti ca vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho . anulomasadisā nava pañhā pavattiyeva paṭisandhi natthi ekoyeva moho. [679] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme nava navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 43 page 410-411. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=676&items=4 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=676&items=4&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=676&items=4 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=676&items=4 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=676 Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]