Abhidhammapiṭake paṭṭhānaṃ
anulomapaccanīyapaṭṭhānaṃ
---------
namo tassa bhagavato arahato sammāsambuddhassa
anulomapaccanīyatikapaṭṭhānaṃ
kusalattikenakusalattikaṃ
[1] Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā:
kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca
naakusalo dhammo uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ . kusalaṃ dhammaṃ paṭicca naabyākato
dhammo uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā . kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā
uppajjanti hetupaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā .
Kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti
hetupaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Pañca.
[2] Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetu-
paccayā: akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ
dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā: akusalaṃ
Ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . akusalaṃ
dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā: akusalaṃ
dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti
hetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca
dhammā uppajjanti hetupaccayā:. Pañca.
[3] Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetu-
paccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhi ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca
cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paṭicca naakusalo dhammo
uppajjati hetupaccayā: vipākābyākataṃ paṭisandhi mahābhūtaṃ .
Abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti
hetupaccayā: vipākābyākataṃ kiriyābyākataṃ. Saṅkhittaṃ. Tīṇi.
[4] Kusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo
uppajjati hetupaccayā: kusale khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca
naakusalo dhammo uppajjati hetupaccayā: kusalañca abyākatañca
dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti
hetupaccayā:.
[5] Akusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo
uppajjati hetupaccayā: akusalañca abyākatañca dhammaṃ paṭicca
naakusalo dhammo uppajjati hetupaccayā: akusalañca abyākatañca
dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā:
cittasamuṭṭhānarūpameva ettha vattati.
Ekūnavīsati pañhā kātabbā.
[6] Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇa-
paccayā: kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati
ārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato
ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.
[7] Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇa-
paccayā: akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati
ārammaṇapaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca
dhammā uppajjanti ārammaṇapaccayā: tīṇi.
[8] Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
ārammaṇapaccayā: abyākataṃ dhammaṃ paṭicca naakusalo dhammo
uppajjati ārammaṇapaccayā: abyākataṃ dhammaṃ paṭicca nakusalo
ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.
[9] Hetuyā ekūnavīsa ārammaṇe nava adhipatiyā ekūnavīsa
anantare nava samanantare nava sahajāte ekūnavīsa avigate
Ekūnavīsa.
[10] Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
nahetupaccayā: akusalaṃ dhammaṃ paṭicca naabyākato dhammo
uppajjati nahetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca
naabyākato ca dhammā uppajjanti nahetupaccayā: tīṇi .
Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetu-
paccayā: abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati
nahetupaccayā: abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo
ca dhammā uppajjanti nahetupaccayā: tīṇi.
[11] Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
naārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca naakusalo dhammo
uppajjati naārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca nakusalo
ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā: .
Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇa-
paccayā: akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
naārammaṇapaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo
ca dhammā uppajjanti naārammaṇapaccayā:.
[12] Nahetuyā cha naārammaṇe pannarasa naadhipatiyā ekūnavīsa
novigate pannarasa.
Paccanīyaṃ vitthāretabbaṃ sahajātavārampi vitthāretabbaṃ
paccayavārampi vitthāretabbaṃ.
[13] Paccayavārepi hetuyā chabbīsa ārammaṇe aṭṭhārasa
avigate chabbīsa.
Nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[14] Kusalo dhammo nakusalassa dhammassa hetupaccayena paccayo:
kusalo dhammo naakusalassa dhammassa hetupaccayena paccayo: kusalo
dhammo naabyākatassa dhammassa hetupaccayena paccayo: kusalo
dhammo nakusalassa ca naabyākatassa ca dhammassa hetupaccayena
paccayo: kusalo dhammo nakusalassa ca naakusalassa ca dhammassa
hetupaccayena paccayo: pañca.
[15] Akusalo dhammo naakusalassa dhammassa hetupaccayena
paccayo: akusalo dhammo nakusalassa dhammassa hetupaccayena
paccayo: akusalo dhammo naabyākatassa dhammassa hetupaccayena
paccayo: akusalo dhammo naakusalassa ca naabyākatassa ca
dhammassa hetupaccayena paccayo: akusalo dhammo nakusalassa ca
naakusalassa ca dhammassa hetupaccayena paccayo: pañca.
[16] Abyākato dhammo nakusalassa dhammassa hetupaccayena
paccayo: abyākato dhammo naakusalassa dhammassa hetupaccayena
paccayo: abyākato dhammo nakusalassa ca naakusalassa ca dhammassa
hetupaccayena paccayo: tīṇi.
[17] Kusalo dhammo nakusalassa dhammassa ārammaṇapaccayena
Paccayo: cha . akusalo dhammo naakusalassa dhammassa ārammaṇa-
paccayena paccayo: cha . abyākato dhammo naabyākatassa
dhammassa ārammaṇapaccayena paccayo: cha.
[18] Hetuyā terasa ārammaṇe aṭṭhārasa adhipatiyā sattarasa
anantare soḷasa samanantare soḷasa sahajāte ekūnavīsa
aññamaññe nava nissaye chabbīsa upanissaye aṭṭhārasa
purejāte cha pacchājāte nava āsevane nava kamme terasa
vipāke tīṇi āhāre terasa .pe. magge terasa sampayutte
nava vippayutte dvādasa .pe. Avigate chabbīsa.
Pañhāvāraṃ vitthāretabbaṃ.
The Pali Tipitaka in Roman Character Volume 45 page 135-140.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=521&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=521&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=521&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=521&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=521
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com