Anulomapaccanīyatikadukapaṭṭhānaṃ
kusalattikahetuduke nakusalattikanahetudukaṃ
[348] Kusalaṃ hetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjati
hetupaccayā: kusalaṃ hetuṃ dhammaṃ paṭicca naakusalo nahetu dhammo
uppajjati hetupaccayā: kusalaṃ hetuṃ dhammaṃ paṭicca naabyākato
nahetu dhammo uppajjati hetupaccayā: kusalaṃ hetuṃ dhammaṃ paṭicca
naakusalo nahetu ca naabyākato nahetu ca dhammā uppajjanti
hetupaccayā: kusalaṃ hetuṃ dhammaṃ paṭicca nakusalo nahetu ca naakusalo
nahetu ca dhammā uppajjanti hetupaccayā: pañca.
[349] Akusalaṃ hetuṃ dhammaṃ paṭicca naakusalo nahetu dhammo
Uppajjati hetupaccayā: akusalaṃ hetuṃ dhammaṃ paṭicca nakusalo
nahetu dhammo uppajjati hetupaccayā: akusalaṃ hetuṃ dhammaṃ
paṭicca naabyākato nahetu dhammo uppajjati hetupaccayā:
akusalaṃ hetuṃ dhammaṃ paṭicca naakusalo nahetu ca naabyākato
nahetu ca dhammā uppajjanti hetupaccayā: akusalaṃ hetuṃ dhammaṃ
paṭicca nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti
hetupaccayā: pañca.
[350] Abyākataṃ hetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo
uppajjati hetupaccayā: abyākataṃ hetuṃ dhammaṃ paṭicca naakusalo
nahetu dhammo uppajjati hetupaccayā: abyākataṃ hetuṃ dhammaṃ paṭicca
nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti
hetupaccayā: tīṇi.
[351] Hetuyā terasa ārammaṇe nava avigate terasa.
[352] Kusalaṃ hetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjati
naārammaṇapaccayā:.
[353] Naārammaṇe nava naadhipatiyā terasa navippayutte nava.
Sahajātavārampi sampayuttavārampi
paṭiccavārasadisaṃ vitthāretabbaṃ.
[354] Kusalo hetu dhammo nakusalassa nahetussa dhammassa
hetupaccayena paccayo: kusalo hetu dhammo naakusalassa nahetussa
Dhammassa hetupaccayena paccayo: kusalo hetu dhammo naabyākatassa
nahetussa dhammassa hetupaccayena paccayo: pañca . akusalo hetu
dhammo naakusalassa nahetussa dhammassa hetupaccayena paccayo: pañca .
Abyākato hetu dhammo nakusalassa nahetussa dhammassa hetupaccayena
paccayo: tīṇi.
[355] Kusalo hetu dhammo nakusalassa nahetussa dhammassa
ārammaṇapaccayena paccayo:.
[356] Hetuyā terasa ārammaṇe aṭṭhārasa avigate terasa.
Pañhāvāraṃ vitthāretabbaṃ.
[357] Kusalaṃ nahetuṃ dhammaṃ paṭicca naakusalo nanahetu dhammo
uppajjati hetupaccayā: kusalaṃ nahetuṃ dhammaṃ paṭicca naabyākato
nanahetu dhammo uppajjati hetupaccayā:.
[358] Hetuyā nava ārammaṇe nava avigate nav.
Sabbattha nava.
The Pali Tipitaka in Roman Character Volume 45 page 225-227.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=868&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=868&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=868&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=868&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=868
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com