Nakusalattikanahīnattike kusalattikahīnattikaṃ
[968] Nakusalaṃ nahīnaṃ dhammaṃ paccayā akusalo hīnodhammo
uppajjati hetupaccayā:.
[969] Hetuyā tīṇi.
[970] Nakusalaṃ namajjhimaṃ dhammaṃ paṭicca abyākato majjhimo
dhammo uppajjati hetupaccayā:.
[971] Hetuyā cha.
[972] Nakusalaṃ napaṇītaṃ dhammaṃ paccayā kusalo paṇīto dhammo
uppajjati hetupaccayā:.
[973] Hetuyā cha.
Nakusalattikanamicchattattike kusalattikamicchattattikaṃ
[974] Nakusalaṃ namicchattaniyataṃ dhammaṃ paccayā akusalo
micchattaniyato dhammo uppajjati hetupaccayā:.
[975] Hetuyā tīṇi.
[976] Nakusalaṃ nasammattaniyataṃ dhammaṃ paccayā kusalo sammattaniyato
dhammo uppajjati hetupaccayā:.
[977] Hetuyā tīṇi.
[978] Nakusalaṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato
dhammo uppajjati hetupaccayā:.
[979] Hetuyā pañca.
Nakusalattikanamaggārammaṇattike
kusalattikamaggārammaṇattikaṃ
[980] Nakusalaṃ namaggārammaṇaṃ dhammaṃ paccayā kusalo maggārammaṇo
dhammo uppajjati hetupaccayā:.
[981] Hetuyā cha.
[982] Nakusalaṃ namaggahetukaṃ dhammaṃ paccayā kusalo maggahetuko
dhammo uppajjati hetupaccayā:.
[983] Hetuyā cha.
[984] Nakusalaṃ namaggādhipatiṃ dhammaṃ paccayā kusalo maggādhipati
dhammo uppajjati hetupaccayā:.
[985] Hetuyā cha.
Nakusalattikanauppannattike kusalattikauppannattikaṃ
[986] Nakusalo nauppanno dhammo kusalassa uppannassa
dhammassa ārammaṇapaccayena paccayo:.
[987] Ārammaṇe aṭṭhārasa.
[988] Nakusalo napaccuppanno dhammo kusalassa paccuppannassa
dhammassa ārammaṇapaccayena paccayo:.
[989] Ārammaṇe aṭṭhārasa.
Nakusalattikanaatītārammaṇattike
kusalattikaatītārammaṇattikaṃ
[990] Nakusalaṃ naatītārammaṇaṃ dhammaṃ paṭicca abyākato
atītārammaṇo dhammo uppajjati hetupaccayā:.
[991] Hetuyā tīṇi.
[992] Nakusalaṃ naanāgatārammaṇaṃ dhammaṃ paccayā kusalo
anāgatārammaṇo dhammo uppajjati hetupaccayā:.
[993] Hetuyā nava.
[994] Nakusalaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca abyākato
paccuppannārammaṇo dhammo uppajjati hetupaccayā:.
[995] Hetuyā tīṇi.
Nakusalattikanaajjhattārammaṇattike
kusalattikaajjhattārammaṇattikaṃ
[996] Nakusalaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca abyākato
ajjhattārammaṇo dhammo uppajjati hetupaccayā:.
[997] Hetuyā tīṇi.
[998] Nakusalaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca abyākato
bahiddhārammaṇo dhammo uppajjati hetupaccayā:.
[999] Hetuyā tīṇi.
Nakusalattikanasanidassanattike kusalattikasanidassanattikaṃ
[1000] Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . naakusalaṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ . naabyākataṃ nasanidassana-
sappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo
uppajjati hetupaccayā: ekaṃ . nakusalaṃ nasanidassanasappaṭighañca
naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . naakusalaṃ
nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca
dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati
hetupaccayā: ekaṃ . nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ
nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ.
[1001] Hetuyā cha.
[1002] Nakusalaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato
anidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[1003] Hetuyā cha.
[1004] Nakusalaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca abyākato
anidassanaappaṭigho dhammo uppajjati hetupaccayā:.
[1005] Hetuyā tīṇi.
----------
The Pali Tipitaka in Roman Character Volume 45 page 483-487.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2660&items=38
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2660&items=38&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2660&items=38
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2660&items=38
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2660
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com