Nakāmāvacaradukaṃ
[176] Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati
hetupaccayā: tīṇi . nanakāmāvacaraṃ dhammaṃ paṭicca nanakāmāvacaro
dhammo uppajjati hetupaccayā: tīṇi . nakāmāvacarañca nanakāmāvacarañca
dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: tīṇi.
[177] Hetuyā nava.
Narūpāvacaradukaṃ
[178] Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
hetupaccayā: tīṇi . nanarūpāvacaraṃ dhammaṃ paṭicca nanarūpāvacaro dhammo
uppajjati hetupaccayā: tīṇi . narūpāvacarañca nanarūpāvacarañca
dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: tīṇi.
[179] Hetuyā nava.
Naarūpāvacaradukaṃ
[180] Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo
Uppajjati hetupaccayā: ekaṃ . nanaarūpāvacaraṃ dhammaṃ paṭicca
nanaarūpāvacaro dhammo uppajjati hetupaccayā: tīṇi .
Naarūpāvacarañca nanaarūpāvacarañca dhammaṃ paṭicca nanaarūpāvacaro
dhammo uppajjati hetupaccayā: ekaṃ.
[181] Hetuyā pañca.
Napariyāpannadukaṃ
[182] Napariyāpannaṃ dhammaṃ paṭicca napariyāpanno dhammo
uppajjati hetupaccayā: tīṇi . naapariyāpannaṃ dhammaṃ paṭicca
naapariyāpanno dhammo uppajjati hetupaccayā: ekaṃ .
Napariyāpannañca naapariyāpannañca dhammaṃ paṭicca
naapariyāpanno dhammo uppajjati hetupaccayā: ekaṃ.
[183] Hetuyā pañca.
Naniyyānikadukaṃ
[184] Naniyyānikaṃ dhammaṃ paṭicca naniyyāniko dhammo uppajjati
hetupaccayā: ekaṃ . naaniyyānikaṃ dhammaṃ paṭicca naaniyyāniko dhammo
uppajjati hetupaccayā: tīṇi . naniyyānikañca naaniyyānikañca dhammaṃ
paṭicca naniyyāniko dhammo uppajjati hetupaccayā: ekaṃ.
[185] Hetuyā pañca.
Naniyatadukaṃ
[186] Naniyataṃ dhammaṃ paṭicca naniyato dhammo uppajjati
hetupaccayā: ekaṃ . naaniyataṃ dhammaṃ paṭicca naaniyato dhammo
uppajjati hetupaccayā: tīṇi . naniyatañca naaniyatañca
dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā: ekaṃ.
[187] Hetuyā pañca.
Nasauttaradukaṃ
[188] Nasauttaraṃ dhammaṃ paṭicca nasauttaro dhammo uppajjati
hetupaccayā: tīṇi . naanuttaraṃ dhammaṃ paṭicca naanuttaro dhammo
uppajjati hetupaccayā: ekaṃ . nasauttarañca naanuttarañca
dhammaṃ paṭicca nasauttaro dhammo uppajjati hetupaccayā: ekaṃ.
[189] Hetuyā pañca.
Nasaraṇadukaṃ
[190] Nasaraṇaṃ dhammaṃ paṭicca nasaraṇo dhammo uppajjati
hetupaccayā: ekaṃ . naaraṇaṃ dhammaṃ paṭicca naaraṇo dhammo
uppajjati hetupaccayā: tīṇi . nasaraṇañca naaraṇañca dhammaṃ
paṭicca nasaraṇo dhammo uppajjati hetupaccayā: ekaṃ.
[191] Hetuyā pañca.
Paccanīyadukapaṭṭhānaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 45 page 49-51.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=176&items=16
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=176&items=16&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=176&items=16
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=176&items=16
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=176
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com