Anulomapaccanīyadukattikapaṭṭhānaṃ
hetudukakusalattikenahetudukanakusalattikaṃ
[221] Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo
uppajjati hetupaccayā: nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu
nakusalo dhammo uppajjati hetupaccayā: hetuṃ kusalañca nahetuṃ
kusalañca dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati
hetupaccayā: tīṇi. Cittasamuṭṭhānameva ārammaṇaṃ natthi.
[222] Hetuyā tīṇi adhipatiyā tīṇi avigate tīṇi.
Sahajātavārampi nissayavārampi paṭiccavārasadisaṃ.
[223] Hetu kusalo dhammo nahetussa nakusalassa dhammassa
hetupaccayena paccayo:.
[224] Hetu kusalo dhammo nahetussa nakusalassa dhammassa
ārammaṇapaccayena paccayo: tīṇi . nahetu kusalo dhammo
nanahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo:
tīṇi . hetu kusalo ca nahetu kusalo ca dhammā nahetussa
nakusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
[225] Hetuyā ekaṃ ārammaṇe nava adhipatiyā nava avigate
tīṇi.
Pañhāvārampi vitthāretabbaṃ.
[226] Hetuṃ akusalaṃ dhammaṃ paṭicca nahetu naakusalo dhammo
uppajjati hetupaccayā: nahetuṃ akusalaṃ dhammaṃ paṭicca nahetu
naakusalo dhammo uppajjati hetupaccayā: hetuṃ akusalañca
nahetuṃ akusalañca dhammaṃ paṭicca nahetu naakusalo dhammo
uppajjati hetupaccayā:.
[227] Hetuyā tīṇi adhipatiyā tīṇi avigate tīṇi.
Sahajātavārampi nissayavārampi paṭiccavārasadisaṃ.
[228] Hetu akusalo dhammo nahetussa naakusalassa dhammassa
hetupaccayena paccayo:.
[229] Hetu akusalo dhammo nahetussa naakusalassa dhammassa
ārammaṇapaccayena paccayo: tīṇi . nahetu akusalo dhammo
nanahetussa naakusalassa dhammassa ārammaṇapaccayena paccayo:
tīṇi . hetu akusalo ca nahetu akusalo ca dhammā nahetussa
naakusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
[230] Hetuyā ekaṃ ārammaṇe nava adhipatiyā ekaṃ avigate tīṇi.
[231] Nahetuṃ abyākataṃ dhammaṃ paṭicca nanahetu naabyākato
dhammo uppajjati hetupaccayā: tīṇi.
[232] Hetuyā tīṇi adhipatiyā tīṇi avigate tīṇi.
Nissayavārampi pañhāvārampi vitthāretabbaṃ.
Hetudukavedanāttikenahetudukanavedanāttikaṃ
[233] Hetuṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nahetu nasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā: nahetuṃ sukhāya-
vedanāyasampayuttaṃ dhammaṃ paṭicca nahetu nasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
[234] Hetuyā tīṇi ārammaṇe tīṇi avigate tīṇi.
Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
[235] Hetuṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nahetu
nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:.
[236] Hetuyā tīṇi sabbattha vitthāro.
[237] Hetuṃ adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
nahetu naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati
hetupaccayā:.
[238] Hetuyā tīṇi sabbattha vitthāro.
The Pali Tipitaka in Roman Character Volume 45 page 188-190.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=741&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=741&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=741&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=741&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=741
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com