ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [739]  Kāmāvacaro  dhammo  kāmāvacarassa  dhammassa adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati
dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ...  pubbe suciṇṇāni taṃ garuṃ katvā
paccavekkhati   assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati   sekkhā  gotrabhuṃ  garuṃ  katvā  paccavekkhanti  taṃ  garuṃ
katvā   paccavekkhanti  cakkhuṃ  ...  vatthuṃ  ...  kāmāvacare  khandhe garuṃ
katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi
uppajjati    .    sahajātādhipati:   kāmāvacarā   adhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {739.1} Nakāmāvacaro dhammo nakāmāvacarassa dhammassa adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .  ārammaṇādhipati:  nibbānaṃ
maggassa    phalassa    adhipatipaccayena    paccayo    .    sahajātādhipati:
nakāmāvacarā  adhipati  sampayuttakānaṃ  khandhānaṃ  adhipatipaccayena  paccayo .
Nakāmāvacaro   dhammo   kāmāvacarassa  dhammassa  adhipatipaccayena  paccayo:
Ārammaṇādhipati     sahajātādhipati     .     ārammaṇādhipati:     jhānā
vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati   assādeti   abhinandati
taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  ...  ariyā  maggā vuṭṭhahitvā
maggaṃ   garuṃ   katvā   paccavekkhanti    phalaṃ  ...  nibbānaṃ  garuṃ  katvā
paccavekkhanti     nibbānaṃ    gotrabhussa    vodānassa    adhipatipaccayena
paccayo    ākāsānañcāyatanaṃ   garuṃ   katvā   paccavekkhati   viññāṇañ-
cāyatanaṃ       ...      ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanaṃ
dibbaṃ   cakkhuṃ   dibbaṃ  sotadhātuṃ  iddhividhañāṇaṃ  ...  .pe.  anāgataṃsañāṇaṃ
garuṃ   katvā  paccavekkhati  nakāmāvacare  khandhe  garuṃ  katvā  assādeti
abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi .... Sahajātādhipati:
nakāmāvacarā     adhipati    cittasamuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena
paccayo   .  nakāmāvacaro  dhammo  kāmāvacarassa  ca  nakāmāvacarassa  ca
dhammassa    adhipatipaccayena    paccayo:    sahajātādhipati:   nakāmāvacarā
adhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
adhipatipaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 43 page 454-455. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=739&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=739&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=739&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=739&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=739              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :