![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
![]() |
![]() |
Hetudukasāsavadukaṃ [55] Hetuṃ sāsavaṃ dhammaṃ paṭicca hetu sāsavo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ sāsavaṃ dhammaṃ paṭicca nahetu sāsavo dhammo uppajjati hetupaccayā: tīṇi . hetuṃ sāsavañca nahetuṃ sāsavañca dhammaṃ paṭicca hetu sāsavo dhammo uppajjati hetupaccayā: tīṇi. [56] Hetuyā nava avigate nava. Sabbattha vitthāro. [57] Hetuṃ anāsavaṃ dhammaṃ paṭicca hetu anāsavo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ anāsavaṃ dhammaṃ paṭicca nahetu anāsavo dhammo uppajjati hetupaccayā: tīṇi . hetuṃ anāsavañca nahetuṃ anāsavañca dhammaṃ paṭicca hetu anāsavo dhammo uppajjati hetupaccayā: tīṇi. [58] Hetuyā nava avigage nava. Sabbattha vitthāro. Hetudukasāsavadukaṃ niṭṭhitaṃ. -------The Pali Tipitaka in Roman Character Volume 44 page 582. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=3149&items=4 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=3149&items=4&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=3149&items=4 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=3149&items=4 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=3149 Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com