Hetudukadassanenapahātabbaduke nahetudukanadassanenapahātabbadukaṃ
[1021] Hetuṃ dassanenapahātabbaṃ dhammaṃ paṭicca nahetu nadassanena-
pahātabbo dhammo uppajjati hetupaccayā:.
[1022] Hetuyā tīṇi.
[1023] Nahetuṃ nadassanenapahātabbaṃ dhammaṃ paṭicca nanahetu
nanadassanenapahātabbo dhammo uppajjati hetupaccayā: tīṇiyeva.
Hetudukadassanenapahātabbahetukaduke
nahetudukanadassanenapahātabbahetukadukaṃ
[1024] Hetuṃ dassanenapahātabbahetukaṃ ... Tīṇiyeva.
[1025] Nahetuṃ nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nanahetu
nanadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:.
[1026] Hetuyā ekaṃ.
.pe.
Hetudukasaraṇaduke nahetudukanasaraṇadukaṃ
[1027] Hetuṃ saraṇaṃ dhammaṃ paṭicca nahetu nasaraṇo dhammo
uppajjati hetupaccayā: nahetuṃ saraṇaṃ dhammaṃ paṭicca nanahetu
nasaraṇo dhammo uppajjati hetupaccayā: hetuṃ saraṇañca nahetuṃ
saraṇañca dhammaṃ paṭicca nahetu nasaraṇo dhammo uppajjati
hetupaccayā:
[1028] Hetuyā tīṇi.
[1029] Nahetuṃ araṇaṃ dhammaṃ paccayā nanahetu naaraṇo dhammo
uppajjati hetupaccayā:.
[1030] Nahetuṃ araṇaṃ dhammaṃ paṭicca 1- nanahetu naaraṇo dhammo
uppajjati hetupaccayā: nahetuṃ araṇaṃ dhammaṃ paṭicca 2- nahetu
naaraṇo ca nanahetu naaraṇo ca dhammā uppajjanti hetupaccayā:.
[1031] Hetuyā tīṇi.
--------------
Sahetukadukahetuduke nasahetukadukanahetudukaṃ
[1032] Sahetukaṃ hetuṃ dhammaṃ paṭicca nasahetuko nahetu dhammo
uppajjati hetupaccayā: tīṇi . ahetukaṃ hetuṃ dhammaṃ paṭicca naahetuko
nahetu dhammo uppajjati hetupaccayā: tīṇi.
[1033] Hetuyā cha.
[1034] Sahetukaṃ nahetuṃ dhammaṃ paṭicca naahetuko nanahetu
@Footnote: 1-2 Ma. paccayā.
Dhammo uppajjati hetupaccayā.
[1035] Hetuyā tīṇi.
Hetusampayuttadukahetuduke nahetusampayuttadukanahetudukaṃ
[1036] Hetusampayuttaṃ hetuṃ dhammaṃ paṭicca nahetusampayutto
nahetu dhammo uppajjati hetupaccayā: tīṇi . hetuvippayuttaṃ
hetuṃ dhammaṃ paṭicca nahetuvippayutto nahetu dhammo uppajjati
hetupaccayā: tīṇi.
[1037] Hetuyā cha.
[1038] Hetusampayuttaṃ nahetuṃ dhammaṃ paṭicca nahetuvippayutto
nanahetu dhammo uppajjati hetupaccayā:.
[1039] Hetuyā tīṇi.
Hetusahetukadukahetuduke nahetusahetukadukanahetudukaṃ
[1040] Hetuñcevasahetukañca hetuṃ dhammaṃ paṭicca
nahetucevanaahetukoca nahetu dhammo uppajjati hetupaccayā:.
[1041] Hetuyā ekaṃ.
[1042] Sahetukañcevanacahetuṃ nahetuṃ dhammaṃ paṭicca
naahetukocevananahetuca nanahetu dhammo uppajjati hetupaccayā:.
[1043] Hetuyā ekaṃ.
Hetuhetusampayuttadukahetuduke nahetuhetusampayuttadukanahetudukaṃ
[1044] Hetuñcevahetusampayuttañca hetuṃ dhammaṃ paṭicca
Nahetucevanahetuvippayuttoca nahetu dhammo uppajjati hetupaccayā:.
[1045] Hetuyā ekaṃ.
[1046] Hetusampayuttañcevanacahetuṃ nahetuṃ dhammaṃ paṭicca nahetu-
vippayuttocevananahetuca nanahetu dhammo uppajjati hetupaccayā:.
[1047] Hetuyā ekaṃ.
The Pali Tipitaka in Roman Character Volume 45 page 333-336.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1541&items=27
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1541&items=27&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1541&items=27
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1541&items=27
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=1541
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com