Cetasikadukaṃ
paṭiccavāro
[79] Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati
hetupaccayā: cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho paṭisandhikkhaṇe .pe. cetasikaṃ dhammaṃ
paṭicca acetasiko dhammo uppajjati hetupaccayā: cetasike khandhe
paṭicca cittañca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe cetasike
khandhe paṭicca cittañca kaṭattā ca rūpaṃ.
{79.1} Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā
uppajjanti hetupaccayā: cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā
cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe .pe.
Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā: cittaṃ
paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ
cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ ... Mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . acetasikaṃ dhammaṃ
Paṭicca cetasiko dhammo uppajjati hetupaccayā: cittaṃ paṭicca
sampayuttakā khandhā paṭisandhikkhaṇe cittaṃ .pe. paṭisandhikkhaṇe
vatthuṃ paṭicca cetasikā khandhā.
{79.2} Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā
uppajjanti hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā citta-
samuṭṭhānañca rūpaṃ paṭisandhikkhaṇe cittaṃ .pe. paṭisandhikkhaṇe
vatthuṃ paṭicca cittañca sampayuttakā ca khandhā . cetasikañca
acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā:
cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ...
Paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā
dve khandhe ... paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca
vatthuñca paṭicca dve khandhā dve khandhe ....
{79.3} Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo
uppajjati hetupaccayā: cetasike khandhe ca cittañca paṭicca citta-
samuṭṭhānaṃ rūpaṃ cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ
paṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ
paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ . Cetasikañca
acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā
uppajjanti hetupaccayā: cetasikaṃ ekaṃ khandhañca cittañca paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe
Cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ
dve khandhe ... paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca
paṭicca dve khandhā cittañca dve khandhe ca vatthuñca paṭicca eko
khandho cittañca.
[80] Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇa-
paccayā: cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ...
Paṭisandhi . cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati
ārammaṇapaccayā: cetasike khandhe paṭicca cittaṃ paṭisandhi . cetasikaṃ
dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇa-
paccayā: cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca dve khandhe
... Paṭisandhi.
{80.1} Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati
ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ . acetasikaṃ
dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā: cittaṃ
paṭicca sampayuttakā khandhā paṭisandhikkhaṇe cittaṃ .pe. paṭisandhik-
khaṇe vatthuṃ paṭicca cetasikā khandhā . Acetasikaṃ dhammaṃ paṭicca cetasiko
ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā: paṭisandhikkhaṇe
vatthuṃ paṭicca cittañca sampayuttakā ca khandhā.
{80.2} Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo
uppajjati ārammaṇapaccayā: cetasikaṃ ekaṃ khandhañca cittañca
paṭicca dve khandhā dve khandhe ... paṭisandhikkhaṇe cetasikaṃ
Ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ...
Paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve
khandhā dve khandhe ... . cetasikañca acetasikañca dhammaṃ paṭicca
acetasiko dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe
cetasike khandhe ca vatthuñca paṭicca cittaṃ . cetasikañca acetasikañca
dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti
ārammaṇapaccayā: paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca
paṭicca dve khandhā cittañca dve khandhe ....
[81] Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati
adhipatipaccayā: saṅkhittaṃ.
[82] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava
samanantare nava sahajāte nava aññamaññe nava nissaye nava
upanissaye nava purejāte pañca āsevane pañca kamme nava sabbattha
nava avigate nava.
[83] Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati nahetu-
paccayā: ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe
paṭicca vicikicchāsahagato uddhaccasahagato moho . cetasikaṃ dhammaṃ
paṭicca acetasiko dhammo uppajjati nahetupaccayā: ahetuke cetasike
khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhi.
{83.1} Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā
uppajjanti nahetupaccayā: ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve
khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi.
Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā:
ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ
paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ
... Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
{83.2} Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati
nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā ahetuka-
paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā ahetuka-
paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā vicikicchāsahagataṃ
uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato
moho . acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā
uppajjanti nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā ca
khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ paṭicca
sampayuttakā khandhā kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ
paṭicca cittañca sampayuttakā ca khandhā.
{83.3} Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko
dhammo uppajjati nahetupaccayā: ahetukaṃ cetasikaṃ ekaṃ khandhañca
cittañca paṭicca dve khandhā dve khandhe ... ahetukapaṭisandhik-
khaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā
Dve khandhe ... ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca
vatthuñca paṭicca dve khandhā dve khandhe ... vicikicchāsahagate
uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato
uddhaccasahagato moho.
{83.4} Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko
dhammo uppajjati nahetupaccayā: ahetuke cetasike khandhe ca
cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetuke cetasike khandhe ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe
cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ ahetukapaṭisandhik-
khaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ ahetuka-
paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ.
{83.5} Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca
acetasiko ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cetasikaṃ
ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ
ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve
khandhā kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca
vatthuñca paṭicca dve khandhā cittañca dve khandhe ....
[84] Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati
naārammaṇapaccayā: cetasike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe .pe. acetasikaṃ dhammaṃ paṭicca acetasiko dhammo
uppajjati naārammaṇapaccayā: cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ
Paṭisandhi yāva asaññasattā . cetasikañca acetasikañca dhammaṃ
paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā: cetasike
khandhe ca viññāṇañca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ cetasike
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
dvepi kātabbā. Saṅkhittaṃ.
[85] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare
tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi
napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri
navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne cha namagge
nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate
tīṇi.
[86] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
Saṅkhittaṃ.
[87] Nahetupaccayā ārammaṇe nava ... anantare nava .pe.
Purejāte pañca āsevane pañca kamme nava sabbattha nava magge
tīṇi avigate nava.
Sahajātavāropi paṭiccavārasadiso.
The Pali Tipitaka in Roman Character Volume 43 page 42-48.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=79&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=79&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=79&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=79&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=79
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com