Savitakkadukenasavitakkadukaṃ
[183] Savitakkaṃ dhammaṃ paṭicca nasavitakko dhammo uppajjati
hetupaccayā: tīṇi . avitakkaṃ dhammaṃ paṭicca naavitakko dhammo
uppajjati hetupaccayā:.
[184] Hetuyā nava.
Savicāradukenasavicāradukaṃ
[185] Savicāraṃ dhammaṃ paṭicca nasavicāro dhammo uppajjati
hetupaccayā: tīṇi . avicāraṃ dhammaṃ paṭicca naavicāro dhammo
uppajjanti hetupaccayā:.
[186] Hetuyā nava.
Sappītikadukenasappītikadukaṃ
[187] Sappītikaṃ dhammaṃ paṭicca nasappītiko dhammo uppajjati
hetupaccayā: tīṇi . appītikaṃ dhammaṃ paṭicca naappītiko dhammo
uppajjati hetupaccayā:.
[188] Hetuyā nava.
Pītisahagatadukenapītisahagatadukaṃ
[189] Pītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati
hetupaccayā: tīṇi . napītisahagataṃ dhammaṃ paṭicca nanapītisahagato
dhammo uppajjati hetupaccayā:.
[190] Hetuyā nava.
Sukhasahagatadukenasukhasahagatadukaṃ
[191] Sukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati
hetupaccayā: tīṇi . nasukhasahagataṃ dhammaṃ paṭicca nanasukhasahagato
dhammo uppajjati hetupaccayā:.
[192] Hetuyā nava.
Upekkhāsahagatadukenaupekkhāsahagatadukaṃ
[193] Upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo
uppajjati hetupaccayā: tīṇi . naupekkhāsahagataṃ dhammaṃ paṭicca
nanaupekkhāsahagato dhammo uppajjati hetupaccayā:.
[194] Hetuyā nava.
Kāmāvacaradukenakāmāvacaradukaṃ
[195] Kāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati
hetupaccayā: tīṇi . nakāmāvacaraṃ dhammaṃ paṭicca nanakāmāvacaro
dhammo uppajjati hetupaccayā:.
[196] Hetuyā nava.
Rūpāvacaradukenarūpāvacaradukaṃ
[197] Rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
hetupaccayā: tīṇi . narūpāvacaraṃ dhammaṃ paṭicca nanarūpāvacaro
dhammo uppajjati hetupaccayā:.
[198] Hetuyā nava.
Arūpāvacaradukenaarūpāvacaradukaṃ
[199] Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati
hetupaccayā: tīṇi . naarūpāvacaraṃ dhammaṃ paṭicca nanaarūpāvacaro dhammo
uppajjati hetupaccayā:.
[200] Hetuyā pañca.
The Pali Tipitaka in Roman Character Volume 45 page 182-184.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=703&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=703&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=703&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=703&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=703
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]