ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Nahetudukacūḷantaradukaṃ
     [472]   Nahetuṃ   naappaccayaṃ   dhammaṃ  paṭicca  nahetu  naappaccayo
dhammo   uppajjati   hetupaccayā:   nahetuṃ   naappaccayaṃ   dhammaṃ   paṭicca
nanahetu    naappaccayo    dhammo    uppajjati    hetupaccayā:   nahetuṃ
naappaccayaṃ    dhammaṃ    paṭicca    nahetu    naappaccayo    ca   nanahetu
naappaccayo ca dhammā uppajjanti hetupaccayā:.
     [473]  Nanahetuṃ   naappaccayaṃ  dhammaṃ  paṭicca  nanahetu  naappaccayo
dhammo     uppajjati     hetupaccayā:   nanahetuṃ    naappaccayaṃ    dhammaṃ
paṭicca    nahetu    naappaccayo    dhammo    uppajjati    hetupaccayā:
nanahetuṃ    naappaccayaṃ    dhammaṃ    paṭicca    nahetu    naappaccayo   ca
Nanahetu naappaccayo ca dhammā uppajjanti hetupaccayā:.
     [474]    Nahetuṃ     naappaccayañca    nanahetuṃ     naappaccayañca
dhammaṃ   paṭicca   nahetu   naappaccayo   dhammo   uppajjati  hetupaccayā:
nahetuṃ     naappaccayañca    nanahetuṃ    naappaccayañca    dhammaṃ    paṭicca
nanahetu    naappaccayo    dhammo    uppajjati    hetupaccayā:   nahetuṃ
naappaccayañca     nanahetuṃ    naappaccayañca    dhammaṃ    paṭicca    nahetu
naappaccayo    ca    nanahetu    naappaccayo   ca   dhammā   uppajjanti
hetupaccayā:.
     [475] Hetuyā nava sabbattha nava.
     [476]  Nahetuṃ   naasaṅkhataṃ  dhammaṃ paṭicca .... Nahetuṃ  nasanidassanaṃ
dhammaṃ  paṭicca  ...  .  nahetuṃ nasappaṭighaṃ dhammaṃ paṭicca ... Nahetuṃ naappaṭighaṃ
dhammaṃ  paṭicca  ...  .  nahetuṃ  narūpiṃ dhammaṃ paṭicca ... Nahetuṃ naarūpiṃ dhammaṃ
paṭicca  ...  .  nahetuṃ  nalokiyaṃ dhammaṃ paṭicca ... Nahetuṃ nalokuttaraṃ dhammaṃ
paṭicca  ... . Nahetuṃ nakenaciviññeyyaṃ dhammaṃ  paṭicca ... Nahetuṃ nakenaci-
naviññeyyaṃ dhammaṃ paṭicca ....
                  Nahetudukanoāsavagocchakadukaṃ
     [477]  Nahetuṃ   noāsavaṃ   dhammaṃ  paṭicca ... Nahetuṃ  nanoāsavaṃ
dhammaṃ   paṭicca   ...   .  nahetuṃ   nasāsavaṃ   dhammaṃ  paṭicca ... Nahetuṃ
naanāsavaṃ   dhammaṃ   paṭicca   ...   .   nahetuṃ   naāsavasampayuttaṃ  dhammaṃ
paṭicca   ...   nahetuṃ  naāsavavippayuttaṃ  dhammaṃ  paṭicca  ...  .  nahetuṃ
Naāsavañcevanaanāsavañca   dhammaṃ   paṭicca   ...  nahetuṃ  naanāsavañceva-
nanocaāsavaṃ   dhammaṃ   paṭicca   ...   .  nahetuṃ  naāsavañcevanaāsava-
vippayuttañca    dhammaṃ   paṭicca   ...   nahetuṃ   naāsavavippayuttañceva-
nanocaāsavaṃ   dhammaṃ   paṭicca  ...  .  nahetuṃ  āsavavippayuttaṃ  nasāsavaṃ
dhammaṃ paṭicca ... Nahetuṃ āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca ....
                    Nahetudukachagocchakadukaṃ
     [478]  Nahetuṃ  nosaññojanaṃ  dhammaṃ  paṭicca  ...  nahetuṃ  noganthaṃ
dhammaṃ   paṭicca  ...  nahetuṃ  nooghaṃ  dhammaṃ  paṭicca ... Nahetuṃ  noyogaṃ
dhammaṃ  paṭicca  ...  nahetuṃ  nonīvaraṇaṃ dhammaṃ paṭicca ... Nahetuṃ noparāmāsaṃ
dhammaṃ paṭicca ....
                     Nahetudukamahantaradukaṃ
     [479]   Nahetuṃ  nasārammaṇaṃ  dhammaṃ  paṭicca  ...  .  saṅkhittaṃ .
Nahetuṃ  nacittaṃ  dhammaṃ  paṭicca  .... Nahetuṃ nacetasikaṃ dhammaṃ paṭicca ....
Nahetuṃ  nacittasampayuttaṃ  ...  .   nahetuṃ  nacittasaṃsaṭṭhaṃ  ...  .  nahetuṃ
nacittasamuṭṭhānaṃ  ...  .  nahetuṃ  nacittasahabhuṃ  dhammaṃ  paṭicca .... Nahetuṃ
nacittānuparivattiṃ   dhammaṃ   paṭicca   ...  .  nahetuṃ  nacittasaṃsaṭṭhasamuṭṭhānaṃ
...  .  nahetuṃ  nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ  ... . Nahetuṃ  nacittasaṃsaṭṭha-
samuṭṭhānānuparivattiṃ  dhammaṃ  paṭicca  ...  .   nahetuṃ   naajjhattikaṃ  ...
Nahetuṃ  nabāhiraṃ  ...  .  nahetuṃ naupādā dhammaṃ .... Nahetuṃ naupādinnaṃ
... Nahetuṃ naanupādinnaṃ ....
                    Nahetudukadvigocchakadukaṃ
     [480] Nahetuṃ noupādānaṃ ... Nahetuṃ nokilesaṃ ....



             The Pali Tipitaka in Roman Character Volume 45 page 120-123. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=472&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=472&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=472&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=472&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=472              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :