Paccanīyadukadukapaṭṭhānaṃ
nahetudukanasahetukadukaṃ
[455] Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo
uppajjati hetupaccayā:.
[456] Hetuyā tīṇi ārammaṇe ekaṃ avigate tīṇi.
[457] Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo
uppajjati nahetupaccayā:.
[458] Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko
Dhammo uppajjati naārammaṇapaccayā:.
[459] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava.
[460] Nahetu nasahetuko dhammo nahetussa nasahetukassa
dhammassa hetupaccayena paccayo:.
[461] Nahetu nasahetuko dhammo nahetussa nasahetukassa dhammassa
ārammaṇapaccayena paccayo: nahetu nasahetuko dhammo nanahetussa
nasahetukassa dhammassa ārammaṇapaccayena paccayo:.
[462] Hetuyā ekaṃ ārammaṇe cattāri avigate cattāri.
[463] Nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo
uppajjati hetupaccayā: nahetuṃ naahetukaṃ dhammaṃ paṭicca nanahetu
naahetuko dhammo uppajjati hetupaccayā: nahetuṃ naahetukaṃ dhammaṃ
paṭicca nahetu naahetuko ca nanahetu naahetuko ca dhammā uppajjanti
hetupaccayā: tīṇi.
[464] Nanahetuṃ naahetukaṃ dhammaṃ paṭicca nanahetu naahetuko
dhammo uppajjati hetupaccayā: nanahetuṃ naahetukaṃ dhammaṃ paṭicca
nahetu naahetuko dhammo uppajjati hetupaccayā: nanahetuṃ naahetukaṃ
dhammaṃ paṭicca nahetu naahetuko ca nanahetu naahetuko ca dhammā
uppajjanti hetupaccayā: tīṇi.
[465] Nahetuṃ naahetukañca nanahetuṃ naahetukañca dhammaṃ
paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā:
Nahetuṃ naahetukañca nanahetuṃ naahetukañca dhammaṃ paṭicca nanahetu
naahetuko dhammo uppajjati hetupaccayā: nahetuṃ naahetukañca
nanahetuṃ naahetukañca dhammaṃ paṭicca nahetu naahetuko ca nanahetu
naahetuko ca dhammā uppajjanti hetupaccayā: tīṇi.
[466] Hetuyā nava ārammaṇe nava avigate nava sabbattha
nava.
Nahetudukanahetusampayuttadukaṃ
[467] Nahetuṃ nahetusampayuttaṃ dhammaṃ paṭicca nahetu nahetu-
sampayutto dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ
nahetuvippayuttaṃ dhammaṃ paṭicca nahetu nahetuvippayutto dhammo
upapajjati hetupaccayā: tīṇi . nanahetuṃ nahetuvippayuttaṃ dhammaṃ
paṭicca nanahetu nahetuvippayutto dhammo uppajjati hetupaccayā:
tīṇi.
[468] Hetuyā nava sabbattha vitthāro.
Nahetudukanahetusahetukadukaṃ
[469] Nahetuṃ nahetuñcevanaahetukañca dhammaṃ paṭicca nahetu
nahetucevanaahetukoca dhammo uppajjati hetupaccayā: . yāva
pañhāvārepi ekaṃ . nanahetuṃ naahetukañcevananacahetuṃ dhammaṃ
paṭicca nanahetu naahetukocevananacahetu dhammo uppajjati
hetupaccayā:.
Nahetudukanahetuhetusampayuttadukaṃ
[470] Nahetuṃ nahetuñcevanahetuvippayuttañca dhammaṃ paṭicca
nahetu nahetucevanahetuvippayuttoca dhammo uppajjati hetupaccayā: .
Nanahetuṃ nahetuvippayuttañcevananacahetuṃ dhammaṃ paṭicca nanahetu
nahetuvippayuttocevananacahetu dhammo uppajjati hetupaccayā:.
Nahetudukanahetunasahetukadukaṃ
[471] Nahetuṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nahetu-
nasahetuko dhammo uppajjati hetupaccayā: . nahetuṃ nahetuṃ
naahetukaṃ dhammaṃ paṭicca nahetu nahetu naahetuko dhammo uppajjati
hetupaccayā:.
The Pali Tipitaka in Roman Character Volume 45 page 117-120.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=455&items=17
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=455&items=17&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=455&items=17
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=455&items=17
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=455
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com