Navedanāttikanakusalattike vedanāttikakusalattikaṃ
[1006] Nasukhāyavedanāyasampayuttaṃ nakusalaṃ dhammaṃ paccayā
sukhāyavedanāyasampayutto kusalo dhammo uppajjati hetupaccayā:
nasukhāyavedanāyasampayuttaṃ nakusalaṃ dhammaṃ paccayā adukkhamasukhāya-
vedanāyasampayutto kusalo dhammo uppajjati hetupaccayā: dve .
Nadukkhāyavedanāyasampayuttaṃ nakusalaṃ dhammaṃ paccayā sukhāyavedanāyasampayutto
kusalo dhammo uppajjati hetupaccayā: nadukkhāyavedanāyasampayuttaṃ
nakusalaṃ dhammaṃ paccayā adukkhamasukhāyavedanāyasampayutto kusalo dhammo
uppajjati hetupaccayā: dve . naadukkhamasukhāyavedanāyasampayuttaṃ
nakusalaṃ dhammaṃ paccayā adukkhamasukhāyavedanāyasampayutto kusalo dhammo
uppajjati hetupaccayā: naadukkhamasukhāyavedanāyasampayuttaṃ nakusalaṃ
dhammaṃ paccayā sukhāyavedanāyasampayutto kusalo dhammo uppajjati
hetupaccayā: dve. Cattāri gaṇitakena dvedve pañhā kātabbā.
[1007] Hetuyā cuddasa.
[1008] Nasukhāyavedanāyasampayuttaṃ naakusalaṃ dhammaṃ paccayā
sukhāyavedanāyasampayutto akusalo dhammo uppajjati hetupaccayā:
nasukhāyavedanāyasampayuttaṃ naakusalaṃ dhammaṃ paccayā dukkhāyavedanāyasampayutto
akusalo dhammo uppajjati hetupaccayā:.
[1009] Hetuyā ekavīsa.
[1010] Nasukhāyavedanāyasampayutto naabyākato dhammo
sukhāyavedanāyasampayuttassa abyākatassa dhammassa ārammaṇapaccayena
paccayo:.
[1011] Ārammaṇe cuddasa.
Navipākattikanakusalattike vipākattikakusalattikaṃ
[1012] Navipākaṃ nakusalaṃ dhammaṃ paccayā vipākadhammadhammo kusalo
dhammo uppajjati hetupaccayā:.
[1013] Hetuyā tīṇi.
[1014] Navipākaṃ naakusalaṃ dhammaṃ paccayā vipākadhammadhammo
akusalo dhammo uppajjati hetupaccayā:.
[1015] Hetuyā tīṇi.
[1016] Navipākaṃ naabyākataṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
abyākato dhammo uppajjati hetupaccayā:.
[1017] Hetuyā tīṇi.
Naupādinnupādāniyattikanakusalattike
upādinnupādāniyattikakusalattikaṃ
[1018] Naanupādinnupādāniyaṃ nakusalaṃ dhammaṃ paccayā
anupādinnupādāniyo kusalo dhammo uppajjati hetupaccayā:.
[1019] Hetuyā tīṇi.
[1020] Naanupādinnupādāniyaṃ naakusalaṃ dhammaṃ paccayā
anupādinnupādāniyo akusalo dhammo uppajjati hetupaccayā:.
[1021] Hetuyā tīṇi.
[1022] Naupādinnupādāniyaṃ naabyākataṃ dhammaṃ paṭicca
anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā:.
[1023] Hetuyā pañca.
Nasaṅkiliṭṭhasaṅkilesikattikanakusalattike
saṅkiliṭṭhasaṅkilesikattikakusalattikaṃ
[1024] Nasaṅkiliṭṭhasaṅkilesikaṃ nakusalaṃ dhammaṃ paccayā
asaṅkiliṭṭhasaṅkilesiko kusalo dhammo uppajjati hetupaccayā:.
[1025] Hetuyā cha.
[1026] Nasaṅkiliṭṭhasaṅkilesikaṃ naakusalaṃ dhammaṃ paccayā
saṅkiliṭṭhasaṅkilesiko akusalo dhammo uppajjati hetupaccayā:.
[1027] Hetuyā tīṇi.
[1028] Nasaṅkiliṭṭhasaṅkilesikaṃ naabyākataṃ dhammaṃ paṭicca
Asaṅkiliṭṭhasaṅkilesiko abyākato dhammo uppajjati hetupaccayā:.
[1029] Hetuyā cha.
Navitakkattikanakusalattike vitakkattikakusalattikaṃ
[1030] Nasavitakkasavicāraṃ nakusalaṃ dhammaṃ paccayā savitakkasavicāro
kusalo dhammo uppajjati hetupaccayā:.
[1031] Hetuyā paṇṇarasa.
[1032] Nasavitakkasavicāraṃ naakusalaṃ dhammaṃ paccayā savitakkasavicāro
akusalo dhammo uppajjati hetupaccayā:.
[1033] Hetuyā nava.
[1034] Nasavitakkasavicāraṃ naabyākataṃ dhammaṃ paṭicca avitakkaavicāro
abyākato dhammo uppajjati hetupaccayā:.
[1035] Hetuyā satta.
Napītittikanakusalattikepītittikakusalattikaṃ
[1036] Napītisahagataṃ nakusalaṃ dhammaṃ paccayā pītisahagato kusalo
dhammo uppajjati hetupaccayā:.
[1037] Hetuyā aṭṭhavīsa.
[1038] Napītisahagataṃ naakusalaṃ dhammaṃ paccayā pītisahagato
akusalo dhammo uppajjati hetupaccayā:.
[1039] Hetuyā aṭṭhavīsa.
The Pali Tipitaka in Roman Character Volume 45 page 487-490.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2698&items=34
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2698&items=34&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2698&items=34
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2698&items=34
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=2698
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]