Noāsavadukaṃ
[80] Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati
hetupaccayā: noāsavaṃ dhammaṃ paṭicca nanoāsavo dhammo uppajjati
hetupaccayā: noāsavaṃ dhammaṃ paṭicca noāsavo ca nanoāsavo ca
dhammā uppajjanti hetupaccayā: . nanoāsavaṃ dhammaṃ paṭicca
nanoāsavo dhammo uppajjati hetupaccayā: . saṅkhittaṃ 1- .
Noāsavañca nanoāsavañca dhammaṃ paṭicca noāsavo dhammo
uppajjati hetupaccayā: noāsavañca nanoāsavañca dhammaṃ paṭicca
noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā:.
[81] Hetuyā nava ārammaṇe nava avigate nava sabbattha
vitthāro.
Nasāsavadukaṃ
[82] Nasāsavaṃ dhammaṃ paṭicca nasāsavo dhammo uppajjati
@Footnote: 1 Ma. tīṇi.
Hetupaccayā: nasāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati
hetupaccayā: nasāsavaṃ dhammaṃ paṭicca nasāsavo ca naanāsavo ca
dhammā uppajjanti hetupaccayā: . naanāsavaṃ dhammaṃ paṭicca naanāsavo
dhammo uppajjati hetupaccayā: . nasāsavañca naanāsavañca dhammaṃ
paṭicca naanāsavo dhammo uppajjati hetupaccayā:.
[83] Hetuyā pañca ārammaṇe dve avigate pañca sabbattha
vitthāro.
Naāsavasampayuttadukaṃ
[84] Naāsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo
uppajjati hetupaccayā: naāsavasampayuttaṃ dhammaṃ paṭicca naāsava-
vippayutto dhammo uppajjati hetupaccayā: naāsavasampayuttaṃ
dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā
uppajjanti hetupaccayā: . naāsavavippayuttaṃ dhammaṃ paṭicca naāsava-
vippayutto dhammo uppajjati hetupaccayā: naāsavavippayuttaṃ dhammaṃ
paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā: naāsava-
vippayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto
ca dhammā uppajjanti hetupaccayā: . naāsavasampayuttañca
naāsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto dhammo
uppajjati hetupaccayā: naāsavasampayuttañca naāsavavippayuttañca
dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā:
Naāsavasampayuttañca naāsavavippayuttañca dhammaṃ paṭicca
naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti
hetupaccayā:.
[85] Hetuyā nava ārammaṇe cha avigate nava sabbattha vitthāro.
Naāsavasāsavadukaṃ
[86] Naāsavañcevanaanāsavañca dhammaṃ paṭicca naāsavoceva-
naanāsavoca dhammo uppajjati hetupaccayā: naāsavañceva-
naanāsavañca dhammaṃ paṭicca naanāsavocevananocaāsavo dhammo
uppajjati hetupaccayā: naāsavañcevanaanāsavañca dhammaṃ paṭicca
naanāsavocevanaanāsavoca naanāsavocevananocaāsavo ca dhammā
uppajjanti hetupaccayā: . naanāsavañcevananocaāsavaṃ dhammaṃ
paṭicca naanāsavocevananocaāsavo dhammo uppajjati hetupaccayā:
naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca naāsavocevanaanāsavoca
dhammo uppajjati hetupaccayā: naanāsavañcevananocaāsavaṃ dhammaṃ
paṭicca naāsavocevanaanāsavoca naanāsavocevananocaāsavoca
dhammā uppajjanti hetupaccayā: . naāsavañcevanaanāsavañca
naanāsavañcevananocaāsavañca dhammaṃ paṭicca naāsavocevanaanāsavoca
dhammo uppajjati hetupaccayā: naāsavañcevanaanāsavañca naanāsavañ-
cevananocaāsavañca dhammaṃ paṭicca naanāsavocevananocaāsavo
Dhammo uppajjati hetupaccayā: naāsavañcevanaanāsavañca
naanāsavañcevananocaāsavañca dhammaṃ paṭicca naāsavoceva-
naanāsavoca naanāsavocevananocaāsavo ca dhammā uppajjanti
hetupaccayā:.
[87] Hetuyā nava ārammaṇe nava avigate nava sabbattha vitthāro.
Naāsavaāsavasampayuttadukaṃ
[88] Naāsavañcevanaāsavavippayuttañca dhammaṃ paṭicca naāsavo-
cevanaāsavavippayuttoca dhammo uppajjati hetupaccayā: naāsavañ-
cevanaāsavavippayuttañca dhammaṃ paṭicca naāsavavippayuttoceva-
nanocaāsavo dhammo uppajjati hetupaccayā: naāsavañceva-
naāsavavippayuttañca dhammaṃ paṭicca naāsavocevanaāsavavippayuttoca
naāsavavippayuttocevananocaāsavo ca dhammā uppajjanti
hetupaccayā: . naāsavavippayuttañcevananocaāsavaṃ dhammaṃ paṭicca
naāsavavippayuttocevananocaāsavo dhammo uppajjati hetupaccayā:
naāsavavippayuttañcevananocaāsavaṃ dhammaṃ paṭicca naāsavoceva-
naāsavavippayuttoca dhammo uppajjati hetupaccayā: naāsava-
vippayuttañcevananocaāsavaṃ dhammaṃ paṭicca naāsavocevanaāsava-
vippayuttoca naāsavavippayuttocevananocaāsavo ca dhammā
uppajjanti hetupaccayā: . naāsavañcevanaāsavavippayuttañca
Naāsavavippayuttañcevananocaāsavañca dhammaṃ paṭicca naāsavoceva-
naāsavavippayuttoca dhammo uppajjati hetupaccayā: naāsavañ-
cevanaāsavavippayuttañca naāsavavippayuttañcevananocaāsavañca
dhammaṃ paṭicca naāsavavippayuttocevananocaāsavo dhammo uppajjati
hetupaccayā: naāsavañcevanaāsavavippayuttañca naāsavavippayuttañ-
cevananocaāsavañca dhammaṃ paṭicca naāsavocevanaāsavavippayuttoca
naāsavavippayuttocevananocaāsavo ca dhammā uppajjanti hetupaccayā:.
[89] Hetuyā nava ārammaṇe nava avigate nava sabbattha vitthāro.
Āsavavippayuttanasāsavadukaṃ
[90] Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto
nasāsavo dhammo uppajjati hetupaccayā: āsavavippayuttaṃ nasāsavaṃ
dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati
hetupaccayā: āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto
nasāsavo ca āsavavippayutto naanāsavo ca dhammā uppajjanti
hetupaccayā: . āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca āsava-
vippayutto naanāsavo dhammo uppajjati hetupaccayā: . āsava-
vippayuttaṃ nasāsavañca āsavavippayuttaṃ naanāsavañca dhammaṃ paṭicca
āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā:.
[91] Hetuyā pañca ārammaṇe dve avigate pañca
Sabbattha vitthāro.
The Pali Tipitaka in Roman Character Volume 45 page 23-28.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=80&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=80&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=80&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=80&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=80
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com