ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Sanidassanattikaāsavaduke
                   nasanidassanattikanoāsavadukaṃ
     [576]   Anidassanaappaṭighaṃ   āsavaṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho   noāsavo   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    āsavaṃ    dhammaṃ    paṭicca   nasanidassanasappaṭigho   noāsavo
dhammo    uppajjati    hetupaccayā:   .pe.   anidassanaappaṭighaṃ   āsavaṃ
dhammaṃ    paṭicca    nasanidassanasappaṭigho    noāsavo    ca   naanidassana-
sappaṭigho noāsavo ca dhammā uppajjanti hetupaccayā:.
     [577] Hetuyā cha.
     [578]   Anidassanaappaṭighaṃ   noāsavaṃ   dhammaṃ  paṭicca  nasanidassana-
sappaṭigho   nanoāsavo   dhammo   uppajjati  hetupaccayā:   anidassana-
appaṭighaṃ   noāsavaṃ   dhammaṃ   paṭicca   naanidassanasappaṭigho   nanoāsavo
dhammo    uppajjati   hetupaccayā:   anidassanaappaṭighaṃ   noāsavaṃ   dhammaṃ
paṭicca    nasanidassanasappaṭigho    nanoāsavo    ca    naanidassanasappaṭigho
Nanoāsavo ca dhammā uppajjanti hetupaccayā:.
     [579] Hetuyā tīṇi.
          Sanidassanattikasāsavaduke nasanidassanattikanasāsavadukaṃ
     [580]   Anidassanaappaṭighaṃ   sāsavaṃ   dhammaṃ   paccayā  nasanidassana-
sappaṭigho    nasāsavo   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    sāsavaṃ    dhammaṃ    paccayā   naanidassanasappaṭigho   nasāsavo
dhammo    uppajjati    hetupaccayā:    anidassanaappaṭighaṃ   sāsavaṃ   dhammaṃ
paccayā     nasanidassanasappaṭigho    nasāsavo    ca    naanidassanasappaṭigho
nasāsavo ca dhammā uppajjanti hetupaccayā:.
     [581] Hetuyā tīṇi.
     [582]   Anidassanaappaṭighaṃ   anāsavaṃ   dhammaṃ   paṭicca  nasanidassana-
sappaṭigho   naanāsavo   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    anāsavaṃ    dhammaṃ   paṭicca   naanidassanasappaṭigho   naanāsavo
dhammo    uppajjati   hetupaccayā:   .pe.   anidassanasappaṭighaṃ   anāsavaṃ
dhammaṃ     paṭicca     nasanidassanasappaṭigho   naanāsavo   ca   naanidassana-
sappaṭigho naanāsavo ca dhammā uppajjanti hetupaccayā:.
     [583] Hetuyā cha.
                Sanidassanattikaāsavasampayuttaduke
                nasanidassanattikanaāsavasampayuttadukaṃ
     [584]     Anidassanaappaṭighaṃ    āsavasampayuttaṃ    dhammaṃ    paṭicca
Nasanidassanasappaṭigho       naāsavasampayutto       dhammo      uppajjati
hetupaccayā:     anidassanaappaṭighaṃ     āsavasampayuttaṃ    dhammaṃ    paṭicca
naanidassanasappaṭigho       naāsavasampayutto       dhammo      uppajjati
hetupaccayā:     .pe.     anidassanaappaṭighaṃ    āsavasampayuttaṃ    dhammaṃ
paṭicca     nasanidassanasappaṭigho    naāsavasampayutto    ca    naanidassana-
sappaṭigho naāsavasampayutto ca dhammā uppajjanti hetupaccayā:.
     [585] Hetuyā cha.
     [586]     Anidassanaappaṭighaṃ    āsavavippayuttaṃ    dhammaṃ    paṭicca
nasanidassanasappaṭigho       naāsavavippayutto       dhammo      uppajjati
hetupaccayā:.
     [587] Hetuyā tīṇi.
                 Sanidassanattikaāsavasāsavaduke
                 nasanidassanattikanaāsavasāsavadukaṃ
     [588]    Anidassanaappaṭighaṃ   āsavañcevasāsavañca   dhammaṃ   paṭicca
naanidassanaappaṭigho     naāsavocevanaanāsavoca     dhammo     uppajjati
hetupaccayā:      anidassanaappaṭighaṃ      āsavañcevasāsavañca      dhammaṃ
paṭicca      nasanidassanasappaṭigho      naāsavocevanaanāsavoca     dhammo
uppajjati    hetupaccayā:    .pe.    anidassanaappaṭighaṃ    āsavañceva-
sāsavañca     dhammaṃ     paṭicca    nasanidassanasappaṭigho    naāsavoceva-
naanāsavoca    naanidassanasappaṭigho    naāsavocevanaanāsavoca    dhammā
Uppajjanti hetupaccayā:.
     [589] Hetuyā cha.
     [590]   Anidassanaappaṭighaṃ   sāsavañcevanocaāsavaṃ   dhammaṃ   paṭicca
nasanidassanasappaṭigho     naanāsavocevananocaāsavo    dhammo    uppajjati
hetupaccayā:      anidassanaappaṭighaṃ      sāsavañcevanocaāsavaṃ     dhammaṃ
paṭicca     naanidassanasappaṭigho     naanāsavocevananocaāsavo     dhammo
uppajjati     hetupaccayā:     anidassanaappaṭighaṃ    sāsavañcevanocaāsavaṃ
dhammaṃ      paṭicca     nasanidassanasappaṭigho     naanāsavocevananocaāsavo
naanidassanaappaṭigho    naanāsavocevananocaāsavo    dhammā    uppajjanti
hetupaccayā:.
     [591] Hetuyā tīṇi.
              Sanidassanattikaāsavaāsavasampayuttaduke
              nasanidassanattikanaāsavaāsavasampayuttadukaṃ
     [592]       Anidassanaappaṭighaṃ       āsavañcevaāsavasampayuttañca
dhammaṃ     paṭicca    nasanidassanasappaṭigho    naāsavocevanaāsavavippayuttoca
dhammo   uppajjati   hetupaccayā:   anidassanaappaṭighaṃ   āsavañcevaāsava-
sampayuttañca    dhammaṃ    paṭicca    naanidassanasappaṭigho    naāsavoceva-
naāsavavippayuttoca    dhammo    uppajjati    hetupaccayā:   anidassana-
appaṭighaṃ    āsavañcevaāsavasampayuttañca    dhammaṃ   paṭicca   nasanidassana-
sappaṭigho       naāsavocevanaāsavavippayuttoca      naanidassanaappaṭigho
Naāsavocevanaāsavavippayuttoca dhammā uppajjanti hetupaccayā:.
     [593] Hetuyā tīṇi.
     [594]    Anidassanaappaṭighaṃ   āsavasampayuttañcevanocaāsavaṃ   dhammaṃ
paṭicca       nasanidassanasappaṭigho       naāsavavippayuttocevananocaāsavo
dhammo uppajjati hetupaccayā:.
     [595] Hetuyā tīṇi.
              Sanidassanattikaāsavavippayuttasāsavaduke
              nasanidassanattikaāsavavippayuttanasāsavadukaṃ
     [596]   Anidassanaappaṭighaṃ   āsavavippayuttaṃ  sāsavaṃ  dhammaṃ  paccayā
nasanidassanasappaṭigho    āsavavippayutto    nasāsavo    dhammo   uppajjati
hetupaccayā:   anidassanaappaṭighaṃ   āsavavippayuttaṃ   sāsavaṃ  dhammaṃ  paccayā
naanidassanasappaṭigho    āsavavippayutto    nasāsavo    dhammo   uppajjati
hetupaccayā:   anidassanaappaṭighaṃ   āsavavippayuttaṃ   sāsavaṃ  dhammaṃ  paccayā
nasanidassanasappaṭigho   āsavavippayutto   nasāsavo   ca  naanidassanasappaṭigho
āsavavippayutto nasāsavo ca dhammā uppajjanti hetupaccayā:.
     [597] Hetuyā tīṇi.
     [598]   Anidassanaappaṭighaṃ   āsavavippayuttaṃ  anāsavaṃ  dhammaṃ  paṭicca
naanidassanaappaṭigho    āsavavippayutto    naanāsavo   dhammo   uppajjati
hetupaccayā:     anidassanaappaṭighaṃ    āsavavippayuttaṃ    anāsavaṃ    dhammaṃ
Paṭicca    nasanidassanasappaṭigho    āsavavippayutto    naanāsavo    dhammo
uppajjati    hetupaccayā:    .pe.    anidassanaappaṭighaṃ   āsavavippayuttaṃ
anāsavaṃ     dhammaṃ     paṭicca     nasanidassanasappaṭigho    āsavavippayutto
naanāsavo    ca    naanidassanasappaṭigho    āsavavippayutto    naanāsavo
ca dhammā uppajjanti hetupaccayā:.
     [599] Hetuyā cha.



             The Pali Tipitaka in Roman Character Volume 45 page 272-277. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1096&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1096&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1096&items=24              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1096&items=24              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1096              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :