Sappaccayadukakusalattike nasappaccayadukanakusalattikaṃ
[269] Sappaccayaṃ kusalaṃ dhammaṃ paṭicca naappaccayo nakusalo
dhammo uppajjati hetupaccayā: ekaṃ . sappaccayaṃ akusalaṃ dhammaṃ
paṭicca naappaccayo naakusalo dhammo uppajjati hetupaccayā:
ekaṃ . sappaccayaṃ abyākataṃ dhammaṃ paccayā naappaccayo
naabyākato dhammo uppajjati hetupaccayā: ekaṃ.
Saṅkhataṃ sappaccayasadisaṃ.
Sanidassanadukakusalattike nasanidassanadukanakusalattikaṃ
[270] Anidassanaṃ kusalaṃ dhammaṃ paṭicca naanidassano nakusalo
dhammo uppajjati hetupaccayā: tīṇi . akusalaṃ kusalasadisaṃ .
Anidassanaṃ abyākataṃ dhammaṃ paccayā nasanidassano naabyākato
dhammo uppajjati hetupaccayā:.
Sappaṭighadukakusalattike
nasappaṭighadukanakusalattikaṃ
[271] Appaṭighaṃ kusalaṃ dhammaṃ paṭicca naappaṭigho nakusalo
dhammo uppajjati hetupaccayā: tīṇi . appaṭighaṃ akusalaṃ dhammaṃ
paṭicca naappaṭigho naakusalo dhammo uppajjati hetupaccayā:
tīṇi. Abyākate ekaṃ.
Rūpīdukakusalattike narūpīdukanakusalattikaṃ
[272] Arūpiṃ kusalaṃ dhammaṃ paṭicca naarūpī nakusalo dhammo
uppajjati hetupaccayā: ekaṃ . arūpī akusalaṃ dhammaṃ paṭicca
naarūpī naakusalo dhammo uppajjati hetupaccayā: ekaṃ . rūpiṃ
abyākataṃ dhammaṃ paccayā naarūpī naabyākato dhammo uppajjati
hetupaccayā: ekaṃ.
Lokiyadukakusalattike nalokiyadukanakusalattikaṃ
[273] Lokiyaṃ kusalaṃ dhammaṃ paṭicca nalokuttaro nakusalo
dhammo uppajjati hetupaccayā: dve . lokiyaṃ akusalaṃ dhammaṃ paṭicca
nalokuttaro naakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Lokiyaṃ abyākataṃ dhammaṃ paccayā nalokiyo naabyākato dhammo
uppajjati hetupaccayā: dve.
Kenaciviññeyyadukakusalattike
nakenaciviññeyyadukanakusalattikaṃ
[274] Kenaciviññeyyaṃ kusalaṃ dhammaṃ paṭicca nakenaciviññeyyo
nakusalo dhammo uppajjati hetupaccayā: nava . kenaciviññeyyaṃ
akusalaṃ dhammaṃ paṭicca nakenaciviññeyyo naakusalo dhammo
uppajjati hetupaccayā: nava . kenaciviññeyyaṃ abyākataṃ dhammaṃ
paccayā nakenaciviññeyyo naabyākato dhammo uppajjati
hetupaccayā: nava.
Āsavadukakusalattike noāsavadukanakusalattikaṃ
[275] Noāsavaṃ kusalaṃ dhammaṃ paṭicca nanoāsavo nakusalo
dhammo uppajjati hetupaccayā: ekaṃ . āsavaṃ akusalaṃ dhammaṃ paṭicca
noāsavo naakusalo dhammo uppajjati hetupaccayā: tīṇi .
Noāsavaṃ abyākataṃ dhammaṃ paccayā nanoāsavo naabyākato dhammo
uppajjati hetupaccayā: tīṇi.
Sāsavadukakusalattike nasāsavadukanakusalattikaṃ
[276] Sāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo nakusalo dhammo
uppajjati hetupaccayā: anāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo
nakusalo dhammo uppajjati hetupaccayā: dve . sāsavaṃ akusalaṃ
dhammaṃ paṭicca naanāsavo naakusalo dhammo uppajjati hetupaccayā:
ekaṃ . sāsavaṃ abyākataṃ dhammaṃ paccayā nasāsavo naabyākato
dhammo uppajjati hetupaccayā: dve.
Āsavasampayuttadukakusalattike
naāsavasampayuttadukanakusalattikaṃ
[277] Āsavavippayuttaṃ kusalaṃ dhammaṃ paṭicca naāsavasampayutto
nakusalo dhammo uppajjati hetupaccayā: ekaṃ . āsavasampayuttaṃ
akusalaṃ dhammaṃ paṭicca naāsavasampayutto naakusalo dhammo
uppajjati hetupaccayā: tīṇi . āsavavippayuttaṃ abyākataṃ
dhammaṃ paccayā naāsavasampayutto naabyākato dhammo uppajjati
Hetupaccayā: tīṇi.
Āsavasāsavadukakusalattike
naāsavasāsavadukanakusalattikaṃ
[278] Sāsavañcevanocaāsavaṃ kusalaṃ dhammaṃ paṭicca naāsavo-
cevanaanāsavoca nakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Āsavañcevasāsavañca akusalaṃ dhammaṃ paṭicca naāsavoceva-
naanāsavoca naakusalo dhammo uppajjati hetupaccayā: tīṇi .
Sāsavañcevanocaāsavaṃ abyākataṃ dhammaṃ paccayā naanāsavoceva
nanocaāsavo naabyākato dhammo uppajjati hetupaccayā: tīṇi.
Āsavocevaāsavasampayuttadukaṃ
navagocchakaṃ antarā lokuttarapariyāyena
pañhe nalabbhatime pañca nahime natthi nasandissanti.
Āsavavippayuttasāsavadukakusalattike
āsavavippayuttanasāsavadukanakusalattikaṃ
[279] Āsavavippayuttaṃ sāsavaṃ kusalaṃ dhammaṃ paṭicca āsava-
vippayutto naanāsavo nakusalo dhammo uppajjati hetupaccayā:
ekaṃ . āsavavippayuttaṃ anāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto
naanāsavo nakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Āsavavippayuttaṃ sāsavaṃ akusalaṃ dhammaṃ paṭicca āsavavippayutto
naanāsavo naakusalo dhammo uppajjati hetupaccayā: ekaṃ .
Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paccayā āsavavippayutto
nasāsavo naabyākato dhammo uppajjati hetupaccayā: dve.
The Pali Tipitaka in Roman Character Volume 45 page 200-204.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=789&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=789&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=789&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=789&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=789
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com