ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
               Saraṇadukahīnattike nasaraṇadukanahīnattikaṃ
     [331]   Saraṇaṃ    hīnaṃ    dhammaṃ   paṭicca  nasaraṇo  nahīno  dhammo
uppajjati    hetupaccayā:    ekaṃ    .    araṇaṃ  majjhimaṃ  dhammaṃ  paṭicca
nasaraṇo    namajjhimo   dhammo   uppajjati   hetupaccayā:    dve   .
Araṇaṃ    paṇītaṃ   dhammaṃ   paṭicca   nasaraṇo   napaṇīto   dhammo   uppajjati
Hetupaccayā: ekaṃ.
                    Saraṇadukamicchattattike
                    nasaraṇadukanamicchattattikaṃ
     [332]  Saraṇaṃ  micchattaniyataṃ  dhammaṃ  paṭicca  nasaraṇo  namicchattaniyato
dhammo  uppajjati  hetupaccayā:  ekaṃ  .  araṇaṃ  sammattaniyataṃ dhammaṃ paṭicca
nasaraṇo   nasammattaniyato   dhammo   uppajjati   hetupaccayā:   .  saraṇaṃ
aniyataṃ  dhammaṃ  paṭicca  nasaraṇo  naaniyato  dhammo  uppajjati  hetupaccayā:
dve.
                   Saraṇadukamaggārammaṇattike
                  nasaraṇadukanamaggārammaṇattikaṃ
     [333]  Araṇaṃ  maggārammaṇaṃ  dhammaṃ  paṭicca  nasaraṇo  namaggārammaṇo
dhammo  upapajjati  hetupaccayā:  ekaṃ  .  araṇaṃ  maggahetukaṃ  dhammaṃ paṭicca
nasaraṇo   namaggahetuko  dhammo  uppajjati  hetupaccayā:  ekaṃ  .  araṇaṃ
maggādhipatiṃ    dhammaṃ   paṭicca   nasaraṇo   namaggādhipati   dhammo  uppajjati
hetupaccayā: ekaṃ.
                    Saraṇadukauppannattike
                    nasaraṇadukanauppannattikaṃ
     [334]   Saraṇo   anuppanno   dhammo   nasaraṇassa   naanuppannassa
dhammassa   ārammaṇapaccayena   paccayo:   cattāri   .   araṇo  uppādī
dhammo     naaraṇassa     nauppādissa     dhammassa     ārammaṇapaccayena
Paccayo: dve.
              Saraṇadukaatītattike nasaraṇadukanaatītattikaṃ
     [335]   Saraṇo   atīto   dhammo   nasaraṇassa  naatītassa  dhammassa
ārammaṇapaccayena  paccayo: cattāri .  anāgato atītasadisaṃ .
                   Saraṇadukaatītārammaṇattike
                  nasaraṇadukanaatītārammaṇattikaṃ
     [336]  Saraṇaṃ  atītārammaṇaṃ  dhammaṃ  paṭicca  nasaraṇo  naatītārammaṇo
dhammo   uppajjati   hetupaccayā:   araṇaṃ   atītārammaṇaṃ   dhammaṃ   paṭicca
nasaraṇo    naatītārammaṇo    dhammo   uppajjati  hetupaccayā:  dve .
Saraṇaṃ     anāgatārammaṇaṃ    dhammaṃ   paṭicca   nasaraṇo   naanāgatārammaṇo
dhammo   uppajjati   hetupaccayā:   dve   .   saraṇaṃ  paccuppannārammaṇaṃ
dhammaṃ     paṭicca    nasaraṇo    napaccuppannārammaṇo   dhammo   uppajjati
hetupaccayā: dve.
                  Saraṇadukaajjhattārammaṇattike
                 nasaraṇadukanaajjhattārammaṇattikaṃ
     [337]    Saraṇaṃ    ajjhattārammaṇaṃ    dhammaṃ    paṭicca    nasaraṇo
naajjhattārammaṇo     dhammo     uppajjati    hetupaccayā:   dve  .
Saraṇaṃ    bahiddhārammaṇaṃ    dhammaṃ    paṭicca    nasaraṇo    nabahiddhārammaṇo
dhammo uppajjati hetupaccayā: dve.
                    Saraṇadukasanidassanattike
                    nasaraṇadukanasanidassanattikaṃ
     [338]    Saraṇaṃ    anidassanasappaṭighaṃ    dhammaṃ    paṭicca   nasaraṇo
naanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ.
     [339]   Saraṇaṃ    anidassanaappaṭighaṃ    dhammaṃ    paṭicca    nasaraṇo
naanidassanaappaṭigho      dhammo     uppajjati     hetupaccayā:    araṇaṃ
anidassanaappaṭighaṃ     dhammaṃ     paṭicca     nasaraṇo    naanidassanaappaṭigho
dhammo     uppajjati     hetupaccayā:     saraṇaṃ     anidassanaappaṭighañca
araṇaṃ    anidassanaappaṭighañca    dhammaṃ    paṭicca    nasaraṇo   naanidassana-
appaṭigho dhammo uppajjati hetupaccayā:.
     [340] Hetuyā tīṇi avigate tīṇi.
     [341]    Araṇaṃ    anidassanaappaṭighaṃ    dhammaṃ    paṭicca   nasaraṇo
naanidassanaappaṭigho dhammo uppajjati nahetupaccayā:.
     [342]    Saraṇaṃ    anidassanaappaṭighaṃ    dhammaṃ    paṭicca   nasaraṇo
naanidassanaappaṭigho dhammo uppajjati naārammaṇapaccayā:.
     [343] Nahetuyā ekaṃ naārammaṇe tīṇi novigate tīṇi.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [344]     Saraṇo     anidassanaappaṭigho     dhammo    nasaraṇassa
naanidassanaappaṭighassa     dhammassa    hetupaccayena    paccayo:    araṇo
anidassanaappaṭigho       dhammo      nasaraṇassa      naanidassanaappaṭighassa
Dhammassa hetupaccayena paccayo:.
     [345] Hetuyā dve adhipatiyā dve avigate tīṇi.
     [346]     Saraṇo     anidassanaappaṭigho     dhammo    nasaraṇassa
naanidassanaappaṭighassa    dhammassa    sahajātapaccayena    paccayo:    ...
Pacchājātapaccayena paccayo: ... Kammapaccayena paccayo:.
     [347] Nahetuyā tīṇi naārammaṇe tīṇi novigate tīṇi.
          Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
              Anulomapaccanīyadukattikapaṭṭhānaṃ niṭṭhitaṃ.
                              -------------



             The Pali Tipitaka in Roman Character Volume 45 page 221-225. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=851&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=851&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=851&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=851&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=851              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :