Nasanidassanadukanasanidassanattike sanidassanadukasanidassanattikaṃ
[438] Nasanidassanaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassano
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[439] Hetuyā ekaṃ.
[440] Nasanidassanaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca
anidassano anidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[441] Hetuyā ekaṃ.
[442] Nasanidassanaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca anidassano
anidassanaappaṭigho dhammo uppajjati hetupaccayā:.
[443] Hetuyā ekaṃ.
Nasappaṭighadukanasanidassanattike sappaṭighadukasanidassanattikaṃ
[444] Nasappaṭighaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sappaṭigho
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . naappaṭighaṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca naappaṭigho sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ . nasappaṭighaṃ nasanidassana-
sappaṭighañca naappaṭighaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca
sappaṭigho sanidassanasappaṭigho dhammo uppajjati hetupaccayā:
ekaṃ. Sabbattha tīṇi.
[445] Nasappaṭighaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca sappaṭigho
anidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[446] Hetuyā ekaṃ.
[447] Naappaṭighaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca appaṭigho
anidassanaappaṭigho dhammo uppajjati hetupaccayā:.
[448] Hetuyā ekaṃ.
Narūpīdukanasanidassanattike rūpīdukasanidassanattikaṃ
[449] Narūpiṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca rūpī sanidassanasappaṭigho
Dhammo uppajjati hetupaccayā:.
[450] Hetuyā tīṇi.
[451] Narūpiṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca rūpī anidassanasappaṭigho
dhammo uppajjati hetupaccayā:.
[452] Hetuyā tīṇi.
[453] Naarūpiṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca rūpī anidassanaappaṭigho
dhammo uppajjati hetupaccayā:.
[454] Hetuyā ekaṃ.
Nalokiyadukanasanidassanattike lokiyadukasanidassanattikaṃ
[455] Nalokiyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca lokiyo
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ .
Nanalokuttaraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca lokiyo sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ . gaṇitakena
gaṇetabbā tīṇi pañhā.
[456] Nalokiyaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca lokiyo
anidassanasappaṭigho .... Tīṇiyeva pañhā kātabbā.
[457] Nalokuttaraṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca lokiyo
anidassanaappaṭigho dhammo uppajjati hetupaccayā:.
[458] Hetuyā ekaṃ.
Nakenaciviññeyyadukanasanidassanattike
kenaciviññeyyadukasanidassanattikaṃ
[459] Nakenaciviññeyyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca kenaci-
viññeyyo sanidassanasappaṭigho dhammo uppajjati hetupaccayā:
... kenacinaviññeyyo sanidassanasappaṭigho dhammo uppajjati hetupaccayā:
... kenaciviññeyyo sanidassanasappaṭigho ca kenacinaviññeyyo
sanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā: tīṇi .
Nakenacinaviññeyyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca ... tīṇiyeva .
Nakenaciviññeyyaṃ nasanidassanasappaṭighañca nakenacinaviññeyyaṃ
nasanidassanasappaṭighañca dhammaṃ paṭicca ... tīṇiyeva . sabbattha nava .
Nakenaciviññeyya naanidassanasappaṭighassa purimasadisaṃ navapañhaṃ 1-
kātabbā . nakenaciviññeyyanaanidassanaappaṭighamūlassa
navapañhameva 2-.
The Pali Tipitaka in Roman Character Volume 45 page 415-418.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2130&items=22
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2130&items=22&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2130&items=22
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2130&items=22
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2130
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com