ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Rūpāvacaradukaṃ
                       paṭiccavāro
     [751]   Rūpāvacaraṃ   dhammaṃ   paṭicca  rūpāvacaro  dhammo  uppajjati
hetupaccayā:   rūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   ...  paṭisandhi  .  rūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo
uppajjati    hetupaccayā:   rūpāvacare   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .  rūpāvacaraṃ  dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro
ca   dhammā   uppajjanti   hetupaccayā:   rūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi.
     {751.1}  Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo uppajjati
hetupaccayā:  narūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhi  .  narūpāvacaraṃ  dhammaṃ paṭicca rūpāvacaro
dhammo   uppajjati  hetupaccayā:  paṭisandhikkhaṇe  vatthuṃ  paṭicca  rūpāvacarā
khandhā   .   narūpāvacaraṃ   dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro  ca
dhammā    uppajjanti    hetupaccayā:    paṭisandhikkhaṇe    vatthuṃ   paṭicca
rūpāvacarā   khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ   .   rūpāvacarañca
narūpāvacarañca   dhammaṃ  paṭicca  rūpāvacaro  dhammo  uppajjati  hetupaccayā:
paṭisandhikkhaṇe     rūpāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   tayo
khandhā   dve   khandhe   ...  .   rūpāvacarañca   narūpāvacarañca   dhammaṃ
Paṭicca    narūpāvacaro    dhammo   uppajjati    hetupaccayā:  rūpāvacare
khandhe   ca   mahābhūte  ca   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ   paṭisandhikkhaṇe
rūpāvacare  khandhe  ca  mahābhūte  ca  paṭicca  kaṭattārūpaṃ  .  rūpāvacarañca
narūpāvacarañca  dhammaṃ  paṭicca  rūpāvacaro   ca   narūpāvacaro   ca   dhammā
uppajjanti    hetupaccayā:   paṭisandhikkhaṇe   rūpāvacaraṃ   ekaṃ   khandhañca
vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  ... Rūpāvacare  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ.
     [752]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā  pañca
anantare   cattāri   samanantare   cattāri   sahajāte   nava  aññamaññe
cha   nissaye   nava   upanissaye   cattāri  purejāte  dve  āsevane
dve   kamme   nava  vipāke  nava  jhāne  nava  magge  nava  sampayutte
cattāri   vippayutte   nava   atthiyā   nava   natthiyā   cattāri  vigate
cattāri avigate nava.
     [753]   Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo  uppajjati
nahetupaccayā:  ahetukaṃ  narūpāvacaraṃ  ekaṃ   khandhaṃ   paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe
paṭicca   vatthu   vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  yāva  asaññasattā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato moho. ... Naārammaṇapaccayā: tīṇi.
     [754]  Rūpāvacaraṃ   dhammaṃ   paṭicca   rūpāvacaro   dhammo uppajjati
Naadhipatipaccayā:    rūpāvacare    khandhe   paṭicca    rūpāvacarā   adhipati
vipākaṃ  rūpāvacaraṃ  ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  dve khandhe ...
Paṭisandhi   .   rūpāvacaraṃ   dhammaṃ   paṭicca  narūpāvacaro  dhammo  uppajjati
naadhipatipaccayā:   vipāke   rūpāvacare   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .  rūpāvacaraṃ  dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro
ca     dhammā     uppajjanti     naadhipatipaccayā:   vipākaṃ    rūpāvacaraṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca    rūpaṃ   dve
khandhe ... Paṭisandhi.
     {754.1}  Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo uppajjati
naadhipatipaccayā:   narūpāvacaraṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā citta-
samuṭṭhānañca  rūpaṃ  .  tīṇi  nakāmāvacaraṃ  paṭiccasadisaṃ  ninnānaṃ  idha sabbe
mahābhūtā   kātabbā   .   rūpāvacarañca   narūpāvacarañca   dhammaṃ   paṭicca
rūpāvacaro   dhammo   uppajjati  naadhipatipaccayā:  paṭisandhikkhaṇe  rūpāvacaraṃ
ekaṃ   khandhañca  vatthuñca  paṭicca  tayo khandhā. Rūpāvacarañca narūpāvacarañca
dhammaṃ   paṭicca   narūpāvacaro  dhammo  uppajjati  naadhipatipaccayā:  vipāke
rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     {754.2}  Rūpāvacarañca  narūpāvacarañca  dhammaṃ  paṭicca  rūpāvacaro ca
narūpāvacaro   ca   dhammā   uppajjanti   naadhipatipaccayā:   paṭisandhikkhaṇe
rūpāvacaraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā dve khandhe ...
Rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. ... Naanantarapaccayā:
Naupanissayapaccayā:.
     [755]   Rūpāvacaraṃ   dhammaṃ   paṭicca  rūpāvacaro  dhammo  uppajjati
napurejātapaccayā:    paṭisandhikkhaṇe    rūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  dve  khandhe  ...  .  rūpāvacaraṃ  dhammaṃ paṭicca narūpāvacaro
dhammo    uppajjati    napurejātapaccayā:   rūpāvacare   khandhe   paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .   rūpācavaraṃ  dhammaṃ  paṭicca  rūpāvacaro
ca  narūpāvacaro  ca  dhammā  uppajjanti  napurejātapaccayā:  paṭisandhikkhaṇe
rūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca rūpaṃ dve khandhe
...   .   narūpāvacaraṃ   dhammaṃ   paṭicca   narūpāvacaro  dhammo  uppajjati
napurejātapaccayā:   arūpe   narūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   dve   khandhe  ...  narūpāvacare  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    yāva    asaññasattā   .   itare   pañcapi   pañhā
anulomaṃ kātabbaṃ. ... Napacchājātapaccayā: nava.
     [756]   Rūpāvacaraṃ   dhammaṃ   paṭicca  rūpāvacaro  dhammo  uppajjati
naāsevanapaccayā:   vipākaṃ  rūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
paṭisandhi   .   rūpāvacaraṃ   dhammaṃ   paṭicca  narūpāvacaro  dhammo  uppajjati
naāsevanapaccayā:    rūpāvacare   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhi   .   rūpāvacaraṃ   dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro  ca
dhammā    uppajjanti    naāsevanapaccayā:    vipākaṃ   rūpāvacaraṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhi   .   narūpāvacaraṃ   dhammaṃ  paṭicca  narūpāvacaro  dhammo  uppajjati
naāsevanapaccayā:   tīṇi   .   rūpāvacarañca  narūpāvacarañca  dhammaṃ  paṭicca
rūpāvacaro   dhammo   uppajjati  naāsevanapaccayā:  .  saṅkhittaṃ  .  mūlaṃ
itarepi   pañhā  kātabbā  .  ...  nakammapaccayā:  dve  saṅkhittaṃ .
... Nasampayuttapaccayā:.
     [757]   Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo  uppajjati
navippayuttapaccayā:   arūpe   narūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ saṅkhittaṃ.
     [758]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi   napurejāte
nava   napacchājāte   nava   naāsevane   nava  nakamme  dve  navipāke
pañca   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne  ekaṃ  namagge
ekaṃ    nasampayutte    tīṇi    navippayutte    ekaṃ   nonatthiyā   tīṇi
novigate tīṇi.
          Itare dve gaṇanāpi sahajātavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 464-468. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=751&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=751&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=751&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=751&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=751              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :