Paccanīyānulomatikadukapaṭṭhānaṃ
nakusalattikahetuduke kusalattikahetudukaṃ
[562] Nakusalaṃ nahetuṃ dhammaṃ paṭicca akusalo hetu dhammo
uppajjati hetupaccayā: nakusalaṃ nahetuṃ dhammaṃ paṭicca abyākato
hetu dhammo uppajjati hetupaccayā: . naakusalaṃ nahetuṃ dhammaṃ
paṭicca kusalo hetu dhammo uppajjati hetupaccayā: naakusalaṃ
nahetuṃ dhammaṃ paṭicca abyākato hetu dhammo uppajjati hetupaccayā:.
Naabyākataṃ nahetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati
hetupaccayā: naabyākataṃ nahetuṃ dhammaṃ paṭicca akusalo hetu
dhammo uppajjati hetupaccayā: . nakusalaṃ nahetuñca naabyākataṃ
nahetuñca dhammaṃ paṭicca akusalo hetu dhammo uppajjati
hetupaccayā: . naakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ
paṭicca kusalo hetu dhammo uppajjati hetupaccayā: . nakusalaṃ
nahetuñca naakusalaṃ nahetuñca dhammaṃ paṭicca abyākato hetu
dhammo uppajjati hetupaccayā:.
[563] Hetuyā nava.
[564] Nakusalaṃ nanahetuṃ dhammaṃ paṭicca akusalo nahetu dhammo
uppajjati hetupaccayā: nakusalaṃ nanahetuṃ dhammaṃ paṭicca abyākato
nahetu dhammo uppajjati hetupaccayā: tīṇi . naakusalaṃ
Nanahetuṃ dhammaṃ paṭicca kusalo nahetu dhammo uppajjati hetupaccayā:
naakusalaṃ nanahetuṃ dhammaṃ paṭicca abyākato nahetu dhammo uppajjati
hetupaccayā: tīṇi . naabyākataṃ nanahetuṃ dhammaṃ paṭicca abyākato
nahetu dhammo uppajjati hetupaccayā: pañca . nakusalaṃ nanahetuñca
naabyākataṃ nanahetuñca dhammaṃ paṭicca akusalo nahetu dhammo uppajjati
hetupaccayā: tīṇi . naakusalaṃ nanahetuñca naabyākataṃ nanahetuñca
dhammaṃ paṭicca: ... tīṇi . nakusalaṃ nanahetuñca naakusalaṃ nanahetuñca
dhammaṃ paṭicca abyākato nahetu dhammo uppajjati hetupaccayā: ekaṃ.
[565] Hetuyā aṭṭhārasa.
Nakusalattikanasahetukaduke kusalattikasahetukadukaṃ
[566] Nakusalaṃ nasahetukaṃ dhammaṃ paṭicca akusalo sahetuko dhammo
uppajjati hetupaccayā: nakusalaṃ nasahetukaṃ dhammaṃ paṭicca abyākato
sahetuko dhammo uppajjati hetupaccayā: . naakusalaṃ nasahetukaṃ
dhammaṃ paṭicca abyākato sahetuko dhammo uppajjati hetupaccayā: .
Naabyākataṃ nasahetukaṃ dhammaṃ paṭicca akusalo sahetuko dhammo
uppajjati hetupaccayā: . nakusalaṃ nasahetukañca naabyākataṃ
nasahetukañca dhammaṃ paṭicca akusalo sahetuko dhammo uppajjati
hetupaccayā: . nakusalaṃ nasahetukañca naakusalaṃ nasahetukañca
dhammaṃ paṭicca abyākato sahetuko dhammo uppajjati hetupaccayā:.
[567] Hetuyā cha.
[568] Nakusalaṃ naahetukaṃ dhammaṃ paṭicca abyākato ahetuko
dhammo uppajjati hetupaccayā: . naakusalaṃ naahetukaṃ dhammaṃ
paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā: .
Naabyākataṃ naahetukaṃ dhammaṃ paṭicca abyākato ahetuko dhammo
uppajjati hetupaccayā: . nakusalaṃ naahetukañca naabyākataṃ
naahetukañca dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati
hetupaccayā: . naakusalaṃ naahetukañca naabyākataṃ naahetukañca
dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā: .
Nakusalaṃ naahetukañca naakusalaṃ naahetukañca dhammaṃ paṭicca abyākato
ahetuko dhammo uppajjati hetupaccayā:.
[569] Hetuyā cha.
Nakusalattikanahetusampayuttaduke kusalattikahetusampayuttadukaṃ
[570] Nakusalaṃ nahetusampayuttaṃ dhammaṃ paṭicca akusalo hetusampayutto
dhammo uppajjati hetupaccayā: nakusalaṃ nahetusampayuttaṃ dhammaṃ paṭicca
abyākato hetusampayutto dhammo uppajjati hetupaccayā . naakusalaṃ
nahetusampayuttaṃ dhammaṃ paṭicca abyākato hetusampayutto dhammo
uppajjati hetupaccayā:. Sahetukasadisaṃ.
[571] Hetuyā cha.
[572] Nakusalaṃ nahetuvippayuttaṃ dhammaṃ paṭicca abyākato
hetuvippayutto dhammo uppajjati hetupaccayā: ahetukasadisaṃ. Cha.
Nakusalattikanahetusahetukaduke kusalattikahetusahetukadukaṃ
[573] Nakusalaṃ nahetuñcevanaahetukañca dhammaṃ paṭicca akusalo
hetucevasahetukoca dhammo uppajjati hetupaccayā: nakusalaṃ nahetuñ-
cevanaahetukañca dhammaṃ paṭicca abyākato hetucevasahetukoca
dhammo uppajjati hetupaccayā: . naakusale dve . naabyākate
dve . paṭhamaṃ gaṇitakena ekaṃ . dutiyaṃ gaṇitakena ekaṃ . tatiyaṃ
gaṇitakena ekaṃ. Sabbattha navapañhā.
[574] Nakusalaṃ naahetukañcevananahetuñca dhammaṃ paṭicca akusalo
sahetukocevanacahetu dhammo uppajjati hetupaccayā: hetucevasahetukasadisaṃ.
Nava.
Nakusalattikanahetuhetusampayuttaduke
kusalattikahetuhetusampayuttadukaṃ
[575] Nakusalaṃ nahetuñcevanahetuvippayuttañca dhammaṃ paṭicca
akusalo hetucevahetusampayuttoca dhammo uppajjati hetupaccayā:.
[576] Hetuyā nava.
[577] Nakusalaṃ nahetuvippayuttañcevananahetuñca dhammaṃ paṭicca
akusalo hetusampayuttocevanacahetu dhammo uppajjati hetupaccayā:.
[578] Hetuyā nava.
Nakusalattikanahetunasahetukaduke kusalattikanahetusahetukadukaṃ
[579] Nakusalaṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca abyākato
nahetu sahetuko dhammo uppajjati hetupaccayā:.
[580] Hetuyā tīṇi.
[581] Nakusalaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca akusalo
nahetuahetuko dhammo uppajjati hetupaccayā: . gaṇitakaṃ ekaṃ .
Tīṇi pañhā . naakusalaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca abyākato
nahetu ahetuko dhammo uppajjati hetupaccayā:.
[582] Hetuyā cha.
The Pali Tipitaka in Roman Character Volume 45 page 433-437.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2254&items=21
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2254&items=21&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2254&items=21
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2254&items=21
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2254
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com