Nasanidassanattikanakusalattikaṃ
[422] Nasanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca nasanidassana-
sappaṭigho nakusalo dhammo uppajjati hetupaccayā: nasanidassana-
sappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanasappaṭigho nakusalo
Dhammo uppajjati hetupaccayā: nasanidassanasappaṭighaṃ nakusalaṃ dhammaṃ
paṭicca naanidassanaappaṭigho nakusalo dhammo uppajjati hetupaccayā:
cha . naanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanasappaṭigho
nakusalo dhammo uppajjati hetupaccayā: naanidassanasappaṭighaṃ nakusalaṃ
dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo dhammo uppajjati
hetupaccayā: naanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassana-
appaṭigho nakusalo dhammo uppajjati hetupaccayā: cha . naanidassana-
appaṭighaṃ nakusalaṃ dhammaṃ paṭicca naanidassanaappaṭigho nakusalo dhammo
uppajjati hetupaccayā: cha . nasanidassanasappaṭighaṃ nakusalañca
naanidassanaappaṭighaṃ nakusalañca dhammaṃ paṭicca nasanidassanasappaṭigho
nakusalo dhammo uppajjati hetupaccayā: cha . naanidassanasappaṭighaṃ
nakusalañca naanidassanaappaṭighaṃ nakusalañca dhammaṃ paṭicca nasanidassana-
sappaṭigho nakusalo dhammo uppajjati hetupaccayā: cha.
[423] Hetuyā tiṃsa ārammaṇe nava sabbattha vitthāro.
[424] Nasanidassanasappaṭighaṃ naakusalaṃ dhammaṃ paṭicca nasanidassana-
sappaṭigho naakusalo dhammo uppajjati hetupaccayā:.
[425] Hetuyā tiṃsa ārammaṇe nava sabbattha vitthāro.
[426] Nasanidassanasappaṭighaṃ naabyākataṃ dhammaṃ paṭicca nasanidassana-
sappaṭigho naabyākato dhammo uppajjati hetupaccayā:.
[427] Hetuyā nava sabbattha nava.
Nasanidassanattikanavedanāttikaṃ
[428] Nasanidassanasappaṭighaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
... tiṃsa . nasanidassanasappaṭighaṃ nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
... tiṃsa . nasanidassanasappaṭighaṃ naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca ... Tiṃsa.
Nasanidassanattikanavipākattikaṃ
[429] Nasanidassanasappaṭighaṃ navipākaṃ dhammaṃ paṭicca ... tiṃsa.
Nasanidassanasappaṭighaṃ navipākadhammadhammaṃ paṭicca ... tiṃsa . nasanidassana-
sappaṭighaṃ nanevavipākanavipākadhammadhammaṃ paṭicca ... Nava.
Nasanidassanattikanaupādinnupādāniyattikaṃ
[430] Nasanidassanasappaṭighaṃ naupādinnupādāniyaṃ dhammaṃ paṭicca ...
Tiṃsa . nasanidassanasappaṭighaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca ...
Tiṃsa . nasanidassanasappaṭighaṃ naanupādinnaanupādāniyaṃ dhammaṃ paṭicca ...
Tiṃsa.
Nasanidassanattikanasaṅkiliṭṭhasaṅkilesikattikaṃ
[431] Nasanidassanasappaṭighaṃ nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ
paṭicca ... nasanidassanasappaṭighaṃ naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ
paṭicca ... nasanidassanasappaṭighaṃ naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ
paṭicca ....
Nasanidassanattikanavitakkattikaṃ
[432] Nasanidassanasappaṭighaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca
... nasanidassanasappaṭighaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ naavitakkaavicāraṃ dhammaṃ paṭicca ....
Nasanidassanattikanapītittikaṃ
[433] Nasanidassanasappaṭighaṃ napītisahagataṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ nasukhasahagataṃ dhammaṃ paṭicca ... nasanidassana-
sappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca ....
Nasanidassanattikanadassanattikaṃ
[434] Nasanidassanasappaṭighaṃ nadassanenapahātabbaṃ dhammaṃ
paṭicca ... nasanidassanasappaṭighaṃ nabhāvanāyapahātabbaṃ dhammaṃ paṭicca
... nasanidassanasappaṭighaṃ nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ
paṭicca ....
Nasanidassanattikanadassanenapahātabbahetukattikaṃ
[435] Nasanidassanasappaṭighaṃ nadassanenapahātabbahetukaṃ dhammaṃ
paṭicca ... nasanidassanasappaṭighaṃ nabhāvanāyapahātabbahetukaṃ dhammaṃ
paṭicca ... nasanidassanasappaṭighaṃ nanevadassanenanabhāvanāyapahātabba-
hetukaṃ dhammaṃ paṭicca ....
Nasanidassanattikanaācayagāmittikaṃ
[436] Nasanidassanasappaṭighaṃ naācayagāmiṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ naapacayagāmiṃ dhammaṃ paṭicca ... nasanidassanasappaṭighaṃ
nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca ....
Nasanidassanattikanasekkhattikaṃ
[437] Nasanidassanasappaṭighaṃ nasekkhaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ naasekkhaṃ dhammaṃ paṭicca ... nasanidassanasappaṭighaṃ
nanevasekkhānāsekkhaṃ dhammaṃ paṭicca ....
Nasanidassanattikanaparittattikaṃ
[438] Nasanidassanasappaṭighaṃ naparittaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ namahaggataṃ dhammaṃ paṭicca ... nasanidassanasappaṭighaṃ
naappamāṇaṃ dhammaṃ paṭicca ....
Nasanidassanattikanaparittārammaṇattikaṃ
[439] Nasanidassanasappaṭighaṃ naparittārammaṇaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ namahaggatārammaṇaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ naappamāṇārammaṇaṃ dhammaṃ paṭicca ....
Nasanidassanattikanahīnattikaṃ
[440] Nasanidassanasappaṭighaṃ nahīnaṃ dhammaṃ paṭicca ... Nasanidassanasappaṭighaṃ
namajjhimaṃ dhammaṃ paṭicca ... nasanidassanasappaṭighaṃ
napaṇītaṃ dhammaṃ paṭicca ....
Nasanidassanattikanamicchattattikaṃ
[441] Nasanidassanasappaṭighaṃ namicchattaniyataṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ nasammattaniyataṃ dhammaṃ paṭicca ... nasanidassanasappaṭighaṃ
naaniyataṃ dhammaṃ paṭicca ....
Nasanidassanattikanamaggārammaṇattikaṃ
[442] Nasanidassanasappaṭighaṃ namaggārammaṇaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ namaggahetukaṃ dhammaṃ paṭicca nasanidassanasappaṭighaṃ
namaggādhipatiṃ dhammaṃ paṭicca ....
Nasanidassanattikanauppannattikaṃ
[443] Nasanidassanasappaṭighaṃ naanuppannaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ nauppādiṃ dhammaṃ paṭicca ....
Nasanidassanattikanaatītattikaṃ
[444] Nasanidassanasappaṭighaṃ naatītaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ naanāgataṃ dhammaṃ paṭicca ....
Nasanidassanattikanaatītārammaṇattikaṃ
[445] Nasanidassanasappaṭighaṃ naatītārammaṇaṃ dhammaṃ paṭicca
... nasanidassanasappaṭighaṃ naanāgatārammaṇaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca ....
Nasanidassanattikanaajjhattattikaṃ
[446] Nasanidassanasappaṭighaṃ naajjhattaṃ dhammaṃ paṭicca ...
Nasanidassanasappaṭighaṃ nabahiddhā dhammaṃ paṭicca ....
Nasanidassanattikanaajjhattārammaṇattikaṃ
[447] Nasanidassanasappaṭighaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca
nasanidassanasappaṭigho naajjhattārammaṇo dhammo uppajjati
hetupaccayā: nasanidassanasappaṭighaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca
naanidassanasappaṭigho naajjhattārammaṇo dhammo uppajjati
hetupaccayā:.
[448] Hetuyā tiṃsa avigate tiṃsa sabbattha vitthāro.
[449] Nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca
nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati
hetupaccayā: nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ
paṭicca naanidassanasappaṭigho nabahiddhārammaṇo dhammo
uppajjati hetupaccayā: nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ
dhammaṃ paṭicca naanidassanaappaṭigho nabahiddhārammaṇo dhammo
uppajjati hetupaccayā: cha.
[450] Naanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca
nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati
hetupaccayā: cha.
[451] Naanidassanaappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca
naanidassanaappaṭigho nabahiddhārammaṇo dhammo uppajjati
hetupaccayā: cha.
[452] Nasanidassanasappaṭighaṃ nabahiddhārammaṇañca naanidassana-
appaṭighaṃ nabahiddhārammaṇañca dhammaṃ paṭicca nasanidassanasappaṭigho
nabahiddhārammaṇo dhammo uppajjati hetupaccayā: cha.
[453] Naanidassanasappaṭighaṃ nabahiddhārammaṇañca naanidassana-
appaṭighaṃ nabahiddhārammaṇañca dhammaṃ paṭicca nasanidassanasappaṭigho
nabahiddhārammaṇo dhammo uppajjati hetupaccayā: cha.
[454] Hetuyā tiṃsa ārammaṇe nava avigate tiṃsa.
Sahajātavārepi paccayavārepi nissayavārepi saṃsaṭṭhavārepi
sampayuttavārepi pañhāvārepi vitthāro.
Paccanīyatikattikapaṭṭhānaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 45 page 110-117.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=422&items=33
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=422&items=33&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=422&items=33
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=422&items=33
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=422
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com