ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                     Vedanāttikahetudukaṃ
     [36]  Sukhāyavedanāyasampayuttaṃ  hetuṃ  dhammaṃ  paṭicca sukhāyavedanāya-
sampayutto  hetu  dhammo  uppajjati  hetupaccayā:  .  dukkhāyavedanāya-
sampayuttaṃ    hetuṃ    dhammaṃ   paṭicca   dukkhāyavedanāyasampayutto   hetu
dhammo    uppajjati    hetupaccayā:   .   adukkhamasukhāyavedanāyasampayuttaṃ
hetuṃ    dhammaṃ   paṭicca   adukkhamasukhāyavedanāyasampayutto   hetu   dhammo
uppajjati hetupaccayā:.
     [37]   Hetuyā   tīṇi   ārammaṇe  tīṇi  adhipatiyā  tīṇi  vipāke
dve avigate tīṇi.
     [38]   Naadhipatiyā   tīṇi   napurejāte  dve  napacchājāte  tīṇi
naāsevane tīṇi navipāke tīṇi navippayutte dve.
     [39] Hetupaccayā naadhipatiyā tīṇi.
     [40] Naadhipatipaccayā hetuyā tīṇi.
     Sahajātavāropi .pe. Sampayuttavāropi vitthāretabbā.
     [41] Sukhāyavedanāyasampayutto hetu dhammo sukhāyavedanāyasampayuttassa
hetussa   dhammassa  hetupaccayena  paccayo:  .  dukkhāyavedanāyasampayutto
hetu        dhammo        dukkhāyavedanāyasampayuttassa        hetussa
dhammassa   hetupaccayena   paccayo:   .   adukkhamasukhāyavedanāyasampayutto
hetu    dhammo    adukkhamasukhāyavedanāyasampayuttassa    hetussa   dhammassa
hetupaccayena paccayo:.
     [42]   Sukhāyavedanāyasampayutto   hetu   dhammo  sukhāyavedanāya-
sampayuttassa   hetussa   dhammassa  ārammaṇapaccayena  paccayo:   tīṇi .
Dukkhāyavedanāyasampayutto    hetu    dhammo   dukkhāyavedanāyasampayuttassa
hetussa  dhammassa  ārammaṇapaccayena paccayo: tīṇi. Adukkhamasukhāyavedanāya-
sampayutto      hetu      dhammo     adukkhamasukhāyavedanāyasampayuttassa
hetussa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [43]    Hetuyā   tīṇi   ārammaṇe   nava   adhipatiyā   cattāri
anantare    cha    samanantare   cha   sahajāte   tīṇi   aññamaññe   tīṇi
nissaye    tīṇi   upanissaye   nava   āsevane   tīṇi   vipāke   dve
indriye    dve    magge   dve   sampayutte   tīṇi   atthiyā   tīṇi
natthiyā cha vigate cha avigate tīṇi.
     [44] Hetuyā nava naārammaṇe nava.
     [45] Hetupaccayā naārammaṇe tīṇi.
     [46] Nahetupaccayā ārammaṇe nava.
       Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [47]  Sukhāyavedanāyasampayuttaṃ  nahetuṃ  dhammaṃ paṭicca sukhāyavedanāya-
sampayutto  nahetu  dhammo  uppajjati  hetupaccayā: . Dukkhāyavedanāya-
sampayuttaṃ     nahetuṃ     dhammaṃ     paṭicca    dukkhāyavedanāyasampayutto
nahetu  dhammo  uppajjati  hetupaccayā:  .  adukkhamasukhāyavedanāyasampayuttaṃ
nahetuṃ        dhammaṃ       paṭicca       adukkhamasukhāyavedanāyasampayutto
nahetu dhammo uppajjati hetupaccayā:.
     [48] Hetuyā tīṇi ārammaṇe tīṇi avigate tīṇi.
     [49]   Nahetuyā   tīṇi   naadhipatiyā   tīṇi   napurejāte   dve
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi navippayutte dve.
       Sahajātavārampi sampayuttavārampi vitthāretabbaṃ.
     [50]   Sukhāyavedanāyasampayutto   nahetu  dhammo  sukhāyavedanāya-
sampayuttassa     nahetussa    dhammassa    ārammaṇapaccayena    paccayo:
sukhāyavedanāyasampayutto    nahetu    dhammo   dukkhāyavedanāyasampayuttassa
nahetussa   dhammassa  ārammaṇapaccayena  paccayo:  sukhāyavedanāyasampayutto
nahetu dhammo adukkhamasukhāyavedanāyasampayuttassa
Nahetussa dhammassa ārammaṇapaccayena paccayo:.
     {50.1}  Dukkhāyavedanāyasampayutto  nahetu dhammo dukkhāyavedanāya-
sampayuttassa     nahetussa    dhammassa    ārammaṇapaccayena    paccayo:
dukkhāyavedanāyasampayutto    nahetu    dhammo   sukhāyavedanāyasampayuttassa
nahetussa    dhammassa    ārammaṇapaccayena   paccayo:   dukkhāyavedanāya-
sampayutto   nahetu   dhammo  adukkhamasukhāyavedanāyasampayuttassa  nahetussa
dhammassa   ārammaṇapaccayena  paccayo:  .  adukkhamasukhāyavedanāyasampayutto
nahetu    dhammo   adukkhamasukhāyavedanāyasampayuttassa   nahetussa   dhammassa
ārammaṇapaccayena    paccayo:    adukkhamasukhāyavedanāyasampayutto   nahetu
dhammo   sukhāyavedanāyasampayuttassa   nahetussa  dhammassa  ārammaṇapaccayena
paccayo:       adukkhamasukhāyavedanāyasampayutto      nahetu      dhammo
dukkhāyavedanāyasampayuttassa     nahetussa    dhammassa    ārammaṇapaccayena
paccayo:
     [51]   Sukhāyavedanāyasampayutto   nahetu  dhammo  sukhāyavedanāya-
sampayuttassa  nahetussa  dhammassa  adhipatipaccayena paccayo: sukhāyavedanāya-
sampayutto      nahetu     dhammo     adukkhamasukhāyavedanāyasampayuttassa
nahetussa  dhammassa  adhipatipaccayena  paccayo: . Dukkhāyavedanāyasampayutto
nahetu        dhammo       dukkhāyavedanāyasampayuttassa       nahetussa
dhammassa   adhipatipaccayena   paccayo:   .  adukkhamasukhāyavedanāyasampayutto
nahetu    dhammo   adukkhamasukhāyavedanāyasampayuttassa   nahetussa   dhammassa
Adhipatipaccayena     paccayo:    adukkhamasukhāyavedanāyasampayutto    nahetu
dhammo   sukhāyavedanāyasampayuttassa   nahetussa   dhammassa   adhipatipaccayena
paccayo:.
     [52]   Sukhāyavedanāyasampayutto   nahetu  dhammo  sukhāyavedanāya-
sampayuttassa   nahetussa   dhammassa  anantarapaccayena  paccayo:  dve .
Dukkhāyavedanāyasampayutto    nahetu   dhammo   dukkhāyavedanāyasampayuttassa
nahetussa     dhammassa     anantarapaccayena     paccayo:    dve   .
Adukkhamasukhāyavedanāyasampayutto   nahetu   dhammo   adukkhamasukhāyavedanāya-
sampayuttassa     nahetussa     dhammassa    anantarapaccayena    paccayo:
tīṇi.
     [53]   Sukhāyavedanāyasampayutto   nahetu  dhammo  sukhāyavedanāya-
sampayuttassa   nahetussa   dhammassa  upanissayapaccayena  paccayo:  tīṇi .
Dukkhāyavedanāyasampayutto    nahetu   dhammo   dukkhāyavedanāyasampayuttassa
nahetussa     dhammassa     upanissayapaccayena     paccayo:    tīṇi   .
Adukkhamasukhāyavedanāyasampayutto   nahetu   dhammo   adukkhamasukhāyavedanāya-
sampayuttassa     nahetussa    dhammassa    upanissayapaccayena    paccayo:
tīṇi.
     [54]    Ārammaṇe   nava   adhipatiyā   pañca   anantare   satta
samanantare    satta    sahajāte    tīṇi    aññamaññe    tīṇi   nissaye
tīṇi    upanissaye    nava   āsevane   tīṇi   kamme   aṭṭha   vipāke
Tīṇi    āhāre    tīṇi    indriye    tīṇi    jhāne    tīṇi   magge
tīṇi    sampayutte    tīṇi    atthiyā    tīṇi   natthiyā   satta   vigate
satta avigate tīṇi.
     [55] Nahetuyā nava naārammaṇe nava.
     [56] Ārammaṇapaccayā nahetuyā nava.
     [57] Nahetupaccayā ārammaṇe nava.
         Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
                 Vedanāttikahetudukaṃ niṭṭhitaṃ.
                            ----------



             The Pali Tipitaka in Roman Character Volume 44 page 344-349. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1947&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1947&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1947&items=22              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1947&items=22              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1947              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :