Navedanāttikanahetuduke vedanāttikahetudukaṃ
[648] Nasukhāyavedanāyasampayuttaṃ nahetuṃ dhammaṃ paṭicca
sukhāyavedanāyasampayutto hetu dhammo uppajjati hetupaccayā:
nasukhāyavedanāyasampayuttaṃ nahetuṃ dhammaṃ paṭicca dukkhāyavedanāyasampayutto
hetu dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ
nahetuṃ dhammaṃ paṭicca adukkhamasukhāyavedanāyasampayutto hetu dhammo
uppajjati hetupaccayā: tīṇi . nadukkhāyavedanāyasampayuttaṃ nahetuṃ
dhammaṃ paṭicca dukkhāyavedanāyasampayutto hetu dhammo uppajjati
hetupaccayā: tīṇi . naadukkhamasukhāyavedanāyasampayuttaṃ nahetuṃ
dhammaṃ paṭicca adukkhamasukhāyavedanāyasampayutto hetu dhammo
uppajjati hetupaccayā: tīṇi . nasukhāyavedanāyasampayuttaṃ nahetuñca
naadukkhamasukhāyavedanāyasampayuttaṃ nahetuñca dhammaṃ paṭicca
sukhāyavedanāyasampayutto hetu dhammo uppajjati hetupaccayā: tīṇi .
Dutiyaṃ gaṇitakena tīṇi.
[649] Hetuyā ekavīsa.
[650] Nasukhāyavedanāyasampayuttaṃ nanahetuṃ dhammaṃ paṭicca
dukkhāyavedanāyasampayutto nahetu dhammo uppajjati hetupaccayā:
dve . nadukkhāyavedanāyasampayuttaṃ nanahetuṃ ... dve pañhāyeva .
Naadukkhamasukhāyavedanāyasampayuttaṃ nanahetuṃ ... dveyeva . paṭhamaṃ
gaṇitakena ekaṃ. Dutiyaṃ gaṇitakena ekaṃ. Tatiyaṃ gaṇitakena ekaṃ.
[651] Hetuyā nava.
Navipākattikanahetuduke vipākattikahetudukaṃ
[652] Navipākaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati
hetupaccayā: navipākaṃ nahetuṃ dhammaṃ paṭicca vipākadhammadhammo hetu dhammo
uppajjati hetupaccayā: navipākaṃ nahetuṃ dhammaṃ paṭicca nevavipāka-
navipākadhammadhammo hetu dhammo uppajjati hetupaccayā: tīṇi .
Navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati
hetupaccayā: navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca nevavipākanavipāka-
dhammadhammo hetu dhammo uppajjati hetupaccayā: dve . nanevavipāka-
navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati
hetupaccayā: nanevavipākanavipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāka-
dhammadhammo hetu dhammo uppajjati hetupaccayā: dve. Navipākaṃ nahetuñca
nanevavipākanavipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu
Dhammo uppajjati hetupaccayā: ekaṃ . navipākadhammadhammaṃ nahetuñca
nanevavipākanavipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu
dhammo uppajjati hetupaccayā: ekaṃ . navipākaṃ nahetuñca navipāka-
dhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu dhammo uppajjati
hetupaccayā: ekaṃ . navipākaṃ nahetuñca navipākadhammadhammaṃ nahetuñca
dhammaṃ paṭicca nevavipākanavipākadhammadhammo hetu dhammo uppajjati
hetupaccayā:.
[653] Hetuyā ekādasa.
[654] Navipākaṃ nanahetuṃ dhammaṃ paṭicca vipākadhammadhammo nahetu
dhammo uppajjati hetupaccayā:.
[655] Hetuyā aṭṭhārasa. Saṅkhittaṃ.
Naupādinnupādāniyattikanahetuduke
upādinnupādāniyattikahetudukaṃ
[656] Naupādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo
hetu dhammo uppajjati hetupaccayā:.
[657] Hetuyā nava.
[658] Naupādinnupādāniyaṃ nanahetuṃ dhammaṃ paṭicca
anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā:.
[659] Hetuyā aṭṭhārasa.
Nasaṅkiliṭṭhasaṅkilesikattikanahetuduke
saṅkiliṭṭhasaṅkilesikattikahetudukaṃ
[660] Nasaṅkiliṭṭhasaṅkilesikaṃ nahetuṃ dhammaṃ paṭicca
asaṅkiliṭṭhasaṅkilesiko hetu dhammo uppajjati hetupaccayā:.
[661] Hetuyā nava.
Navitakkattikanahetuduke vitakkattikahetudukaṃ
[662] Nasavitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro
hetu dhammo uppajjati hetupaccayā:.
[663] Hetuyā paṇṇarasa.
Napītittikanahetuduke pītittikahetudukaṃ
[664] Napītisahagataṃ nahetuṃ dhammaṃ paṭicca pītisahagato hetu
dhammo uppajjati hetupaccayā:. Aṭṭhavīsa.
Nadassanattikanahetuduke dassanattikahetudukaṃ
[665] Nadassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca bhāvanāyapahātabbo
hetu dhammo uppajjati hetupaccayā:.
[666] Hetuyā nava.
Nadassanenapahātabbahetukattikanahetuduke
dassanenapahātabbahetukattikahetudukaṃ
[667] Nadassanenapahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca
bhāvanāyapahātabbahetuko hetu dhammo uppajjati hetupaccayā:.
[668] Hetuyā nava.
[669] Naācayagāmiṃ nahetuṃ dhammaṃ paṭicca apacayagāmī hetu
dhammo uppajjati hetupaccayā:.
[670] Hetuyā nava.
Nasekkhattikanahetuduke sekkhattikahetudukaṃ
[671] Nasekkhaṃ nahetuṃ dhammaṃ paṭicca asekkho hetu dhammo
uppajjati hetupaccayā:.
[672] Hetuyā nava.
The Pali Tipitaka in Roman Character Volume 45 page 445-449.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2340&items=25
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2340&items=25&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2340&items=25
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2340&items=25
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2340
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com