Paccayavāro
[759] Rūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati
hetupaccayā: tīṇi paṭiccasadisā . narūpāvacaraṃ dhammaṃ paccayā
narūpāvacaro dhammo uppajjati hetupaccayā: narūpāvacaraṃ ekaṃ khandhaṃ
Paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva ajjhattikā mahābhūtā
vatthuṃ paccayā narūpāvacarā khandhā . narūpāvacaraṃ dhammaṃ paccayā
rūpāvacaro dhammo uppajjati hetupaccayā: vatthuṃ paccayā rūpāvacarā
khandhā paṭisandhi . narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro ca narūpāvacaro
ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā rūpāvacarā khandhā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
{759.1} Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro
dhammo uppajjati hetupaccayā: rūpāvacaraṃ ekaṃ khandhañca vatthuñca
paccayā tayo khandhā dve khandhe ... paṭisandhi . rūpāvacarañca
narūpāvacarañca dhammaṃ paccayā narūpāvacaro dhammo uppajjati
hetupaccayā: rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā
rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā:
rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ... rūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi. Saṅkhittaṃ.
[760] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare
cattāri samanantare cattāri sahajāte nava aññamaññe cha nissaye
nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme
nava avigate nava.
[761] Narūpāvacaraṃ dhammaṃ paccayā narūpāvacaro dhammo uppajjati
nahetupaccayā: ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paccayā tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva
asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ...
Vatthuṃ paccayā ahetukā narūpāvacarā khandhā vicikicchāsahagate
uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato
uddhaccasahagato moho.
[762] Rūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati
naadhipatipaccayā: tīṇi paṭiccasadisā . narūpāvacaraṃ dhammaṃ paccayā
narūpāvacaro dhammo uppajjati naadhipatipaccayā: paṭiccasadisaṃ .
Narūpāvacaraṃ dhammaṃ paccayā rūpāvacaro dhammo uppajjati
naadhipatipaccayā: vatthuṃ paccayā rūpāvacarā adhipati vatthuṃ paccayā
vipākā rūpāvacarā khandhā paṭisandhi . narūpāvacaraṃ dhammaṃ paccayā
rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā:
vatthuṃ paccayā vipākā rūpāvacarā khandhā mahābhūte paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
{762.1} Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro
dhammo uppajjati naadhipatipaccayā: rūpāvacare khandhe ca vatthuñca
paccayā rūpāvacarā adhipati vipākaṃ rūpāvacaraṃ ekaṃ khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe
rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā
Dve khandhe ... . rūpāvacarañca narūpāvacarañca dhammaṃ paccayā
narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke rūpāvacare
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi .
Rūpāvacarañca narūpāvacarañca dhammaṃ paccayā rūpāvacaro ca
narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: vipākaṃ
rūpāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve
khandhe ... vipāke rūpāvacare khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ.
[763] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte
nava naāsevane nava suddhake arūpe ca missake ca vipākanti
niyāmetabbaṃ . nakamme cattāri navipāke nava naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
Itare dve gaṇanāpi nissayavāropi kātabbā.
The Pali Tipitaka in Roman Character Volume 43 page 468-471.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=759&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=759&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=759&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=759&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=759
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]